View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati aśhṭamoadhyāyaḥ
raktabījavadho nāma aśhṭamodhyāya ‖
dhyānaṃ
aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām |
aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ‖
ṛśhiruvāca ‖1‖
caṇḍe ca nihate daitye muṇḍe ca vinipātite |
bahuḻeśhu ca sainyeśhu kśhayiteśhvasureśvaraḥ ‖ 2 ‖
tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān |
udyogaṃ sarva sainyānāṃ daityānāmādideśa ha ‖3‖
adya sarva balairdaityāḥ śhaḍaśītirudāyudhāḥ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ‖4‖
koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai |
śataṃ kulāni dhaumrāṇāṃ nirgacChantu mamāGYayā ‖5‖
kālakā daurhṛdā maurvāḥ kāḻikeyāstathāsurāḥ |
yuddhāya sajjā niryāntu āGYayā tvaritā mama ‖6‖
ityāGYāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ |
nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ‖7‖
āyāntaṃ caṇḍikā dṛśhṭvā tatsainyamatibhīśhaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ‖8‖
tataḥsiṃho mahānādamatīva kṛtavānnṛpa |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ‖9‖
dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādairbhīśhaṇaiḥ kāḻī jigye vistāritānanā ‖10‖
taṃ ninādamupaśrutya daitya sainyaiścaturdiśam |
devī siṃhastathā kāḻī sarośhaiḥ parivāritāḥ‖11‖
etasminnantare bhūpa vināśāya suradviśhām |
bhavāyāmarasiṃhanāmativīryabalānvitāḥ ‖12‖
brahmeśaguhaviśhṇūnāṃ tathendrasya ca śaktayaḥ |
śarīrebhyoviniśhkramya tadrūpaiścaṇḍikāṃ yayuḥ ‖13‖
yasya devasya yadrūpaṃ yathā bhūśhaṇavāhanam |
tadvadeva hi taccaktirasurānyoddhumāyamau ‖14‖
haṃsayuktavimānāgre sākśhasūtraka maṇḍaluḥ |
āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate ‖15‖
maheśvarī vṛśhārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptācandrarekhāvibhūśhaṇā ‖16‖
kaumārī śaktihastā ca mayūravaravāhanā |
yoddhumabhyāyayau daityānambikā guharūpiṇī ‖17‖
tathaiva vaiśhṇavī śaktirgaruḍopari saṃsthitā |
śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau ‖18‖
yaGYavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ‖19‖
nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ |
prāptā tatra saṭākśhepakśhiptanakśhatra saṃhatiḥ ‖20‖
vajra hastā tathaivaindrī gajarājo paristhitā |
prāptā sahasra nayanā yathā śakrastathaiva sā ‖21‖
tataḥ parivṛttastābhirīśāno deva śaktibhiḥ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ ‖22‖
tato devī śarīrāttu viniśhkrāntātibhīśhaṇā |
caṇḍikā śaktiratyugrā śivāśataninādinī ‖23‖
sā cāha dhūmrajaṭilaṃ īśānamaparājitā |
dūtatvaṃ gacCha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ‖24‖
brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau |
ye cānye dānavāstatra yuddhāya samupasthitāḥ ‖25‖
trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ |
yūyaṃ prayāta pātāḻaṃ yadi jīvitumicChatha ‖26‖
balāvalepādatha cedbhavanto yuddhakāṅkśhiṇaḥ |
tadā gacChata tṛpyantu macChivāḥ piśitena vaḥ ‖27‖
yato niyukto dautyena tayā devyā śivaḥ svayam |
śivadūtīti lokeasmiṃstataḥ sā khyāti māgatā ‖28‖
teapi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ |
amarśhāpūritā jagmuryatra kātyāyanī sthitā ‖29‖
tataḥ prathamamevāgre śaraśaktyṛśhṭivṛśhṭibhiḥ |
vavarśhuruddhatāmarśhāḥ stāṃ devīmamarārayaḥ ‖30‖
sā ca tān prahitān bāṇān ñChūlaśaktiparaśvadhān |
cicCheda līlayādhmātadhanurmuktairmaheśhubhiḥ ‖31‖
tasyāgratastathā kāḻī śūlapātavidāritān |
khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā ‖32‖
kamaṇḍalujalākśhepahatavīryān hataujasaḥ |
brahmāṇī cākarocChatrūnyena yena sma dhāvati ‖33‖
māheśvarī triśūlena tathā cakreṇa vaiśhṇavī |
daityāṅjaghāna kaumārī tathā śatyāti kopanā ‖34‖
aindrī kuliśapātena śataśo daityadānavāḥ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarśhiṇaḥ ‖35‖
tuṇḍaprahāravidhvastā daṃśhṭrā grakśhata vakśhasaḥ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ‖36‖
nakhairvidāritāṃścānyān bhakśhayantī mahāsurān |
nārasiṃhī cacārājau nādā pūrṇadigambarā ‖37‖
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūśhitāḥ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ‖38‖
iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān |
dṛśhṭvābhyupāyairvividhairneśurdevārisainikāḥ ‖39‖
palāyanaparāndṛśhṭvā daityānmātṛgaṇārditān |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ‖40‖
raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ‖41‖
yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajreṇa raktabījamatāḍayat ‖42‖
kuliśenāhatasyāśu bahu susrāva śoṇitam |
samuttasthustato yodhāstadrapāstatparākramāḥ ‖43‖
yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruśhā jātāḥ stadvīryabalavikramāḥ ‖44‖
te cāpi yuyudhustatra puruśhā rakta sambhavāḥ |
samaṃ mātṛbhiratyugraśastrapātātibhīśhaṇaṃ ‖45‖
punaśca vajra pātena kśhata maśya śiro yadā |
vavāha raktaṃ puruśhāstato jātāḥ sahasraśaḥ ‖46‖
vaiśhṇavī samare cainaṃ cakreṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasureśvaram‖47‖
vaiśhṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ‖48‖
śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māheśvarī triśūlena raktabījaṃ mahāsuram ‖49‖
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak |
mātRRīḥ kopasamāviśhṭo raktabījo mahāsuraḥ ‖50‖
tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ |
papāta yo vai raktaughastenāsañcataśoasurāḥ ‖51‖
taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat |
vyāptamāsīttato devā bhayamājagmuruttamam ‖52‖
tān viśhaṇṇā n surān dṛśhṭvā caṇḍikā prāhasatvaraṃ |
uvāca kāḻīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ‖53‖
macChastrapātasambhūtān raktabindūn mahāsurān |
raktabindoḥ pratīcCha tvaṃ vaktreṇānena veginā ‖54‖
bhakśhayantī cara raṇo tadutpannānmahāsurān |
evameśha kśhayaṃ daityaḥ kśheṇa rakto gamiśhyati ‖55‖
bhakśhya māṇā stvayā cogrā na cotpatsyanti cāpare |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam ‖56‖
mukhena kāḻī jagṛhe raktabījasya śoṇitam |
tatoasāvājaghānātha gadayā tatra caṇḍikāṃ ‖57‖
na cāsyā vedanāṃ cakre gadāpātoalpikāmapi |
tasyāhatasya dehāttu bahu susrāva śoṇitam ‖58‖
yatastatastadvaktreṇa cāmuṇḍā sampratīcChati |
mukhe samudgatā yeasyā raktapātānmahāsurāḥ ‖59‖
tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ‖60‖
devī śūlena vajreṇa bāṇairasibhir ṛśhṭibhiḥ |
jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam ‖61‖
sa papāta mahīpṛśhṭhe śastrasaṅghasamāhataḥ |
nīraktaśca mahīpāla raktabījo mahāsuraḥ ‖62‖
tataste harśha matulaṃ avāpustridaśā nṛpa |
teśhāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ ‖63‖
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aśhṭamodhyāya samāptaṃ ‖
āhuti
oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākśhyai aśhṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