View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nitya sandhyā vandanam
śarīra śuddhi
apavitraḥ pavitro vā sarvāvasthā''ṃ gatoapivā |
yaḥ smaret puṇḍarīkākśhaṃ sa bāhyābhyantara śśuchiḥ ‖
puṇḍarīkākśha ! puṇḍarīkākśha ! puṇḍarīkākśhāya namaḥ |
āchamanaḥ
oṃ āchamya
oṃ keśavāya svāhā
oṃ nārāyaṇāya svāhā
oṃ mādhavāya svāhā (iti trirāchamya)
oṃ govindāya namaḥ (pāṇī mārjayitvā)
oṃ viśhṇave namaḥ
oṃ madhusūdanāya namaḥ (ośhṭhau mārjayitvā)
oṃ trivikramāya namaḥ
oṃ vāmanāya namaḥ (śirasi jalaṃ prokśhya)
oṃ śrīdharāya namaḥ
oṃ hṛśhīkeśāya namaḥ (vāmahaste jalaṃ prokśhya)
oṃ padmanābhāya namaḥ (pādayoḥ jalaṃ prokśhya)
oṃ dāmodarāya namaḥ (śirasi jalaṃ prokśhya)
oṃ saṅkarśhaṇāya namaḥ (aṅguḻibhiśchibukaṃ jalaṃ prokśhya)
oṃ vāsudevāya namaḥ
oṃ pradyumnāya namaḥ (nāsikāṃ spṛśhṭvā)
oṃ aniruddhāya namaḥ
oṃ puruśhottamāya namaḥ
oṃ adhokśhajāya namaḥ
oṃ nārasiṃhāya namaḥ (netre śrotre ca spṛśhṭvā)
oṃ achyutāya namaḥ (nābhiṃ spṛśhṭvā)
oṃ janārdhanāya namaḥ (hṛdayaṃ spṛśhṭvā)
oṃ upendrāya namaḥ (hastaṃ śirasi nikśhipya)
oṃ haraye namaḥ
oṃ śrīkṛśhṇāya namaḥ (aṃsau spṛśhṭvā)
oṃ śrīkṛśhṇa parabrahmaṇe namo namaḥ
(etānyuccārya upyakta prakāraṃ kṛte aṅgāni śuddhāni bhaveyuḥ)
bhūtocchāṭana
uttiśhṭhantu | bhūta piśāchāḥ | ye te bhūmibhārakāḥ | ye teśhāmavirodhena | brahmakarma samārabhe | oṃ bhūrbhuvassuvaḥ |
daivī gāyatrī chandaḥ prāṇāyāme viniyogaḥ
(prāṇāyāmaṃ kṛtvā kumbhake imaṃ gāyatrī mantramucCharet)
prāṇāyāmaḥ
oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam |
oṃ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi |
dhiyo yo na'ḥ prachodayā''t ‖
omāpo jyotī raso'mṛtaṃ brahma bhū-rbhuva-ssuvarom ‖ (tai. ara. 10-27)
saṅkalpaḥ
mamopātta, durita kśhayadvārā, śrī parameśvara muddisya, śrī parameśvara prītyarthaṃ, śubhe, śobhane, abhyudaya muhūrte, śrī mahāviśhṇo rāGYayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthe, śvetavarāha kalpe, vaivaśvata manvantare, kaliyuge, prathama pāde, (bhārata deśaḥ - jambū dvīpe, bharata varśhe, bharata khaṇḍe, meroḥ dakśhiṇa/uttara digbhāge; amerikā - krauñcha dvīpe, ramaṇaka varśhe, aindrika khaṇḍe, sapta samudrāntare, kapilāraṇye), śobhana gṛhe, samasta devatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin, vartamāna, vyāvahārika, chāndramāna, ... saṃvatsare, ... ayane, ... ṛte, ... māse, ... pakśhe, ... tithau, ... vāsare, ... śubha nakśhatra, śubha yoga, śubha karaṇa, evaṅguṇa, viśeśhaṇa, viśiśhṭhāyāṃ, śubha tithau, śrīmān, ... gotraḥ, ... nāmadheyaḥ, ... gotrasya, ... nāmadheyohaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyām upāsiśhye ‖
mārjanaḥ
