View this in:
देवी महात्म्यम् दुर्गा सप्तशति द्वादशोऽध्यायः
फलश्रुतिर्नाम द्वादशोऽध्यायः ‖
ध्यानं
विध्युद्धाम समप्रभां मृगपति स्कंध स्थितां भीषणां।
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे
देव्युवाच‖1‖
एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः।
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ‖2‖
मधुकैटभनाशं च महिषासुरघातनम्।
कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ‖3‖
अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः।
shroshhyanti caiva ye bhaktyaa mama maahaatmyamuttamam ‖4‖
न तेषां दुष्कृतं किन्चिद् दुष्कृतोत्था न चापदः।
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ‖5‖
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः।
na shastraanalato yaughaat kadaacit sambhavishhyati ‖6‖
तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ‖7‖
उप सर्गान शेषांस्तु महामारी समुद्भवान्।
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ‖8‖
यत्रैत त्पठ्यते सम्यन्नित्यमायतने मम।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ‖9‖
bali pradaane poojaayaamagni kaarye mahotsave|
सर्वं ममैतन्माहात्म्यं उच्चार्यं श्राव्यमेवच ‖10‖
जानताजानता वापि बलि पूजां तथा कृताम्।
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ‖11‖
sharatkaale mahaapoojaa kriyate yaaca vaarshhikee|
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ‖12‖
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः‖13‖
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्‖14‖
रिपवः संक्षयं यान्ति कळ्याणां चोपपध्यते।
नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्‖15‖
शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने।
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम‖16‖
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते‖17‖
बालग्रहाभिभूतानं बालानां शान्तिकारकम्।
संघातभेदे च नृणां मैत्रीकरणमुत्तमम्‖18‖
दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूतपिशाचानां पठनादेव नाशनम्‖19‖
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः‖20‖
विप्राणां भोजनैर्होमैः pr.okshhaNeeyairaharnisham|
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या‖21‖
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति‖22‖
रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम।
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्‖23‖
तस्मिन्छृते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः‖24‖
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः‖25‖
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः।
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः‖26‖
राग्न्या क्रुद्देन चाग्न्यप्तो वध्यो बन्द गतोऽपिवा।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे‖27‖
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे।
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितोऽपिवा‖28‖
स्मरन् ममैतच्चरितं नरो मुच्येत सन्कटात्।
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा‖29‖
दूरादेव पलायन्ते स्मरतश्चरितं मम‖30‖
ऋषिरुवाच‖31‖
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा।
पश्यतां सर्व देवानां तत्रैवान्तरधीयत‖32‖
तेऽपि देवा निरातन्काः स्वाधिकारान्यथा पुरा।
यग्न्यभागभुजः सर्वे चक्रुर्वि निहतारयः‖33‖
दैत्याश्च देव्या निहते शुम्भे devarip.ou युधि
जगद्विध्वंसके तस्मिन् महोग्रेऽतुल विक्रमे‖34‖
निशुम्भे च महावीर्ये शेषाः पाताळमाययुः‖35‖
एवं भगवती देवी सा नित्यापि पुनः पुनः।
सम्भूय कुरुते भूप जगतः परिपालनम्‖36‖
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सायाचिता च विग्न्यानं तुष्टा ऋद्धिं प्रयच्छति‖37‖
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर।
महादेव्या महाकाळी महामारी स्वरूपया‖38‖
सैव काले महामारी सैव सृष्तिर्भवत्यजा।
स्थितिं करोति भूतानां सैव काले सनातनी‖39‖
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।
saivaabhaave tathaa lakshhmee rvinaashaayopajaayate‖40‖
stutaa sampoojitaa pushhpairgandhadhoopaadibhistathaa|
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां‖41‖
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशोऽध्याय समाप्तं ‖
आहुति
ओं क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ‖