View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्
गकाररूपो गंबीजो गणेशो गणवंदितः |
गणनीयो गणोगण्यो गणनातीत सद्गुणः ‖ 1 ‖
गगनादिकसृद्गंगासुतोगंगासुतार्चितः |
गंगाधरप्रीतिकरोगवीशेड्योगदापहः ‖ 2 ‖
गदाधरनुतो गद्यपद्यात्मककवित्वदः |
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ‖ 3 ‖
गंजानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः |
गंडदानांचितोगंता गंडोपल समाकृतिः ‖ 4 ‖
गगन व्यापको गम्यो गमानादि विवर्जितः |
गंडदोषहरो गंड भ्रमद्भ्रमर कुंडलः ‖ 5 ‖
गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः |
गंधप्रियो गंधवाहो गंधसिंधुरबृंदगः ‖ 6 ‖
गंधादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः |
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ‖ 7 ‖
गविष्ठोगर्जितारावो गभीरहृदयो गदी |
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ‖ 8 ‖
गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः |
गरुत्मत्तुल्यजवनो गरुडध्वजवंदितः ‖ 9 ‖
गयेडितो गयाश्राद्धफलदश्च गयाकृतिः |
गदाधरावतारीच गंधर्वनगरार्चितः ‖ 10 ‖
गंधर्वगानसंतुष्टो गरुडाग्रजवंदितः |
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ‖ 11 ‖
गर्ताभनाभिर्गव्यूतिः दीर्घतुंडो गभस्तिमान् |
गर्हिताचार दूरश्च गरुडोपलभूषितः ‖ 12 ‖
गजारि विक्रमो गंधमूषवाजी गतश्रमः |
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ‖ 13 ‖
गवयच्छिद्गंडकभिद्गह्वरापथवारणः |
गजदंतायुधो गर्जद्रिपुघ्नो गजकर्णिकः ‖ 14 ‖
गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः |
गणिकानर्तनप्रीतोगच्छन् गंधफली प्रियः ‖ 15 ‖
गंधकादि रसाधीशो गणकानंददायकः |
गरभादिजनुर्हर्ता गंडकीगाहनोत्सुकः ‖ 16 ‖
गंडूषीकृतवाराशिः गरिमालघिमादिदः |
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ‖ 17 ‖
गंधमादनशैलाभो गंडभेरुंडविक्रमः |
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ‖ 18 ‖
गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः |
गर्हणीय गुणाभावो गंगादिक शुचिप्रदः ‖ 19 ‖
गणनातीत विद्याश्री बलायुष्यादिदायकः |
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ‖ 20 ‖
पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् |
पूजांते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ‖ 21 ‖
यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति |
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ‖ 22 ‖
एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि |
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ‖ 23 ‖
‖ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ‖