oṃ āpohiśhṭhā ma'yobhuva'ḥ | tā na' ūrje da'dhātana | maheraṇā'ya chakśha'se | yo va'ḥ śivata'mo rasa'ḥ | tasya' bhājayate ha naḥ | uśatīri'va mātara'ḥ | tasmā ara'ṅga māma vaḥ | yasya kśhayā'ya jinva'tha | āpo' janaya'thā cha naḥ | (tai. ara. 4-42)
(iti śirasi mārjayet)
(hastena jalaṃ gṛhītvā)
prātaḥ kāla mantrāchamanaḥ
sūrya ścha, māmanyu ścha, manyupataya ścha, manyu'kṛtebhyaḥ | pāpebhyo' rakśhantām | yadrātryā pāpa' makārśhaṃ | manasā vāchā' hastābhyāṃ | padbhyā mudare'ṇa śiśñchā | rātri stada'valumpatu | yatkiñcha' duritaṃ mayi' | idamahaṃ mā mamṛ'ta yo nau | sūrye jyotiśhi juho'mi svāhā'' ‖ (tai. ara. 10. 24)
madhyāhna kāla mantrāchamanaḥ
āpa'ḥ punantu pṛthivīṃ pṛ'thivī pūtā pu'nātu māṃ | punantu brahma'ṇaspati rbrahmā' pūtā pu'nātu māṃ | yaducChi'śhṭa mabho''jyaṃ yadvā' duśchari'taṃ mama' | sarva'ṃ punantu mā māpo''satā ñcha' pratigrahagg svāhā'' ‖ (tai. ara. pariśiśhṭaḥ 10. 30)
sāyaṅkāla mantrāchamanaḥ
agni ścha mā manyu ścha manyupataya ścha manyu'kṛtebhyaḥ | pāpebhyo' rakśhantāṃ | yadahnā pāpa' makārśhaṃ | manasā vāchā' hastābhyāṃ | padbhyā mudare'ṇa śiśñchā | aha stada'valumpatu | ya tkiñcha' duritaṃ mayi' | ida mahaṃ mā mamṛ'ta yonau | satye jyotiśhi juhomi svāhā ‖ (tai. ara. 10. 24)
(iti mantreṇa jalaṃ pibet)
āchamya (oṃ keśavāya svāhā, ... śrī kṛśhṇa parabrahmaṇe namo namaḥ)
dvitīya mārjanaḥ
dadhi krāvaṇṇo' akāriśhaṃ | jiśhṇo raśva'sya vāji'naḥ |
surabhino mukhā'karatpraṇa āyūg'ṃśhi tāriśhat ‖
(sūryapakśhe lokayātrā nirvāhaka ityarthaḥ)
oṃ āpo hiśhṭhā ma'yobhuva'ḥ | tā na' ūrje da'dhātana | maheraṇā'ya chakśha'se | yo va'ḥ śivata'mo rasa'ḥ | tasya' bhājayate ha naḥ | uśatīri'va mātara'ḥ | tasmā ara'ṅga māma vaḥ | yasya kśhayā'ya jinva'tha | āpo' janaya'thā cha naḥ ‖ (tai. ara. 4. 42)
punaḥ mārjanaḥ
hira'ṇyavarṇā śśucha'yaḥ pāvakāḥ yā su'jātaḥ kaśyapo yā svindra'ḥ | agniṃ yā garbha'n-dadhire virū'pā stāna āpaśśagg syonā bha'vantu | yā sāgṃ rājā varu'ṇo yāti madhye' satyānṛte a'vapaśyaṃ janā'nāṃ | madhu śchutaśśucha'yo yāḥ pā'vakā stāna āpaśśagg syonā bha'vantu | yāsā''ṃ devā divi kṛṇvanti' bhakśhaṃ yā antari'kśhe bahuthā bhava'nti | yāḥ pṛ'thivīṃ paya'sondanti' śśukrāstāna āpaśagg syonā bha'vantu | yāḥ śivena' mā chakśhu'śhā paśyatāpaśśivayā' tanu vopa'spṛśata tvacha' mme | sarvāg'ṃ agnīgṃ ra'psuśhado' huve vo mayi varcho bala mojo nidha'tta ‖ (tai. saṃ. 5. 6. 1)
(mārjanaṃ kuryāt)
aghamarśhaṇa mantraḥ pāpavimochanaṃ
(hastena jalamādāya niśśvasya vāmato nikśhitapet)
drupadā di'va muñchatu | drupadā dive nmu'muchānaḥ |
svinna ssnātvī malā' divaḥ | pūtaṃ pavitre'ṇe vājya''ṃ āpa' śśundantu maina'saḥ ‖ (tai. brā. 266)
