View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
kāla bhairavāśhṭakam
devarāja sevyamāna pāvanāṅghri paṅkajaṃ
vyāḻayaGYa sūtramindu śekharaṃ kṛpākaram |
nāradādi yogibṛnda vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 1 ‖
bhānukoṭi bhāsvaraṃ bhavabdhitārakaṃ paraṃ
nīlakaṇṭha mīpsitārdha dāyakaṃ trilochanaṃ |
kālakāla mambujākśha mastaśūnya makśharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 2 ‖
śūlaṭaṅka pāśadaṇḍa pāṇimādi kāraṇaṃ
śyāmakāya mādideva makśharaṃ nirāmayam |
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 3 ‖
bhukti mukti dāyakaṃ praśastachāru vigrahaṃ
bhaktavatsalaṃ sthitaṃ samastaloka vigraham |
nikvaṇan-manoGYa hema kiṅkiṇī lasatkaṭiṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 4 ‖
dharmasetu pālakaṃ tvadharmamārga nāśakaṃ
karmapāśa mochakaṃ suśarma dāyakaṃ vibhum |
svarṇavarṇa keśapāśa śobhitāṅga nirmalaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 5 ‖
ratna pādukā prabhābhirāma pādayugmakaṃ
nitya madvitīya miśhṭa daivataṃ nirañjanam |
mṛtyudarpa nāśanaṃ karāḻadaṃśhṭra bhūśhaṇaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 6 ‖
aṭṭahāsa bhinna padmajāṇḍakośa santatiṃ
dṛśhṭipāta naśhṭapāpa jālamugra śāsanam |
aśhṭasiddhi dāyakaṃ kapālamālikā dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 7 ‖
bhūtasaṅgha nāyakaṃ viśālakīrti dāyakaṃ
kāśivāsi loka puṇyapāpa śodhakaṃ vibhum |
nītimārga kovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 8 ‖
kālabhairavāśhṭakaṃ paṭhanti ye manoharaṃ
GYānamukti sādhakaṃ vichitra puṇya vardhanam |
śokamoha lobhadainya kopatāpa nāśanaṃ
te prayānti kālabhairavāṅghri sannidhiṃ dhruvam ‖