View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

dvādaśa jyotirliṅga stotram

laghu stotram
saurāśhṭre somanādhañca śrīśaile mallikārjunam |
ujjayinyāṃ mahākālaṃ oṅkāretvamāmaleśvaram ‖
parlyāṃ vaidyanādhañca ḍhākinyāṃ bhīma śaṅkaram |
setubandhetu rāmeśaṃ nāgeśaṃ dārukāvane ‖
vāraṇāśyāntu viśveśaṃ trayambakaṃ gautamītaṭe |
himālayetu kedāraṃ ghṛśhṇeśantu viśālake ‖

etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ |
sapta janma kṛtaṃ pāpaṃ smaraṇena vinaśyati ‖

sampūrṇa stotram
saurāśhṭradeśe viśadeatiramye jyotirmayaṃ chandrakaḻāvataṃsam |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye ‖ 1 ‖

śrīśailaśṛṅge vividhaprasaṅge śeśhādriśṛṅgeapi sadā vasantam |
tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum ‖ 2 ‖

avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām |
akālamṛtyoḥ parirakśhaṇārthaṃ vande mahākālamahāsureśam ‖ 3 ‖

kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaiva māndhātṛpure vasantaṃ oṅkāramīśaṃ śivamekamīḍe ‖ 4 ‖

pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ‖ 5 ‖

yaṃ ḍākiniśākinikāsamāje niśhevyamāṇaṃ piśitāśanaiścha |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ‖ 6 ‖

śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ |
śrīrāmachandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi ‖ 7 ‖

yāmye sadaṅge nagareatiramye vibhūśhitāṅgaṃ vividhaiścha bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye ‖ 8 ‖

sānandamānandavane vasantaṃ ānandakandaṃ hatapāpabṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye ‖ 9 ‖

sahyādriśīrśhe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe ‖ 10 ‖

mahādripārśve cha taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakśha mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe ‖ 11 ‖

ilāpure ramyaviśālakeasmin samullasantaṃ cha jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛśhṇeśvarākhyaṃ śaraṇaṃ prapadye ‖ 12 ‖

jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujoatibhaktyā phalaṃ tadālokya nijaṃ bhajechcha ‖