āchamya (oṃ keśavāya svāhā, ... śrī kṛśhṇa parabrahmaṇe namo namaḥ)
prāṇāyāmamya
laghusaṅkalpaḥ
pūrvokta evaṅguṇa viśeśhaṇa viśiśhṭhāyāṃ śubhatithau mamopātta durita kśhayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ prātassandhyāṅga yathā kālochita arghyapradānaṃ kariśhye ‖
prātaḥ kālārghya mantraṃ
oṃ bhūrbhuvassuva'ḥ ‖ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖ 3 ‖
madhyāhnārghya mantraṃ
oṃ hagṃ saśśu'chiśha dvasu'rantarikśhasa ddotā' vediśhadati'thi rduroṇasat | nṛśha dva'rasa dṛ'tasa dvyo'ma sadabjā gojā ṛ'tajā a'drijā ṛtam-bṛhat ‖ (tai. ara. 10. 4)
sāyaṃ kālārghya mantraṃ
oṃ bhūrbhuvassuva'ḥ ‖ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖ oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam | oṃ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖ omāpo jyotī raso'mṛtaṃ brahma bhū-rbhuva-ssuvarom ‖
(ityañjalitrayaṃ visṛjet)
kālātikramaṇa prāyaśchittaṃ
āchamya...
pūrvokta evaṅguṇa viśeśhaṇa viśiśhṭhāyāṃ śubhatithau mamopātta durita kśhayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ kālātikrama dośhaparihārārthaṃ chaturthā arghyapradānaṃ kariśhye ‖
oṃ bhūrbhuvassuva'ḥ ‖ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖ oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam | oṃ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖ omāpo jyotī raso'mṛtaṃ brahma bhū-rbhuva-ssuvarom ‖
(iti jalaṃ visṛjet)
sajala pradakśhiṇaṃ
oṃ udyanta'mastaṃ yanta' māditya ma'bhithyāya nkurvan-brā''hmaṇo vidvān tsakala'm-bhadrama'śnute asāvā'dityo brahmeti ‖ brahmaiva san-brahmāpyeti ya evaṃ veda ‖ asāvādityo brahma ‖ (tai. ara. 2. 2)
(evaṃ arghyatrayaṃ dadyāt kālātikramaṇe pūrvavat)
(paśchāt hastena jalamādāya pradakśhiṇaṃ kuryāt)
(dvirāchamya prāṇāyāma trayaṃ kṛtvā)
āchamya (oṃ keśavāya svāhā, ... śrī kṛśhṇa parabrahmaṇe namo namaḥ)
sandhyāṅga tarpaṇaṃ
prātaḥkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, gāyatrīṃ tarpayāmi, brāhmīṃ tarpayāmi, nimṛjīṃ tarpayāmi ‖
madhyāhna tarpaṇaṃ
sandhyāṃ tarpayāmi, sāvitrīṃ tarpayāmi, raudrīṃ tarpayāmi, nimṛjīṃ tarpayāmi ‖
sāyaṅkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, sarasvatīṃ tarpayāmi, vaiśhṇavīṃ tarpayāmi, nimṛjīṃ tarpayāmi ‖
(punarāchamanaṃ kuryāt)
gāyatrī avāhana
omityekākśha'raṃ brahma | agnirdevatā brahma' ityārśham | gāyatraṃ Chandaṃ paramātma'ṃ sarūpam | sāyujyaṃ vi'niyogam ‖ (tai. ara. 10. 33)
āyā'tu vara'dā devī akśhara'ṃ brahmasaṃmitam | gāyatrī''ṃ Chanda'sāṃ mātedaṃ bra'hma juśhasva' me | yadahnā''t-kuru'te pāpaṃ tadahnā''t-pratimuchya'te | yadrātriyā''t-kuru'te pāpaṃ tadrātriyā''t-pratimuchya'te | sarva' varṇe ma'hādevi sandhyāvi'dye sarasva'ti ‖
