View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nārāyaṇa kavacham
nyāsaḥ%
aṅganyāsaḥ
oṃ oṃ pādayoḥ namaḥ |
oṃ naṃ jānunoḥ namaḥ |
oṃ moṃ ūrvoḥ namaḥ |
oṃ nāṃ udare namaḥ |
oṃ rāṃ hṛdi namaḥ |
oṃ yaṃ urasi namaḥ |
oṃ ṇāṃ mukhe namaḥ |
oṃ yaṃ śirasi namaḥ |
karanyāsaḥ
oṃ oṃ dakśhiṇatarjanyām namaḥ |
oṃ naṃ dakśhiṇamadhyamāyām namaḥ |
oṃ moṃ dakśhiṇānāmikāyām namaḥ |
oṃ bhaṃ dakśhiṇakaniśhṭhikāyām namaḥ |
oṃ gaṃ vāmakaniśhṭhikāyām namaḥ |
oṃ vaṃ vāmānikāyām namaḥ |
oṃ teṃ vāmamadhyamāyām namaḥ |
oṃ vāṃ vāmatarjanyām namaḥ |
oṃ suṃ dakśhiṇāṅguśhṭhordhvaparvaṇi namaḥ |
oṃ deṃ dakśhiṇāṅguśhṭhādhaḥ parvaṇi namaḥ |
oṃ vāṃ vāmāṅguśhṭhordhvaparvaṇi namaḥ |
oṃ yaṃ vāmāṅguśhṭhādhaḥ parvaṇi namaḥ |
viśhṇuśhaḍakśharanyāsaḥ%
oṃ oṃ hṛdaye namaḥ |
oṃ viṃ mūrdhnai namaḥ |
oṃ śhaṃ bhrurvormadhye namaḥ |
oṃ ṇaṃ śikhāyām namaḥ |
oṃ veṃ netrayoḥ namaḥ |
oṃ naṃ sarvasandhiśhu namaḥ |
oṃ maḥ prācyām astrāya phaṭ |
oṃ maḥ āgneyyām astrāya phaṭ |
oṃ maḥ dakśhiṇasyām astrāya phaṭ |
oṃ maḥ naiṛtye astrāya phaṭ |
oṃ maḥ pratīcyām astrāya phaṭ |
oṃ maḥ vāyavye astrāya phaṭ |
oṃ maḥ udīcyām astrāya phaṭ |
oṃ maḥ aiśānyām astrāya phaṭ |
oṃ maḥ ūrdhvāyām astrāya phaṭ |
oṃ maḥ adharāyām astrāya phaṭ |
śrī hariḥ
atha śrīnārāyaṇakavaca
‖rājovāca‖
yayā guptaḥ sahastrākśhaḥ savāhān ripusainikān|
krīḍanniva vinirjitya trilokyā bubhuje śriyam‖1‖
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam|
yathāsstatāyinaḥ śatrūn yena guptosjayanmṛdhe‖2‖
‖śrīśuka uvāca‖
vṛtaḥ purohitostvāśhṭro mahendrāyānupṛcChate|
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu‖3‖
viśvarūpa uvācadhautāṅghripāṇirācamya sapavitra udaṅ mukhaḥ|
kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ‖4‖
nārāyaṇamayaṃ varma saṃnahyed bhaya āgate|
pādayorjānunorūrvorūdare hṛdyathorasi‖5‖
mukhe śirasyānupūrvyādoṅkārādīni vinyaset|
oṃ namo nārāyaṇāyeti viparyayamathāpi vā‖6‖
karanyāsaṃ tataḥ kuryād dvādaśākśharavidyayā|
praṇavādiyakārantamaṅgulyaṅguśhṭhaparvasu‖7‖
nyased hṛdaya oṅkāraṃ vikāramanu mūrdhani|
śhakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā diśet‖8‖
vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiśhu|
makāramastramuddiśya mantramūrtirbhaved budhaḥ‖9‖
savisargaṃ phaḍantaṃ tat sarvadikśhu vinirdiśet|
oṃ viśhṇave nama iti ‖10‖
ātmānaṃ paramaṃ dhyāyeda dhyeyaṃ śhaṭśaktibhiryutam|
vidyātejastapomūrtimimaṃ mantramudāhareta ‖11‖
oṃ harirvidadhyānmama sarvarakśhāṃ nyastāṅghripadmaḥ patagendrapṛśhṭhe|
darāricarmāsigadeśhucāpāśān dadhānosśhṭaguṇosśhṭabāhuḥ ‖12‖
jaleśhu māṃ rakśhatu matsyamūrtiryādogaṇebhyo varūṇasya pāśāt|
sthaleśhu māyāvaṭuvāmanosvyāt trivikramaḥ kheavatu viśvarūpaḥ ‖13‖
durgeśhvaṭavyājimukhādiśhu prabhuḥ pāyānnṛsiṃhoasurayuthapāriḥ|
vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ ‖14‖
rakśhatvasau mādhvani yaGYakalpaḥ svadaṃśhṭrayonnītadharo varāhaḥ|
rāmoadrikūṭeśhvatha vipravāse salakśhmaṇosvyād bharatāgrajossmān ‖15‖
māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraśca hāsāt|
dattastvayogādatha yoganāthaḥ pāyād guṇeśaḥ kapilaḥ karmabandhāt ‖16‖
sanatkumāro vatu kāmadevāddhayaśīrśhā māṃ pathi devahelanāt|
