View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

केतु कवचम्

ध्यानं
केतुं करालवदनं चित्रवर्णं किरीटिनम् |
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ‖ 1 ‖

| अथ केतु कवचम् |

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः |
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ‖ 2 ‖

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः |
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ‖ 3 ‖

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः |
सिंहासनः कटिं पातु मध्यं पातु महासुरः ‖ 4 ‖

ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः |
पातु पादौ च मे क्रूरः सर्वांगं नरपिंगलः ‖ 5 ‖

फलश्रुतिः
य इदं कवचं दिव्यं सर्वरोगविनाशनम् |
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ‖ 6 ‖

‖ इति श्रीब्रह्मांडपुराणे केतुकवचं संपूर्णम् ‖