View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
नारायण कवचम्
न्यासः%
अंगन्यासः
ॐ ॐ पादयोः नमः |
ॐ नं जानुनोः नमः |
ॐ मों ऊर्वोः नमः |
ॐ नां उदरे नमः |
ॐ रां हृदि नमः |
ॐ यं उरसि नमः |
ॐ णां मुखे नमः |
ॐ यं शिरसि नमः |
करन्यासः
ॐ ॐ दक्षिणतर्जन्याम् नमः |
ॐ नं दक्षिणमध्यमायाम् नमः |
ॐ मों दक्षिणानामिकायाम् नमः |
ॐ भं दक्षिणकनिष्ठिकायाम् नमः |
ॐ गं वामकनिष्ठिकायाम् नमः |
ॐ वं वामानिकायाम् नमः |
ॐ तें वाममध्यमायाम् नमः |
ॐ वां वामतर्जन्याम् नमः |
ॐ सुं दक्षिणांगुष्ठोर्ध्वपर्वणि नमः |
ॐ दें दक्षिणांगुष्ठाधः पर्वणि नमः |
ॐ वां वामांगुष्ठोर्ध्वपर्वणि नमः |
ॐ यं वामांगुष्ठाधः पर्वणि नमः |
विष्णुषडक्षरन्यासः%
ॐ ॐ हृदये नमः |
ॐ विं मूर्ध्नै नमः |
ॐ षं भ्रुर्वोर्मध्ये नमः |
ॐ णं शिखायाम् नमः |
ॐ वें नेत्रयोः नमः |
ॐ नं सर्वसंधिषु नमः |
ॐ मः प्राच्याम् अस्त्राय फट् |
ॐ मः आग्नेय्याम् अस्त्राय फट् |
ॐ मः दक्षिणस्याम् अस्त्राय फट् |
ॐ मः नैऋत्ये अस्त्राय फट् |
ॐ मः प्रतीच्याम् अस्त्राय फट् |
ॐ मः वायव्ये अस्त्राय फट् |
ॐ मः उदीच्याम् अस्त्राय फट् |
ॐ मः ऐशान्याम् अस्त्राय फट् |
ॐ मः ऊर्ध्वायाम् अस्त्राय फट् |
ॐ मः अधरायाम् अस्त्राय फट् |
श्री हरिः
अथ श्रीनारायणकवच
‖राजोवाच‖
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्|
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्‖1‖
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्|
यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे‖2‖
‖श्रीशुक उवाच‖
वृतः पुरोहितोस्त्वाष्ट्रो महेंद्रायानुपृच्छते|
नारायणाख्यं वर्माह तदिहैकमनाः शृणु‖3‖
विश्वरूप उवाचधौतांघ्रिपाणिराचम्य सपवित्र उदङ् मुखः|
कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः‖4‖
नारायणमयं वर्म संनह्येद् भय आगते|
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि‖5‖
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्|
ॐ नमो नारायणायेति विपर्ययमथापि वा‖6‖
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया|
प्रणवादियकारंतमंगुल्यंगुष्ठपर्वसु‖7‖
न्यसेद् हृदय ॐकारं विकारमनु मूर्धनि|
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्‖8‖
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु|
मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद् बुधः‖9‖
सविसर्गं फडंतं तत् सर्वदिक्षु विनिर्दिशेत्|
ॐ विष्णवे नम इति ‖10‖
आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्|
विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत ‖11‖
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे|
दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ‖12‖
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्|
स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ‖13‖
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः|
विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ‖14‖
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः|
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ‖15‖
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्|
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबंधात् ‖16‖
सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्|
देवर्षिवर्यः पुरूषार्चनांतरात् कूर्मो हरिर्मां निरयादशेषात् ‖17‖
धन्वंतरिर्भगवान् पात्वपथ्याद् द्वंद्वाद् भयादृषभो निर्जितात्मा|
यज्ञश्च लोकादवताज्जनांताद् बलो गणात् क्रोधवशादहींद्रः ‖18‖
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखंडगणात् प्रमादात्|
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ‖19‖
मां केशवो गदया प्रातरव्याद् गोविंद आसंगवमात्तवेणुः|
नारायण प्राह्ण उदात्तशक्तिर्मध्यंदिने विष्णुररींद्रपाणिः ‖20‖
देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्|
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ‖21‖
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः|
दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ‖22‖
चक्रं युगांतानलतिग्मनेमि भ्रमत् समंताद् भगवत्प्रयुक्तम्|
दंदग्धि दंदग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ‖23‖
गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि|
कूष्मांडवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ‖24‖
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्|
दरेंद्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कंपयन् ‖25‖
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिंधि छिंधि|
चर्मंछतचंद्र छादय द्विषामघोनां हर पापचक्षुषाम् ‖26‖
यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च|
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ‖27‖
सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्|
प्रयांतु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ‖28‖
गरूड्क्षो भगवान् स्तोत्रस्तोभश्छंदोमयः प्रभुः|
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ‖29‖
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः|
बुद्धिंद्रियमनः प्राणान् पांतु पार्षदभूषणाः ‖30‖
यथा हि भगवानेव वस्तुतः सद्सच्च यत्|
सत्यनानेन नः सर्वे यांतु नाशमुपाद्रवाः ‖31‖
यथैकात्म्यानुभावानां विकल्परहितः स्वयम्|
भूषणायुद्धलिंगाख्या धत्ते शक्तीः स्वमायया ‖32‖
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः|
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ‖33
विदिक्षु दिक्षूर्ध्वमधः समंतादंतर्बहिर्भगवान् नारसिंहः|
प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ‖34‖
मघवन्निदमाख्यातं वर्म नारयणात्मकम्|
विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ‖35‖
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा|
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ‖36‖
न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्|
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ‖37‖
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः|
योगधारणया स्वांगं जहौ स मरूधन्वनि ‖38‖
तस्योपरि विमानेन गंधर्वपतिरेकदा|
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ‖39‖
गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः|
स वालखिल्यवचनादस्थीन्यादाय विस्मितः|
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ‖40‖
‖श्रीशुक उवाच‖
य इदं शृणुयात् काले यो धारयति चादृतः|
तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ‖41‖
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः|
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान् ‖42‖
‖इति श्रीनारायणकवचं संपूर्णम्‖
( श्रीमद्भागवत स्कंध 6,अ| 8 )