View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati dvādaśoadhyāyaḥ
phalaśrutirnāma dvādaśoadhyāyaḥ ‖
dhyānaṃ
vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīśhaṇāṃ|
kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ
hastaiśchakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje
devyuvāca‖1‖
ebhiḥ stavaiśca mā nityaṃ stośhyate yaḥ samāhitaḥ|
tasyāhaṃ sakalāṃ bādhāṃ nāśayiśhyāmya saṃśayam ‖2‖
madhukaiṭabhanāśaṃ ca mahiśhāsuraghātanam|
kīrtiyiśhyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ‖3‖
aśhṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ|
śrośhyanti caiva ye bhaktyā mama māhātmyamuttamam ‖4‖
na teśhāṃ duśhkṛtaṃ kiñcid duśhkṛtotthā na cāpadaḥ|
bhaviśhyati na dāridryaṃ na cai veśhṭaviyojanam ‖5‖
śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ|
na śastrānalato yaughāt kadācit sambhaviśhyati ‖6‖
tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ|
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ‖7‖
upa sargāna śeśhāṃstu mahāmārī samudbhavān|
tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ‖8‖
yatraita tpaṭhyate samyaṅnityamāyatane mama|
sadā na tadvimokśhyāmi sānnidhyaṃ tatra mesthitam ‖9‖
bali pradāne pūjāyāmagni kārye mahotsave|
sarvaṃ mamaitanmāhātmyaṃ uccāryaṃ śrāvyamevaca ‖10‖
jānatājānatā vāpi bali pūjāṃ tathā kṛtām|
pratīkśhiśhyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ‖11‖
śaratkāle mahāpūjā kriyate yāca vārśhikī|
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ‖12‖
sarvabādhāvinirmukto dhanadhānyasamanvitaḥ|
manuśhyo matprasādena bhaviśhyati na saṃśayaḥ‖13‖
śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ|
parākramaṃ ca yuddheśhu jāyate nirbhayaḥ pumān‖14‖
ripavaḥ saṅkśhayaṃ yānti kaḻyāṇāṃ copapadhyate|
nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām‖15‖
śāntikarmāṇi sarvatra tathā duḥsvapnadarśane|
grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama‖16‖
upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ
duḥsvapnaṃ ca nṛbhirdṛśhṭaṃ susvapnamupajāyate‖17‖
bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam|
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam‖18‖
durvṛttānāmaśeśhāṇāṃ balahānikaraṃ param|
rakśhobhūtapiśācānāṃ paṭhanādeva nāśanam‖19‖
sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam|
paśupuśhpārghyadhūpaiśca gandhadīpaistathottamaiḥ‖20‖
viprāṇāṃ bhojanairhomaiḥ prokśhaṇīyairaharniśam|
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā‖21‖
prītirme kriyate sāsmin sakṛduccarite śrute|
śrutaṃ harati pāpāni tathārogyaṃ prayacChati‖22‖
rakśhāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama|
yuddeśhu caritaṃ yanme duśhṭa daitya nibarhaṇam‖23‖
tasmiñChṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate|
yuśhmābhiḥ stutayo yāśca yāśca brahmarśhibhiḥ kṛtāḥ‖24‖
brahmaṇā ca kṛtāstāstu prayacChantu śubhāṃ matim|
araṇye prāntare vāpi dāvāgni parivāritaḥ‖25‖
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ|
siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ‖26‖
rāGYā kruddena cāGYapto vadhyo banda gatoapivā|
āghūrṇito vā vātena sthitaḥ pote mahārṇave‖27‖
patatsu cāpi śastreśhu saṅgrāme bhṛśadāruṇe|
sarvābādhāśu ghorāsu vedanābhyarditoapivā‖28‖
smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt|
mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā‖29‖
dūrādeva palāyante smarataścaritaṃ mama‖30‖
ṛśhiruvāca‖31‖
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā|
paśyatāṃ sarva devānāṃ tatraivāntaradhīyata‖32‖
teapi devā nirātaṅkāḥ svādhikārānyathā purā|
yaGYabhāgabhujaḥ sarve cakrurvi nihatārayaḥ‖33‖
daityāśca devyā nihate śumbhe devaripou yudhi
jagadvidhvaṃsake tasmin mahogreatula vikrame‖34‖
niśumbhe ca mahāvīrye śeśhāḥ pātāḻamāyayuḥ‖35‖
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ|
sambhūya kurute bhūpa jagataḥ paripālanam‖36‖
tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate|
sāyācitā ca viGYānaṃ tuśhṭā ṛddhiṃ prayacChati‖37‖
vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara|
mahādevyā mahākāḻī mahāmārī svarūpayā‖38‖
saiva kāle mahāmārī saiva sṛśhtirbhavatyajā|
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī‖39‖
bhavakāle nṛṇāṃ saiva lakśhmīrvṛddhipradā gṛhe|
saivābhāve tathā lakśhmī rvināśāyopajāyate‖40‖
stutā sampūjitā puśhpairgandhadhūpādibhistathā|
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ‖41‖
‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśoadhyāya samāptaṃ ‖
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiśhṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ‖