ojo''si saho''si bala'masi bhrājo''si devānāṃ dhāmanāmā'si viśva'masi viśvāyu-ssarva'masi sarvāyu-rabhibhūroṃ | gāyatrī-māvā'hayāmi sāvitrī-māvā'hayāmi sarasvatī-māvā'hayāmi Chandarśhī-nāvā'hayāmi śriya-māvāha'yāmi gāyatriyā gāyatrī cChando viśvāmitraṛśhi ssavitā devatā'gnir-mukhaṃ brahmā śiro viśhṇur-hṛdayagṃ rudra-śśikhā pṛthivī yoniḥ prāṇāpāna vyānodāna samānā saprāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī chaturvigṃ śatyakśharā tripadā' śhaṭ-kukśhiḥ pañcha-śīrśhopanayane vi'niyogaḥ | oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam | oṃ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖ omāpo jyotī raso'mṛtaṃ brahma bhū-rbhuva-ssuvarom ‖ (mahānārāyaṇa upaniśhat)
āchamya (oṃ keśavāya svāhā, ... śrī kṛśhṇa parabrahmaṇe namo namaḥ)
japasaṅkalpaḥ
pūrvokta evaṅguṇa viśeśhaṇa viśiśhṭhāyāṃ śubhatithau mamopātta durita kśhayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ sandhyāṅga yathāśakti gāyatrī mahāmantra japaṃ kariśhye ‖
karanyāsaḥ
oṃ tathsa'vituḥ brahmātmane aṅguśhṭābhyāṃ namaḥ |
vare''ṇyaṃ viśhṇavātmane tarjanībhyāṃ namaḥ |
bhargo' devasya' rudrātmane madhyamābhyāṃ namaḥ |
dhīmahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo yo na'ḥ GYānātmane kaniśhṭikābhyāṃ namaḥ |
prachodayā''t sarvātmane karatala karapṛśhṭābhyāṃ namaḥ |
aṅganyāsaḥ
oṃ tathsa'vituḥ brahmātmane hṛdayāya namaḥ |
vare''ṇyaṃ viśhṇavātmane śirase svāhā |
bhargo' devasya' rudrātmane śikhāyai vaśhaṭ |
dhīmahi satyātmane kavachāya huṃ |
dhiyo yo na'ḥ GYānātmane netratrayāya vauśhaṭ |
prachodayā''t sarvātmane astrāyaphaṭ |
oṃ bhūrbhuvassuvaromiti digbhandhaḥ |
dhyānam
muktāvidruma hemanīla dhavaḻacchāyair-mukhai strīkśhaṇaiḥ |
yuktāminduni baddha ratna makuṭāṃ tatvārtha varṇātmikāṃ |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadāṃ |
śaṅkhañchakra madhāravinda yugaḻaṃ hastairvahantīṃ bhaje ‖
chaturviṃśati mudrā pradarśanaṃ
sumukhaṃ sampuṭiñchaiva vitataṃ vistṛtaṃ tathā |
dvimukhaṃ trimukhañchaiva chatuḥ pañcha mukhaṃ tathā |
śhaṇmukhoatho mukhaṃ chaiva vyāpakāñjalikaṃ tathā |
śakaṭaṃ yamapāśaṃ cha grathitaṃ sammukhonmukhaṃ |
pralambaṃ muśhṭikaṃ chaiva matsyaḥ kūrmo varāhakaṃ |
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā |
chaturviṃśati mudrā vai gāyatryāṃ supratiśhṭhitāḥ |
itimudrā na jānāti gāyatrī niśhphalā bhavet ‖
yo deva ssavitā'smākaṃ dhiyo dharmādigocharāḥ |
prerayettasya yadbhargasta dvareṇya mupāsmahe ‖
gāyatrī mantraṃ
oṃ bhūrbhuvassuva'ḥ ‖ tathsa'viturvare''ṇyaṃ bhargo' devasya' dhīmahi |
