View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati aśhṭamoadhyāyaḥ

raktabījavadho nāma aśhṭamodhyāya ‖

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām |
aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ‖

ṛśhiruvāca ‖1‖

caṇḍe ca nihate daitye muṇḍe ca vinipātite |
bahuḻeśhu ca sainyeśhu kśhayiteśhvasureśvaraḥ ‖ 2 ‖

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān |
udyogaṃ sarva sainyānāṃ daityānāmādideśa ha ‖3‖

adya sarva balairdaityāḥ śhaḍaśītirudāyudhāḥ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ‖4‖

koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai |
śataṃ kulāni dhaumrāṇāṃ nirgacChantu mamāGYayā ‖5‖

kālakā daurhṛdā maurvāḥ kāḻikeyāstathāsurāḥ |
yuddhāya sajjā niryāntu āGYayā tvaritā mama ‖6‖

ityāGYāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ |
nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ‖7‖

āyāntaṃ caṇḍikā dṛśhṭvā tatsainyamatibhīśhaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ‖8‖

tataḥsiṃho mahānādamatīva kṛtavānnṛpa |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ‖9‖

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādairbhīśhaṇaiḥ kāḻī jigye vistāritānanā ‖10‖

taṃ ninādamupaśrutya daitya sainyaiścaturdiśam |
devī siṃhastathā kāḻī sarośhaiḥ parivāritāḥ‖11‖

etasminnantare bhūpa vināśāya suradviśhām |
bhavāyāmarasiṃhanāmativīryabalānvitāḥ ‖12‖

brahmeśaguhaviśhṇūnāṃ tathendrasya ca śaktayaḥ |
śarīrebhyoviniśhkramya tadrūpaiścaṇḍikāṃ yayuḥ ‖13‖

yasya devasya yadrūpaṃ yathā bhūśhaṇavāhanam |
tadvadeva hi taccaktirasurānyoddhumāyamau ‖14‖

haṃsayuktavimānāgre sākśhasūtraka maṇḍaluḥ |
āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate ‖15‖

maheśvarī vṛśhārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptācandrarekhāvibhūśhaṇā ‖16‖

kaumārī śaktihastā ca mayūravaravāhanā |
yoddhumabhyāyayau daityānambikā guharūpiṇī ‖17‖

tathaiva vaiśhṇavī śaktirgaruḍopari saṃsthitā |
śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau ‖18‖

yaGYavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ‖19‖

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ |
prāptā tatra saṭākśhepakśhiptanakśhatra saṃhatiḥ ‖20‖

vajra hastā tathaivaindrī gajarājo paristhitā |
prāptā sahasra nayanā yathā śakrastathaiva sā ‖21‖

tataḥ parivṛttastābhirīśāno deva śaktibhiḥ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ ‖22‖

tato devī śarīrāttu viniśhkrāntātibhīśhaṇā |
caṇḍikā śaktiratyugrā śivāśataninādinī ‖23‖

sā cāha dhūmrajaṭilaṃ īśānamaparājitā |
dūtatvaṃ gacCha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ‖24‖

brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau |
ye cānye dānavāstatra yuddhāya samupasthitāḥ ‖25‖

trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ |
yūyaṃ prayāta pātāḻaṃ yadi jīvitumicChatha ‖26‖

balāvalepādatha cedbhavanto yuddhakāṅkśhiṇaḥ |
tadā gacChata tṛpyantu macChivāḥ piśitena vaḥ ‖27‖

yato niyukto dautyena tayā devyā śivaḥ svayam |
śivadūtīti lokeasmiṃstataḥ sā khyāti māgatā ‖28‖

teapi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ |
amarśhāpūritā jagmuryatra kātyāyanī sthitā ‖29‖

tataḥ prathamamevāgre śaraśaktyṛśhṭivṛśhṭibhiḥ |
vavarśhuruddhatāmarśhāḥ stāṃ devīmamarārayaḥ ‖30‖