devarśhivaryaḥ purūśhārcanāntarāt kūrmo harirmāṃ nirayādaśeśhāt ‖17‖
dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛśhabho nirjitātmā|
yaGYaśca lokādavatājjanāntād balo gaṇāt krodhavaśādahīndraḥ ‖18‖
dvaipāyano bhagavānaprabodhād buddhastu pākhaṇḍagaṇāt pramādāt|
kalkiḥ kale kālamalāt prapātu dharmāvanāyorūkṛtāvatāraḥ ‖19‖
māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ|
nārāyaṇa prāhṇa udāttaśaktirmadhyandine viśhṇurarīndrapāṇiḥ ‖20‖
devosparāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām|
dośhe hṛśhīkeśa utārdharātre niśītha ekosvatu padmanābhaḥ ‖21‖
śrīvatsadhāmāpararātra īśaḥ pratyūśha īśoasidharo janārdanaḥ|
dāmodaroavyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ ‖22‖
cakraṃ yugāntānalatigmanemi bhramat samantād bhagavatprayuktam|
dandagdhi dandagdhyarisainyamāsu kakśhaṃ yathā vātasakho hutāśaḥ ‖23‖
gadeaśanisparśanavisphuliṅge niśhpiṇḍhi niśhpiṇḍhyajitapriyāsi|
kūśhmāṇḍavaināyakayakśharakśhobhūtagrahāṃścūrṇaya cūrṇayārīn ‖24‖
tvaṃ yātudhānapramathapretamātṛpiśācavipragrahaghoradṛśhṭīn|
darendra vidrāvaya kṛśhṇapūrito bhīmasvanoarerhṛdayāni kampayan ‖25‖
tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama Chindhi Chindhi|
carmañChatacandra Chādaya dviśhāmaghonāṃ hara pāpacakśhuśhām ‖26‖
yanno bhayaṃ grahebhyo bhūt ketubhyo nṛbhya eva ca|
sarīsṛpebhyo daṃśhṭribhyo bhūtebhyoṃ'hobhya eva vā ‖27‖
sarvāṇyetāni bhagannāmarūpāstrakīrtanāt|
prayāntu saṅkśhayaṃ sadyo ye naḥ śreyaḥ pratīpakāḥ ‖28‖
garūḍxo bhagavān stotrastobhaśChandomayaḥ prabhuḥ|
rakśhatvaśeśhakṛcChrebhyo viśhvaksenaḥ svanāmabhiḥ ‖29‖
sarvāpadbhyo harernāmarūpayānāyudhāni naḥ|
buddhindriyamanaḥ prāṇān pāntu pārśhadabhūśhaṇāḥ ‖30‖
yathā hi bhagavāneva vastutaḥ sadsacca yat|
satyanānena naḥ sarve yāntu nāśamupādravāḥ ‖31‖
yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam|
bhūśhaṇāyuddhaliṅgākhyā dhatte śaktīḥ svamāyayā ‖32‖
tenaiva satyamānena sarvaGYo bhagavān hariḥ|
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ‖33
vidikśhu dikśhūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ|
prahāpayaṃllokabhayaṃ svanena grastasamastatejāḥ ‖34‖
maghavannidamākhyātaṃ varma nārayaṇātmakam|
vijeśhyasyañjasā yena daṃśitoasurayūthapān ‖35‖
etad dhārayamāṇastu yaṃ yaṃ paśyati cakśhuśhā|
padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate ‖36‖
na kutaścita bhayaṃ tasya vidyāṃ dhārayato bhavet|
rājadasyugrahādibhyo vyāghrādibhyaśca karhicit ‖37‖
imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ|
yogadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ‖38‖
tasyopari vimānena gandharvapatirekadā|
yayau citrarathaḥ strīrbhivṛto yatra dvijakśhayaḥ ‖39‖
gaganānnyapatat sadyaḥ savimāno hyavāk śirāḥ|
sa vālakhilyavacanādasthīnyādāya vismitaḥ|
prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt ‖40‖
‖śrīśuka uvāca‖
ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ|
taṃ namasyanti bhūtāni mucyate sarvato bhayāt ‖41‖
etāṃ vidyāmadhigato viśvarūpācChatakratuḥ|
trailokyalakśhmīṃ bubhuje vinirjitya'mṛdhesurān ‖42‖
‖iti śrīnārāyaṇakavacaṃ sampūrṇam‖
( śrīmadbhāgavata skandha 6,a| 8 )