dhiyo yo na'ḥ prachodayā''t ‖
aśhṭamudrā pradarśanaṃ
surabhir-GYāna chakre cha yoniḥ kūrmoatha paṅkajaṃ |
liṅgaṃ niryāṇa mudrā chetyaśhṭa mudrāḥ prakīrtitāḥ ‖
oṃ tatsad-brahmārpaṇamastu |
āchamya (oṃ keśavāya svāhā, ... śrī kṛśhṇa parabrahmaṇe namo namaḥ)
dviḥ parimujya |
sakṛdupa spṛśya |
yatsavyaṃ pāṇiṃ |
pādaṃ |
prokśhati śiraḥ |
chakśhuśhī |
nāsike |
śrotre |
hṛdayamālabhya |
prātaḥkāla sūryopasthānaṃ
oṃ mitrasya' charśhaṇī dhṛta śravo' devasya' sāna siṃ | satyaṃ chitraśra' vastamaṃ | mitro janān' yātayati prajānan-mitro dā'dhāra pṛthivī mutadyāṃ | mitraḥ kṛśhṭī rani'miśhā'bhi cha'śhṭe satyāya' havyaṃ ghṛtava'dvidhema | prasami'ttra martyo' astu praya'svā nyasta' āditya śikśha'ti vratena' | na ha'nyate na jī'yate tvotonaina magṃho' aśno tyanti'to na dūrāt ‖ (tai. saṃ. 3.4.11)
madhyāhna sūryopasthānaṃ
oṃ ā satyena raja'sā varta'māno niveśa'ya nnamṛtaṃ martya'ñcha | hiraṇyaye'na savitā rathenā'devo yā'ti bhuva'nā nipaśyan' ‖
udvaya ntama'sa spari paśya'nto jyoti rutta'raṃ | devan-de'vatrā sūrya maga'nma jyoti' ruttamaṃ ‖
udutyaṃ jātave'dasaṃ devaṃ va'hanti ketava'ḥ | dṛśe viśvā' ya sūrya''m ‖ chitraṃ devānā muda'gā danī'kaṃ chakśhu'r-mitrasya varu'ṇa syāgneḥ | aprā dyāvā' pṛthivī antari'kśhagṃ sūrya' ātmā jaga'ta stasthuśha'ścha ‖
tacchakśhu'r-devahi'taṃ purastā''cchukra mucchara't | paśye'ma śarada'śśataṃ jīve'ma śarada'śśataṃ nandā'ma śarada'śśataṃ modā'ma śarada'śśataṃ bhavā'ma śarada'śśatagṃ śṛṇavā'ma śarada'śśataṃ pabra'vāma śarada'śśatamajī'tāsyāma śarada'śśataṃ jokcha sūrya'ṃ dṛśhe ‖ ya uda'gānmahatoarṇavā'' dvibhrāja'māna ssarirasya madhyāthsamā' vṛśhabho lo'hitākśhasūryo' vipaśchinmana'sā punātu ‖
sāyaṅkāla sūryopasthānaṃ
oṃ imamme' varuṇa śṛdhī hava' madyā cha' mṛḍaya | tvā ma'vasyu rācha'ke ‖ tatvā' yāmi brahma'ṇā vanda'māna sta dāśā''ste yaja'māno havirbhi'ḥ | ahe'ḍamāno varuṇeha bodhyuru'śagṃ samā'na āyuḥ pramo'śhīḥ ‖
yacchiddhite viśoyathā pradeva varuṇavrataṃ | minīmasidya vidyavi | yatkiñcedaṃ varuṇadaivye janeabhidroha mmanuśhyāścharāmasi | achitte yattava dharmāyuyopi mamāna stasmā denaso devarīriśhaḥ | kitavāso yadriripurnadīvi yadvāghā satyamutayanna vidma | sarvātāviśhya śidhirevadevā thātesyāma varuṇa priyāsaḥ ‖ (tai. saṃ. 1.1.1)
digdevatā namaskāraḥ
(etairnamaskāraṃ kuryāt)
oṃ namaḥ prāchyai' diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
oṃ namaḥ dakśhiṇāyai diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
oṃ namaḥ pratī''chyai diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
oṃ namaḥ udī''chyai diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
