View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
पञ्चामृत स्नानाभिषेकम्
क्षीराभिषेकं
आप्या'यस्व समे'तु ते विश्वत'स्सोमवृष्णि'यं | भवावाज'स्य संगधे ‖ क्षीरेण स्नपयामि ‖
दध्याभिषेकं
दधिक्रावण्णो' अकारिषं जिष्णोरश्व'स्य वाजिनः' | सुरभिनो मुखा'करत्प्रण आयूगं'षितारिषत् ‖ दध्ना स्नपयामि ‖
आज्याभिषेकं
शुक्रम'सि ज्योति'रसि तेजो'ऽसि देवोवस्स'वितोत्पु'ना त्वच्छि'द्रेण पवित्रे'ण वसो स्सूर्य'स्य रश्मिभिः' ‖ आज्येन स्नपयामि ‖
मधु अभिषेकं
मधुवाता' ऋतायते मधुक्षरंति सिन्ध'वः | माध्वी''र्नस्सन्त्वोष'धीः | मधुनक्त' मुतोषसि मधु'मत्पार्थि'वगं रजः' | मधुद्यौर'स्तु नः पिता | मधु'मान्नो वनस्पतिर्मधु'माग्^म् अस्तु सूर्यः' | माध्वीर्गावो' भवन्तु नः ‖ मधुना स्नपयामि ‖
शर्कराभिषेकं
स्वादुः प'वस्व दिव्याय जन्म'ने स्वादुरिन्द्रा''य सुहवी''तु नाम्ने'' | स्वादुर्मित्राय वरु'णाय वायवे बृहस्पत'ये मधु'माग्^म् अदा''भ्यः ‖ शर्करया स्नपयामि ‖
याः फलिनीर्या अ'फला अ'पुष्पायाश्च' पुष्पिणी''ः | बृहस्पति' प्रसूतास्तानो मुञ्चस्त्वग्^म् ह'सः ‖ फलोदकेन स्नपयामि ‖
शुद्धोदक अभिषेकं
ॐ आपो हिष्ठा म'योभुवः' | ता न' ऊर्जे द'धातन | महेरणा'य चक्ष'से | यो वः' शिवत'मो रसः' | तस्य' भाजयते ह नः | उषतीरि'व मातरः' | तस्मा अर'ङ्ग माम वः | यस्य क्षया'य जि'न्वथ | आपो' जनय'था च नः ‖ इति पञ्चामृतेन स्नापयित्वा ‖