View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
ketu kavacham
dhyānaṃ
ketuṃ karālavadanaṃ citravarṇaṃ kirīṭinam |
praṇamāmi sadā ketuṃ dhvajākāraṃ graheśvaram ‖ 1 ‖
| atha ketu kavacam |
citravarṇaḥ śiraḥ pātu bhālaṃ dhūmrasamadyutiḥ |
pātu netre piṅgalākśhaḥ śrutī me raktalocanaḥ ‖ 2 ‖
ghrāṇaṃ pātu suvarṇābhaścibukaṃ siṃhikāsutaḥ |
pātu kaṇṭhaṃ ca me ketuḥ skandhau pātu grahādhipaḥ ‖ 3 ‖
hastau pātu suraśreśhṭhaḥ kukśhiṃ pātu mahāgrahaḥ |
siṃhāsanaḥ kaṭiṃ pātu madhyaṃ pātu mahāsuraḥ ‖ 4 ‖
ūrū pātu mahāśīrśho jānunī meatikopanaḥ |
pātu pādau ca me krūraḥ sarvāṅgaṃ narapiṅgalaḥ ‖ 5 ‖
phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ sarvarogavināśanam |
sarvaśatruvināśaṃ ca dhāraṇādvijayī bhavet ‖ 6 ‖
‖ iti śrībrahmāṇḍapurāṇe ketukavacaṃ sampūrṇam ‖