View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇapati prārthana ghanāpāṭhaṃ

oṃ gaṇānā''m tvā gaṇapa'tigṃ havāmahe kaviṃ ka'nām upamaśra'vastavam | jyeśhṭhajaṃ brahma'ṇāṃ brahmaṇaspata ā na'ḥ śṛṇvannūtibhi'ssīda sāda'nam ‖

praṇo' devī sara'sva | vāje'bhir jinīvatī | dhīnāma'vitrya'vatu

ga
ṇeśāya' namaḥ | sarasvatyai namaḥ | śrī gurubhyo namaḥ |

hariḥ oṃ ‖

ghanāpāṭhaḥ

ga
ṇānā''m tvā gaṇānā''m gaṇānā''m tvā gaṇapa'tiṃ gaṇapa'tiṃ tvā gaṇānā''ṃ gaṇānā''ṃ tvā gaṇapa'tim

tvā
gaṇapa'tiṃ tvātvā gaṇapa'tigṃ havāmahe havāmahe gaṇapa'tiṃ tvātvā gaṇapa'tigṃ havāmahe | gaṇapa'tigṃ havāmahe havāmahe gaṇapa'tiṃ gaṇapa'tigṃ havāmahe kavinkavigṃ ha'vāmahe gaṇapa'tiṃ gaṇapa'tigṃ havāmahe kavim | gaṇapa'timiti'gaṇa-patim

ha
mahe kaviṃ kavig ha'vāmahe havāmahe kaviṃ ka'nānka'nāṃ kavigṃ ha'vāmahe havāmahe kavinka'nām

ka
vinka'nkanāṃ kavinkaviṃ ka'nāmu'pamaśra'vastama mupamaśra'vastama nkanāṃ kavinkaviṃ ka'nāmu'pamaśra'vastamam

ka
nāmu'pamaśra'va stamamupamaśra'vastamaṃ kanā nka'nā mu'pamaśra'vastamam | upamaśra'vastama mityu'pamaśra'vaḥ-tamam

jye
śhṭajaṃ brahma'ṇāṃ brahma'ṇāṃ jyeśhṭharājaṃ' jyeśhṭharājaṃ' jyeśhṭhajaṃ brahma'ṇāṃ brahmaṇo brahmaṇo brahma'ṇāṃ jyeśhṭharājaṃ' jyeśhṭharājaṃ' jyeśhṭhajaṃ brahma'ṇāṃ brahmaṇaḥ | jyeśhṭhajamiti'jyeśhṭha rājam'' ‖

brahma'ṇāṃ brahmaṇo brahmaṇo brahma'ṇāṃ brahma'ṇāṃ brahmaṇaspate patebrahmaṇo brahma'ṇāṃ brahma'ṇāṃ brahmaṇaspate

bra
hmaṇaspate pate brahmaṇo brahmaṇaspata āpa'te brahmaṇo brahmaṇaspata ā | pata ā pa'tepata āno'na āpa'te pata āna'ḥ ‖

āno'na āna'śśṛṇvan Chṛṇvanna āna'śśṛṇvan | na śśṛṇvan Chṛṇvanno'na śśṛṇvannūtibhi' tibhiśśṛṇvanno'na śśṛṇvannūtibhi'ḥ

śśṛ
ṇvannūtibhi' tibhiśśṛṇvan Chṛṇvannūtibhi'ssīda sīdotibhi'śśṛṇvan Chṛṇvannūtibhi'ssīda

ū
tibhi'ssīda sīdotibhi' tibhi'ssīda sāda'nagṃ sāda'nagṃ sīdotibhi'tibhi'ssīda sāda'nam | ūtibhi rityūti-bhi

dasāda'nagṃ sāda'nagṃ sīda sīda sāda'nam | sāda'namiti sāda'nam ‖

praṇo' naḥ prapraṇo' dedenaḥ prapraṇo' devī | no' dedevī no'no devī sara'sva sara'svatī devī no' no devī sara'svatī

de
vī sara'sva sara'svatī dedevī sara'svajebhirvāje'bhi ssara'svatī dedevī sara'svatī devī sarasva vāje'bhiḥ ‖

sara'sva vāje'bhi rvāje'bhi ssara'sva sara'sva vāje'bhi rvājinī'vatī hinī'va vāje'bhi ssara'sva sara'sva vāje'bhi rvājinī'vatī ‖

vāje'bhirvājinī'vatī jinī'vatī vāje'bhirvāje'bhirvājinī'vatī | jinī'vatīti' jinī'vatī vāje'bhirvāje'bhirvājinī'vatī | jinī'vatīti' jinī'-va

dhī
nā ma'vitrya'vitrī dhīnāṃ dhīnāma'vitrya' vatva vatvavitrī dhīnāṃ dhīnāma'vitrya'vatu | avitrya'vatvava tvavitrya'vi trya'vatu | avatvitya'vatu ‖