View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
lalitā pañcha ratnam
prātaḥ smarāmi lalitāvadanāravindaṃ
bimbādharaṃ pṛthulamauktikaśobhināsam |
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadojjvalaphāladeśam ‖ 1 ‖
prātarbhajāmi lalitābhujakalpavallīṃ
raktāṅguḻīyalasadaṅguḻipallavāḍhyām |
māṇikyahemavalayāṅgadaśobhamānāṃ
puṇḍrekśhucāpakusumeśhusṛṇīrdadhānām ‖ 2 ‖
prātarnamāmi lalitācaraṇāravindaṃ
bhakteśhṭadānanirataṃ bhavasindhupotam |
padmāsanādisuranāyakapūjanīyaṃ
padmāṅkuśadhvajasudarśanalāñChanāḍhyam ‖ 3 ‖
prātaḥ stuve paraśivāṃ lalitāṃ bhavānīṃ
trayyantavedyavibhavāṃ karuṇānavadyām |
viśvasya sṛśhṭavilayasthitihetubhūtāṃ
vidyeśvarīṃ nigamavāṅmamanasātidūrām ‖ 4 ‖
prātarvadāmi lalite tava puṇyanāma
kāmeśvarīti kamaleti maheśvarīti |
śrīśāmbhavīti jagatāṃ jananī pareti
vāgdevateti vacasā tripureśvarīti ‖ 5 ‖
yaḥ ślokapañcakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhāte |
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ‖