View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nārāyaṇa stotram
nārāyaṇa nārāyaṇa jaya govinda hare ‖
nārāyaṇa nārāyaṇa jaya gopāla hare ‖
karuṇāpārāvāra varuṇālayagambhīra nārāyaṇa ‖ 1 ‖
ghananīradasaṅkāśa kṛtakalikalmaśhanāśana nārāyaṇa ‖ 2 ‖
yamunātīravihāra dhṛtakaustubhamaṇihāra nārāyaṇa ‖ 3 ‖
pītāmbaraparidhāna surakaḻyāṇanidhāna nārāyaṇa ‖ 4 ‖
mañjulaguñjābhūśha māyāmānuśhaveśha nārāyaṇa ‖ 5 ‖
rādhādharamadhurasika rajanīkarakulatilaka nārāyaṇa ‖ 6 ‖
muraḻīgānavinoda vedastutabhūpāda nārāyaṇa ‖ 7 ‖
barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa ‖ 8 ‖
vārijabhūśhābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa ‖ 9 ‖
jalaruhadaḻanibhanetra jagadārambhakasūtra nārāyaṇa ‖ 10 ‖
pātakarajanīsaṃhāra karuṇālaya māmuddhara nārāyaṇa ‖ 11 ‖
agha bakahayakaṃsāre keśava kṛśhṇa murāre nārāyaṇa ‖ 12 ‖
hāṭakanibhapītāmbara abhayaṃ kuru me māvara nārāyaṇa ‖ 13 ‖
daśaratharājakumāra dānavamadasaṃhāra nārāyaṇa ‖ 14 ‖
govardhanagiri ramaṇa gopīmānasaharaṇa nārāyaṇa ‖ 15 ‖
sarayutīravihāra sajjana^^ṛśhimandāra nārāyaṇa ‖ 16 ‖
viśvāmitramakhatra vividhavarānucaritra nārāyaṇa ‖ 17 ‖
dhvajavajrāṅkuśapāda dharaṇīsutasahamoda nārāyaṇa ‖ 18 ‖
janakasutāpratipāla jaya jaya saṃsmṛtilīla nārāyaṇa ‖ 19 ‖
daśarathavāgdhṛtibhāra daṇḍaka vanasañcāra nārāyaṇa ‖ 20 ‖
muśhṭikacāṇūrasaṃhāra munimānasavihāra nārāyaṇa ‖ 21 ‖
vālivinigrahaśaurya varasugrīvahitārya nārāyaṇa ‖ 22 ‖
māṃ muraḻīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa ‖ 23 ‖
jalanidhi bandhana dhīra rāvaṇakaṇṭhavidāra nārāyaṇa ‖ 24 ‖
tāṭakamardana rāma naṭaguṇavividha surāma nārāyaṇa ‖ 25 ‖
gautamapatnīpūjana karuṇāghanāvalokana nārāyaṇa ‖ 26 ‖
sambhramasītāhāra sāketapuravihāra nārāyaṇa ‖ 27 ‖
acaloddhṛtacañcatkara bhaktānugrahatatpara nārāyaṇa ‖ 28 ‖
naigamagānavinoda rakśhita suprahlāda nārāyaṇa ‖ 29 ‖
bhārata yatavaraśaṅkara nāmāmṛtamakhilāntara nārāyaṇa ‖ 30 ‖