View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam chāmunḍeśvarī maṅgaḻam
śrī śailarāja tanaye chaṇḍa muṇḍa niśhūdinī
mṛgendra vāhane tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ|1|
pañcha viṃśati sālāḍya śrī chakrapua nivāsinī
bindupīṭha sthite tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ‖2‖
rāja rājeśvarī śrīmad kāmeśvara kuṭumbinīṃ
yuga nādha tate tubhyaṃ chāmuṇḍāyai sumaṅgaḻaṃ‖3‖
mahākāḻī mahālakśhmī mahāvāṇī manonmaṇī
yoganidrātmake tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖4‖
matrinī daṇḍinī mukhya yoginī gaṇa sevite|
bhaṇḍa daitya hare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖5‖
niśumbha mahiśhā śumbhe raktabījādi mardinī
mahāmāye śivetubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
kāḻa rātri mahādurge nārāyaṇa sahodarī
vindhya vāsinī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
chandra lekhā lasatpāle śrī madsiṃhāsaneśvarī
kāmeśvarī namastubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
prapañcha sṛśhṭi rakśhādi pañcha kārya dhrandhare
pañchapretāsane tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
madhukaiṭabha saṃhatrīṃ kadambavana vāsinī
mahendra varade tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
nigamāgama saṃvedye śrī devī lalitāmbike
oḍyāṇa pīṭhagade tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖12‖
puṇdeśhu khaṇḍa daṇḍa puśhpa kaṇṭha lasatkare
sadāśiva kale tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖12‖
kāmeśa bhakta māṅgalya śrīmad tripura sundarī|
sūryāgnindu trilochanī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖13‖
chidagni kuṇḍa sambhūte mūla prakṛti svarūpiṇī
kandarpa dīpake tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖14‖
mahā padmāṭavī madhye sadānanda dvihāriṇī
pāsāṅkuśa dhare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖15‖
sarvamantrātmike prāGYe sarva yantra svarūpiṇī
sarvatantrātmike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖16‖
sarva prāṇi sute vāse sarva śakti svarūpiṇī
sarvā bhiśhṭa prade tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖17‖
vedamāta mahārāGYī lakśhmī vāṇī vaśapriye
trailokya vandite tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖18‖
brahmopendra surendrādi sampūjita padāmbuje
sarvāyudha kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖19‖
mahāvidhyā sampradāyai savidhyenija vaibahve|
sarva mudrā kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖20‖
eka pañchāśate pīṭhe nivāsātma vilāsinī
apāra mahime tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖21‖
tejo mayīdayāpūrṇe sacchidānanda rūpiṇī
sarva varṇātmike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖22‖
haṃsārūḍhe chatuvaktre brāhmī rūpa samanvite
dhūmrākśhas hantrike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖23‖
māhesvarī svarūpayai pañchāsyai vṛśhabhavāhane|
sugrīva pañchike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖24‖
mayūra vāhe śhṭ vaktre koumarī rūpa śobhite
śakti yukta kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
pakśhirāja samārūḍhe śaṅkha chakra lasatkare|
vaiśhnavī saṃGYike tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
vārāhī mahiśhārūḍhe ghora rūpa samanvite
daṃśhtrāyudha dhare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
gajendra vāhanā ruḍhe indrāṇī rūpa vāsure
vajrāyudha kare tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
chaturbhuje siṃha vāhe jatā maṇḍila maṇḍite
chaṇḍike śubhage tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
daṃśṭrā karāla vadane siṃha vaktre chaturbhuje
nārasiṃhī sadā tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
jvala jihvā karālāsye chaṇḍakopa samanvite
jvālā mālinī tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
bhṛgiṇe darśitātmīya prabhāve paramesvarī
nana rūpa dhare tubhya chāmūṇḍāyai sumaṅgaḻaṃ‖
gaṇeśa skanda jananī mātaṅgī bhuvaneśvarī
bhadrakāḻī sadā tubyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
agastyāya hayagrīva prakaṭī kṛta vaibhave
anantākhya sute tubhyaṃ chāmūṇḍāyai sumaṅgaḻaṃ‖
‖iti śrī chāmuṇḍeśvarī maṅgaḻaṃ sampūrṇaṃ‖