View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇeśa śhoḍaśa nāmāvaḻi, śhoḍaśanāma stotram

śrī vighneśvara śhoḍaśa nāmāvaḻiḥ
oṃ sumukhāya namaḥ
oṃ ekadantāya namaḥ
oṃ kapilāya namaḥ
oṃ gajakarṇakāya namaḥ
oṃ lambodarāya namaḥ
oṃ vikaṭāya namaḥ
oṃ vighnarājāya namaḥ
oṃ gaṇādhipāya namaḥ
oṃ dhūmraketave namaḥ
oṃ gaṇādhyakśhāya namaḥ
oṃ phālacandrāya namaḥ
oṃ gajānanāya namaḥ
oṃ vakratuṇḍāya namaḥ
oṃ śūrpakarṇāya namaḥ
oṃ herambāya namaḥ
oṃ skandapūrvajāya namaḥ

śrī vighneśvara śhoḍaśanāma stotram
sumukhaścaikadantaśca kapilo gajakarṇakaḥ |
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ ‖ 1 ‖

dhūmra ketuḥ gaṇādhyakśho phālacandro gajānanaḥ |
vakratuṇḍa śśūrpakarṇo herambaḥ skandapūrvajaḥ ‖ 2 ‖

śhoḍaśaitāni nāmāni yaḥ paṭhet śṛṇu yādapi |
vidyārambhe vivāhe ca praveśe nirgame tathā |
saṅgrāme sarva kāryeśhu vighnastasya na jāyate ‖ 3 ‖