View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

lalitā pañcha ratnam

prātaḥ smarāmi lalitāvadanāravindaṃ
bimbādharaṃ pṛthulamauktikaśobhināsam |
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadojjvalaphāladeśam ‖ 1 ‖

prātarbhajāmi lalitābhujakalpavallīṃ
raktāṅguḻīyalasadaṅguḻipallavāḍhyām |
māṇikyahemavalayāṅgadaśobhamānāṃ
puṇḍrekśhucāpakusumeśhusṛṇīrdadhānām ‖ 2 ‖

prātarnamāmi lalitācaraṇāravindaṃ
bhakteśhṭadānanirataṃ bhavasindhupotam |
padmāsanādisuranāyakapūjanīyaṃ
padmāṅkuśadhvajasudarśanalāñChanāḍhyam ‖ 3 ‖

prātaḥ stuve paraśivāṃ lalitāṃ bhavānīṃ
trayyantavedyavibhavāṃ karuṇānavadyām |
viśvasya sṛśhṭavilayasthitihetubhūtāṃ
vidyeśvarīṃ nigamavāṅmamanasātidūrām ‖ 4 ‖

prātarvadāmi lalite tava puṇyanāma
kāmeśvarīti kamaleti maheśvarīti |
śrīśāmbhavīti jagatāṃ jananī pareti
vāgdevateti vacasā tripureśvarīti ‖ 5 ‖

yaḥ ślokapañcakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhāte |
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ‖