View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati dvādaśoadhyāyaḥ

phalaśrutirnāma dvādaśoadhyāyaḥ ‖

dhyānaṃ
vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīśhaṇāṃ|
kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ
hastaiśchakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje

devyuvāca‖1‖

ebhiḥ stavaiśca mā nityaṃ stośhyate yaḥ samāhitaḥ|
tasyāhaṃ sakalāṃ bādhāṃ nāśayiśhyāmya saṃśayam ‖2‖

madhukaiṭabhanāśaṃ ca mahiśhāsuraghātanam|
kīrtiyiśhyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ‖3‖

aśhṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ|
śrośhyanti caiva ye bhaktyā mama māhātmyamuttamam ‖4‖

na teśhāṃ duśhkṛtaṃ kiñcid duśhkṛtotthā na cāpadaḥ|
bhaviśhyati na dāridryaṃ na cai veśhṭaviyojanam ‖5‖

śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ|
na śastrānalato yaughāt kadācit sambhaviśhyati ‖6‖

tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ|
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ‖7‖

upa sargāna śeśhāṃstu mahāmārī samudbhavān|
tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ‖8‖

yatraita tpaṭhyate samyaṅnityamāyatane mama|
sadā na tadvimokśhyāmi sānnidhyaṃ tatra mesthitam ‖9‖

bali pradāne pūjāyāmagni kārye mahotsave|
sarvaṃ mamaitanmāhātmyaṃ uccāryaṃ śrāvyamevaca ‖10‖

jānatājānatā vāpi bali pūjāṃ tathā kṛtām|
pratīkśhiśhyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ‖11‖

śaratkāle mahāpūjā kriyate yāca vārśhikī|
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ‖12‖

sarvabādhāvinirmukto dhanadhānyasamanvitaḥ|
manuśhyo matprasādena bhaviśhyati na saṃśayaḥ‖13‖

śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ|
parākramaṃ ca yuddheśhu jāyate nirbhayaḥ pumān‖14‖

ripavaḥ saṅkśhayaṃ yānti kaḻyāṇāṃ copapadhyate|
nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām‖15‖

śāntikarmāṇi sarvatra tathā duḥsvapnadarśane|
grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama‖16‖

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ
duḥsvapnaṃ ca nṛbhirdṛśhṭaṃ susvapnamupajāyate‖17‖

bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam|
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam‖18‖

durvṛttānāmaśeśhāṇāṃ balahānikaraṃ param|
rakśhobhūtapiśācānāṃ paṭhanādeva nāśanam‖19‖

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam|
paśupuśhpārghyadhūpaiśca gandhadīpaistathottamaiḥ‖20‖

viprāṇāṃ bhojanairhomaiḥ prokśhaṇīyairaharniśam|
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā‖21‖

prītirme kriyate sāsmin sakṛduccarite śrute|
śrutaṃ harati pāpāni tathārogyaṃ prayacChati‖22‖

rakśhāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama|
yuddeśhu caritaṃ yanme duśhṭa daitya nibarhaṇam‖23‖

tasmiñChṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate|
yuśhmābhiḥ stutayo yāśca yāśca brahmarśhibhiḥ kṛtāḥ‖24‖

brahmaṇā ca kṛtāstāstu prayacChantu śubhāṃ matim|
araṇye prāntare vāpi dāvāgni parivāritaḥ‖25‖

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ|
siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ‖26‖

rāGYā kruddena cāGYapto vadhyo banda gatoapivā|
āghūrṇito vā vātena sthitaḥ pote mahārṇave‖27‖

patatsu cāpi śastreśhu saṅgrāme bhṛśadāruṇe|
sarvābādhāśu ghorāsu vedanābhyarditoapivā‖28‖

smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt|
mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā‖29‖

dūrādeva palāyante smarataścaritaṃ mama‖30‖

ṛśhiruvāca‖31‖

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā|
paśyatāṃ sarva devānāṃ tatraivāntaradhīyata‖32‖

teapi devā nirātaṅkāḥ svādhikārānyathā purā|
yaGYabhāgabhujaḥ sarve cakrurvi nihatārayaḥ‖33‖

daityāśca devyā nihate śumbhe devaripou yudhi
jagadvidhvaṃsake tasmin mahogreatula vikrame‖34‖


niśumbhe ca mahāvīrye śeśhāḥ pātāḻamāyayuḥ‖35‖

evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ|
sambhūya kurute bhūpa jagataḥ paripālanam‖36‖

tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate|
sāyācitā ca viGYānaṃ tuśhṭā ṛddhiṃ prayacChati‖37‖

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara|
mahādevyā mahākāḻī mahāmārī svarūpayā‖38‖

saiva kāle mahāmārī saiva sṛśhtirbhavatyajā|
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī‖39‖

bhavakāle nṛṇāṃ saiva lakśhmīrvṛddhipradā gṛhe|
saivābhāve tathā lakśhmī rvināśāyopajāyate‖40‖

stutā sampūjitā puśhpairgandhadhūpādibhistathā|
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ‖41‖

‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśoadhyāya samāptaṃ ‖

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiśhṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ‖