oṃ namaḥ ūrdhvāyai' diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
oṃ namoadha'rāyai diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
oṃ namoavāntarāyai' diśe yāścha' devatā' etasyāṃ prati'vasantye tābhya'ścha nama'ḥ |
muni namaskāraḥ
namo gaṅgā yamunayor-madhye ye' vasanti te me prasannātmāna śchirañjīvitaṃ va'rdhayanti namo gaṅgā yamunayor-muni'bhyaścha namo namo gaṅgā yamunayor-muni'bhyaścha na'maḥ ‖
sandhyādevatā namaskāraḥ
sandhyā'yai nama'ḥ | sāvi'tryai nama'ḥ | gāya'tryai nama'ḥ | sara'svatyai nama'ḥ | sarvā'bhyo devatā'bhyo nama'ḥ | devebhyo nama'ḥ | ṛśhi'bhyo nama'ḥ | muni'bhyo nama'ḥ | guru'bhyo nama'ḥ | pitṛ'bhyo nama'ḥ | kāmoakārśhī'' rnamo namaḥ | manyu rakārśhī'' rnamo namaḥ | pṛthivyāpastejo vāyu'rākāśāt namaḥ ‖ (tai. ara. 2.18.52)
oṃ namo bhagavate vāsu'devāya | yāgṃ sadā' sarvabhūtāni charāṇi' sthāvarāṇi' cha | sāyaṃ prāta rna'masyanti sā mā sandhyā''bhirakśhatu ‖
śivāya viśhṇurūpāya śivarūpāya viśhṇave |
śivasya hṛdayaṃ viśhṇurviśhṇoścha hṛdayaṃ śivaḥ ‖
yathā śivamayo viśhṇurevaṃ viśhṇumayaḥ śivaḥ |
yathā'ntaraṃ na paśyāmi tathā me svastirāyuśhi ‖
namo brahmaṇya devāya go brāhmaṇa hitāya cha |
jagaddhitāya kṛśhṇāya govindāya namo namaḥ ‖
gāyatrī udvāsana (prasthānaṃ)
uttame' śikha're jāte bhūmyāṃ pa'rvatamūrtha'ni | brāhmaṇe''bhyoabhya'nu GYātā gacchade'vi yathāsu'kham | stuto mayā varadā ve'damātā prachodayantī pavane'' dvijātā | āyuḥ pṛthivyāṃ draviṇaṃ bra'hmavarchasaṃ mahyaṃ datvā prajātuṃ bra'hmalokam ‖ (mahānārāyaṇa upaniśhat)
bhagavannamaskāraḥ
namoastvanantāya sahasramūrtaye sahasra pādākśhi śiroru bāhave |
sahasra nāmne puruśhāya śāśvate sahasrakoṭī yuga dhāriṇe namaḥ ‖
bhūmyākāśābhi vandanaṃ
idaṃ dyā'vā pṛthivī satyama'stu | pitar-mātaryadi hopa' bṛvevā''ṃ |
bhūtaṃ devānā' mavame avo'bhiḥ | vidyā meśhaṃ vṛjina'ṃ jīradā'num ‖
ākāśāt-patitaṃ toyaṃ yathā gacChati sāgaraṃ |
sarvadeva namaskāraḥ keśavaṃ pratigacChati ‖
śrī keśavaṃ pratigacChatyonnama iti |
sarvavedeśhu yatpuṇyaṃ | sarvatīrtheśhu yatphalaṃ |
tatphalaṃ puruśha āpnoti stutvādevaṃ janārdhanam ‖
stutvādevaṃ janārdhana oṃ nama iti ‖
vāsanād-vāsudevasya vāsitaṃ te jayatrayaṃ |
sarvabhūta nivāsoasi śrīvāsudeva namoastute ‖
śrī vāsudeva namoastute oṃ nama iti |
abhivādaḥ (pravara)
chatussāgara paryantaṃ go brāhmaṇebhyaḥ śubhaṃ bhavatu | ... pravarānvita ... gotraḥ ... sūtraḥ ... śākhādhyāyī ... ahaṃ bho abhivādaye ‖
īśvarārpaṇaṃ
kāyena vāchā manasendriyairvā | buddhyā''tmanā vā prakṛte ssvabhāvāt |
karomi yadyat-sakalaṃ parasmai śrīmannārāyaṇāyeti samarpayāmi ‖
hariḥ oṃ tatsat | tatsarvaṃ śrī parameśvarārpaṇamastu |