View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇapati prārthana ghanāpāṭhaṃ
oṃ gaṇānā''m tvā gaṇapa'tigṃ havāmahe kaviṃ ka'vīnām upamaśra'vastavam | jyeśhṭharājaṃ brahma'ṇāṃ brahmaṇaspata ā na'ḥ śṛṇvannūtibhi'ssīda sāda'nam ‖
praṇo' devī sara'svatī | vāje'bhir vājinīvatī | dhīnāma'vitrya'vatu ‖
gaṇeśāya' namaḥ | sarasvatyai namaḥ | śrī gurubhyo namaḥ |
hariḥ oṃ ‖
ghanāpāṭhaḥ
gaṇānā''m tvā gaṇānā''m gaṇānā''m tvā gaṇapa'tiṃ gaṇapa'tiṃ tvā gaṇānā''ṃ gaṇānā''ṃ tvā gaṇapa'tim ‖
tvā gaṇapa'tiṃ tvātvā gaṇapa'tigṃ havāmahe havāmahe gaṇapa'tiṃ tvātvā gaṇapa'tigṃ havāmahe | gaṇapa'tigṃ havāmahe havāmahe gaṇapa'tiṃ gaṇapa'tigṃ havāmahe kavinkavigṃ ha'vāmahe gaṇapa'tiṃ gaṇapa'tigṃ havāmahe kavim | gaṇapa'timiti'gaṇa-patim ‖
havāmahe kaviṃ kavigṃ ha'vāmahe havāmahe kaviṃ ka'vīnānka'vīnāṃ kavigṃ ha'vāmahe havāmahe kavinka'vīnām ‖
kavinka'vīnānkavīnāṃ kavinkaviṃ ka'vīnāmu'pamaśra'vastama mupamaśra'vastama nkavīnāṃ kavinkaviṃ ka'vīnāmu'pamaśra'vastamam ‖
kavīnāmu'pamaśra'va stamamupamaśra'vastamaṃ kavīnā nka'vīnā mu'pamaśra'vastamam | upamaśra'vastama mityu'pamaśra'vaḥ-tamam ‖
jyeśhṭarājaṃ brahma'ṇāṃ brahma'ṇāṃ jyeśhṭharājaṃ' jyeśhṭharājaṃ' jyeśhṭharājaṃ brahma'ṇāṃ brahmaṇo brahmaṇo brahma'ṇāṃ jyeśhṭharājaṃ' jyeśhṭharājaṃ' jyeśhṭharājaṃ brahma'ṇāṃ brahmaṇaḥ | jyeśhṭharājamiti'jyeśhṭha rājam'' ‖
brahma'ṇāṃ brahmaṇo brahmaṇo brahma'ṇāṃ brahma'ṇāṃ brahmaṇaspate patebrahmaṇo brahma'ṇāṃ brahma'ṇāṃ brahmaṇaspate ‖
brahmaṇaspate pate brahmaṇo brahmaṇaspata āpa'te brahmaṇo brahmaṇaspata ā | pata ā pa'tepata āno'na āpa'te pata āna'ḥ ‖
āno'na āna'śśṛṇvan Chṛṇvanna āna'śśṛṇvan | na śśṛṇvan Chṛṇvanno'na śśṛṇvannūtibhi' rūtibhiśśṛṇvanno'na śśṛṇvannūtibhi'ḥ ‖
śśṛṇvannūtibhi' rūtibhiśśṛṇvan Chṛṇvannūtibhi'ssīda sīdotibhi'śśṛṇvan Chṛṇvannūtibhi'ssīda ‖
ūtibhi'ssīda sīdotibhi' rūtibhi'ssīda sāda'nagṃ sāda'nagṃ sīdotibhi'rūtibhi'ssīda sāda'nam | ūtibhi rityūti-bhiḥ ‖
sīdasāda'nagṃ sāda'nagṃ sīda sīda sāda'nam | sāda'namiti sāda'nam ‖
praṇo' naḥ prapraṇo' devī devī naḥ prapraṇo' devī | no' devī devī no'no devī sara'svatī sara'svatī devī no' no devī sara'svatī ‖
devī sara'svatī sara'svatī devī devī sara'svatī vājebhirvāje'bhi ssara'svatī devī devī sara'svatī devī sarasvatī vāje'bhiḥ ‖
sara'svatī vāje'bhi rvāje'bhi ssara'svatī sara'svatī vāje'bhi rvājinī'vatī vāhinī'vatī vāje'bhi ssara'svatī sara'svatī vāje'bhi rvājinī'vatī ‖
vāje'bhirvājinī'vatī vājinī'vatī vāje'bhirvāje'bhirvājinī'vatī | vājinī'vatīti' vājinī'vatī vāje'bhirvāje'bhirvājinī'vatī | vājinī'vatīti' vājinī'-vatī ‖
dhīnā ma'vitrya'vitrī dhīnāṃ dhīnāma'vitrya' vatva vatvavitrī dhīnāṃ dhīnāma'vitrya'vatu | avitrya'vatvava tvavitrya'vi trya'vatu | avatvitya'vatu ‖