View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

ketu kavacham

dhyānaṃ
ketuṃ karālavadanaṃ citravarṇaṃ kirīṭinam |
praṇamāmi sadā ketuṃ dhvajākāraṃ graheśvaram ‖ 1 ‖

| atha ketu kavacam |

citravarṇaḥ śiraḥ pātu bhālaṃ dhūmrasamadyutiḥ |
pātu netre piṅgalākśhaḥ śrutī me raktalocanaḥ ‖ 2 ‖

ghrāṇaṃ pātu suvarṇābhaścibukaṃ siṃhikāsutaḥ |
pātu kaṇṭhaṃ ca me ketuḥ skandhau pātu grahādhipaḥ ‖ 3 ‖

hastau pātu suraśreśhṭhaḥ kukśhiṃ pātu mahāgrahaḥ |
siṃhāsanaḥ kaṭiṃ pātu madhyaṃ pātu mahāsuraḥ ‖ 4 ‖

ūrū pātu mahāśīrśho jānunī meatikopanaḥ |
pātu pādau ca me krūraḥ sarvāṅgaṃ narapiṅgalaḥ ‖ 5 ‖

phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ sarvarogavināśanam |
sarvaśatruvināśaṃ ca dhāraṇādvijayī bhavet ‖ 6 ‖

‖ iti śrībrahmāṇḍapurāṇe ketukavacaṃ sampūrṇam ‖