View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

देवी महात्म्यम् दुर्गा सप्तशति अष्टमोऽध्यायः

रक्तबीजवधो नाम अष्टमोध्याय ‖

ध्यानं
अरुणां करुणा तरंगिताक्षीं धृतपाशांकुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ‖

ऋषिरुवाच ‖1‖

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुळेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ‖ 2 ‖

ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ‖3‖

अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ‖4‖

कोटिवीर्याणि पन्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाग्न्यया ‖5‖

कालका दौर्हृदा मौर्वाः काळिकेयास्तथासुराः ।
yuddhaaya sajjaa niryaantu aagnyayaa tvaritaa mama ‖6‖

इत्याग्न्याप्यासुरापतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ‖7‖

आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ‖8‖

tataHsiMh.o महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ‖9‖

धनुर्ज्यासिंहघण्टानां नादापूरितदिन्मुखा ।
निनादैर्भीषणैः काळी जिग्ये विस्तारितानना ‖10‖

तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काळी सरोषैः परिवारिताः‖11‖

etasminnantare bhoopa vinaashaaya suradvishhaam |
भवायामरसिंहनामतिवीर्यबलान्विताः ‖12‖

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ‖13‖

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ‖14‖

हंसयुक्तविमानाग्रे साक्षसूत्रक मंडलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ‖15‖

महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ‖16‖

kaumaaree shaktihastaa ca mayooravaravaahanaa |
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ‖17‖

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शंखचक्रगधाशांखर् खड्गहस्ताभ्युपाययौ ‖18‖

यग्न्यवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ‖19‖

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ‖20‖

vajra hastaa tathaivaindree gajaraajo paristhitaa |
praaptaa sahasra nayanaa yathaa shakrastathaiva saa ‖21‖

ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ‖22‖

ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ‖23‖

सा चाह धूम्रजटिलं ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ‖24‖

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ‖25‖

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पाताळं यदि जीवितुमिच्छथ ‖26‖

बलावलेपादथ चेद्भवन्तो युद्धकांक्षिणः ।
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ‖27‖

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ‖28‖

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
amarshhaapooritaa jagmuryatra kaatyaayanee sthitaa ‖29‖

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ‖30‖

सा च तान् प्रहितान् बाणान् न्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ‖31‖

तस्याग्रतस्तथा काळी शूलपातविदारितान् ।
खट्वान्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ‖32‖

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ‖33‖

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
daityaanjaghaana kaumaaree tathaa shatyaati kopanaa ‖34‖

ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ‖35‖

तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ‖36‖

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ‖37‖

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ‖38‖

इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ‖39‖

पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ‖40‖

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ‖41‖

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ‖42‖

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ‖43‖

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ‖44‖

ते चापि युयुधुस्तत्र पुरुषा रक्त संभवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ‖45‖

punashca vajra paatena kshhata mashya shiro yadaa |
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ‖46‖

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम्‖47‖

वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ‖48‖

shaktyaa jaghaana kaumaaree vaaraahee ca tathaasinaa |
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ‖49‖

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
maatRReeH कोपसमाविष्टो रक्तबीजो महासुरः ‖50‖

तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासन्चतशोऽसुराः ‖51‖

तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ‖52‖

तान् विषण्णा n सुरान् दृष्ट्वा चण्डिका प्राहसत्वरं ।
उवाच काळीं चामुण्डे विस्तीर्णं वदनं कुरु ‖53‖

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ‖54‖

भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ‖55‖

भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ‖56‖

मुखेन काळी जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकां ‖57‖

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ‖58‖

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ‖59‖

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ‖60‖

देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ‖61‖

स पपात महीपृष्ठे शस्त्रसन्घसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ‖62‖

ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंन्गमदोद्धतः ‖63‖

‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तं ‖

आहुति
ओं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ‖