sā ca tān prahitān bāṇān ñChūlaśaktiparaśvadhān |
cicCheda līlayādhmātadhanurmuktairmaheśhubhiḥ ‖31‖

tasyāgratastathā kāḻī śūlapātavidāritān |
khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā ‖32‖

kamaṇḍalujalākśhepahatavīryān hataujasaḥ |
brahmāṇī cākarocChatrūnyena yena sma dhāvati ‖33‖

māheśvarī triśūlena tathā cakreṇa vaiśhṇavī |
daityāṅjaghāna kaumārī tathā śatyāti kopanā ‖34‖

aindrī kuliśapātena śataśo daityadānavāḥ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarśhiṇaḥ ‖35‖

tuṇḍaprahāravidhvastā daṃśhṭrā grakśhata vakśhasaḥ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ‖36‖

nakhairvidāritāṃścānyān bhakśhayantī mahāsurān |
nārasiṃhī cacārājau nādā pūrṇadigambarā ‖37‖

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūśhitāḥ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ‖38‖

iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān |
dṛśhṭvābhyupāyairvividhairneśurdevārisainikāḥ ‖39‖

palāyanaparāndṛśhṭvā daityānmātṛgaṇārditān |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ‖40‖

raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ‖41‖

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajreṇa raktabījamatāḍayat ‖42‖

kuliśenāhatasyāśu bahu susrāva śoṇitam |
samuttasthustato yodhāstadrapāstatparākramāḥ ‖43‖

yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruśhā jātāḥ stadvīryabalavikramāḥ ‖44‖

te cāpi yuyudhustatra puruśhā rakta sambhavāḥ |
samaṃ mātṛbhiratyugraśastrapātātibhīśhaṇaṃ ‖45‖

punaśca vajra pātena kśhata maśya śiro yadā |
vavāha raktaṃ puruśhāstato jātāḥ sahasraśaḥ ‖46‖

vaiśhṇavī samare cainaṃ cakreṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasureśvaram‖47‖

vaiśhṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ‖48‖

śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māheśvarī triśūlena raktabījaṃ mahāsuram ‖49‖

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak |
mātRRīḥ kopasamāviśhṭo raktabījo mahāsuraḥ ‖50‖

tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ |
papāta yo vai raktaughastenāsañcataśoasurāḥ ‖51‖

taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat |
vyāptamāsīttato devā bhayamājagmuruttamam ‖52‖

tān viśhaṇṇā n surān dṛśhṭvā caṇḍikā prāhasatvaraṃ |
uvāca kāḻīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ‖53‖

macChastrapātasambhūtān raktabindūn mahāsurān |
raktabindoḥ pratīcCha tvaṃ vaktreṇānena veginā ‖54‖

bhakśhayantī cara raṇo tadutpannānmahāsurān |
evameśha kśhayaṃ daityaḥ kśheṇa rakto gamiśhyati ‖55‖

bhakśhya māṇā stvayā cogrā na cotpatsyanti cāpare |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam ‖56‖

mukhena kāḻī jagṛhe raktabījasya śoṇitam |
tatoasāvājaghānātha gadayā tatra caṇḍikāṃ ‖57‖

na cāsyā vedanāṃ cakre gadāpātoalpikāmapi |
tasyāhatasya dehāttu bahu susrāva śoṇitam ‖58‖

yatastatastadvaktreṇa cāmuṇḍā sampratīcChati |
mukhe samudgatā yeasyā raktapātānmahāsurāḥ ‖59‖

tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ‖60‖

devī śūlena vajreṇa bāṇairasibhir ṛśhṭibhiḥ |
jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam ‖61‖

sa papāta mahīpṛśhṭhe śastrasaṅghasamāhataḥ |
nīraktaśca mahīpāla raktabījo mahāsuraḥ ‖62‖

tataste harśha matulaṃ avāpustridaśā nṛpa |
teśhāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ ‖63‖

‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aśhṭamodhyāya samāptaṃ ‖

āhuti
oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākśhyai aśhṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