View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

पञ्चामृत स्नानाभिषेकम्

क्षीराभिषेकं
आप्या'यस्व समे'तु ते विश्वत'स्सोवृष्णि'यं | भवावाज'स्य संधे ‖ क्षीरेण स्नपयामि ‖

दध्याभिषेकं
धिक्रावण्णो' कारिषं जिष्णोरश्व'स्य वाजिनः' | सुभिनो मुखा'कत्प्र आयूगं'षितारिषत् ‖ दध्ना स्नपयामि ‖

आज्याभिषेकं
शुक्रम'सि ज्योति'रसि तेजो'ऽसि देवोवस्स'वितोत्पु'ना त्वच्छि'द्रेण वित्रे'सो स्सूर्य'स्य श्मिभिः' ‖ आज्येन स्नपयामि ‖

मधु अभिषेकं
धुवाता' ऋतायते मधुक्षरंति सिन्ध'वः | माध्वी''र्नस्सन्त्वोष'धीः | मधुनक्त' मुतोषसि मधु'त्पार्थि'गं रजः' | मधुद्यौर'स्तु नः पिता | मधु'मान्नोस्पतिर्मधु'माग्^म् अस्तु सूर्यः' | माध्वीर्गावो' भवन्तु नः ‖ मधुना स्नपयामि ‖

शर्कराभिषेकं
स्वादुः प'वस्व दिव्या जन्म'ने स्वादुरिन्द्रा''य सुहवी''तु नाम्ने'' | स्वादुर्मित्रा वरु'णाय वायवे बृस्पत'ये मधु'माग्^म् अदा''भ्यः ‖ शर्करया स्नपयामि ‖

याः लिनीर्या अ'ला अ'पुष्पायाश्च' पुष्पिणी''ः | बृस्पति' प्रसूतास्तानो मुञ्चस्त्वग्^म् ह'सः ‖ फलोदकेन स्नपयामि ‖

शुद्धोदक अभिषेकं
ॐ आपो हिष्ठा म'योभुवः' | ता न' र्जे द'धातन | हेरणा' चक्ष'से | यो वः' शिवत'मो रसः' | तस्य' भाजयतेनः | तीरि'व मातरः' | तस्मा अर'ङ्ग माम वः | यस्य क्षया' जि'न्वथ | आपो' नय'था च नः ‖ इति पञ्चामृतेन स्नापयित्वा ‖