View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्
श्रीगणेशाय नमः |
श्रीदेव्युवाच |
मम नामसहस्रं च शिवपूर्वविनिर्मितम् |
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ‖ 1 ‖
इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् |
तदेव नाम साहस्रं दकारादि वरानने ‖ 2 ‖
रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् |
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ‖ 3 ‖
निजबीजं भवेद् बीजं मंत्रं कीलकमुच्यते |
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ‖ 4 ‖
ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य |
शिव ऋषिः, अनुष्टुप् छंदः,
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं,
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः |
ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् |
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖
दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी |
दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ‖ 1 ‖
दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी |
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ‖ 2 ‖
दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका |
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ‖ 3 ‖
द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया |
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ‖ 4 ‖
दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी |
दुर्गासुरनिहंत्री न दुर्गासुरनिषूदिनी‖ 5 ‖
दुर्गासरहर दूती दुर्गासुरविनाशिनी |
दुर्गासुरवधॊन्मत्ता दुर्गासुरवधॊत्सुका ‖ 6 ‖
दुर्गासुरवधॊत्साहा दुर्गासुरवधॊद्यता |
दुर्गासुरवधप्रेप्सुर्दुगासुरमखांतकृत् ‖ 7 ‖
दुर्गासुरध्वंसतॊषा दुर्गदानवदारिणी |
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ‖ 8 ‖
दुर्गविक्षॊभणकरी दुर्गशीर्षनिकृंतिनी |
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृंतिनी ‖ 9 ‖
दुर्गदैत्यप्राणहरा दुर्गदैत्यांतकारिणी |
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ‖ 1ओ ‖
दुर्गदैत्याशनकरी दुर्गचर्मांबरावृता |
दुर्गयुद्धॊत्सवकरी दुर्गयुद्धविशारदा ‖ 11 ‖
दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी |
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ‖ 12 ‖
दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी |
दुर्गयुद्धॊत्सवॊत्साहा दुर्गदेशनिषेविणी ‖ 13 ‖
दुर्गदेशवासरता दुर्गदेशविलासिनी |
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ‖ 14 ‖
दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना |
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ‖ 15 ‖
दुर्गमागमसंधाना दुर्गमागमसंस्तुता |
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ‖ 16 ‖
दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता |
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ‖ 17 ‖
दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता |
दुर्गमाचारसंतुष्टा दुर्गमाचारतॊषिता ‖ 18 ‖
दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता |
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ‖ 19 ‖
दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा |
दुर्गमांबुजमध्यस्था दुर्गमांबुजवासिनी ‖ 2ओ ‖
दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी |
दुर्गनाडीपद्मरता दुर्गनाड्यंबुजास्थिता ‖ 21 ‖
दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा |
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ‖ 22 ‖
दुर्गनाडीश्वररता दुर्गनाडीशचुंबिता |
दुर्गनाडीशक्रॊडस्था दुर्गनाड्युत्थितॊत्सुका ‖ 23 ‖
दुर्गनाड्यारॊहणा च दुर्गनाडीनिषेविता |
दरिस्थाना दरिस्थानवासिनी दनुजांतकृत् ‖ 24 ‖
दरीकृततपस्या च दरीकृतहरार्चना |
दरीजापितदिष्टा च दरीकृतरतिक्रिया ‖ 25 ‖
दरीकृतहरार्हा च दरीक्रीडितपुत्रिका |
दरीसंदर्शनरता दरीरॊपितवृश्चिका ‖ 26 ‖
दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा |
दनुजांतकरी दीना दनुसंतानदारिणी ‖ 27 ‖
दनुजध्वंसिनी दूना दनुजेंद्रविनाशिनी |
दानवध्वंसिनी देवी दानवानां भयंकरी ‖ 28 ‖
दानवी दानवाराध्या दानवेंद्रवरप्रदा |
दानवेंद्रनिहंत्री च दानवद्वेषिणी सती ‖ 29 ‖
दानवारिप्रेमरता दानवारिप्रपूजिता |
दानवरिकृतार्चा च दानवारिविभूतिदा ‖ 3ओ ‖
दानवारिमहानंदा दानवारिरतिप्रिया |
दानवारिदानरता दानवारिकृतास्पदा ‖ 31 ‖
दानवारिस्तुतिरता दानवारिस्मृतिप्रिया |
दानवार्याहाररता दानवारिप्रबॊधिनी ‖ 32 ‖
दानवारिधृतप्रेमा दुःखशॊकविमॊचिनी |
दुःखहंत्री दुःखदत्री दुःखनिर्मूलकारिणी ‖ 33 ‖
दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी |
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ‖ 34 ‖
दुःखहीना दुःखधारा द्रविणाचारदायिनी |
द्रविणॊत्सर्गसंतुष्टा द्रविणत्यागतॊषिका ‖ 35 ‖
द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा |
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ‖ 36 ‖
द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा |
द्रविणस्पर्शनॊत्साहा द्रविणस्पर्शसाधिका ‖ 37 ‖
द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका |
द्रविणस्पर्शरक्षिणी द्रविणस्तॊमदायिनी ‖ 38 ‖
द्रविणकर्षणकरी द्रविणौघविसर्जिनी |
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ‖ 39 ‖
दीनमाता दिनबंधुर्दीनविघ्नविनाशिनी |
दीनसेव्या दीनसिद्धा दीनसाध्या दिगंबरी ‖ 4ओ ‖
दीनगेहकृतानंदा दीनगेहविलासिनी |
दीनभावप्रेमरता दीनभावविनॊदिनी ‖ 41 ‖
दीनमानवचेतःस्था दीनमानवहर्षदा |
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ‖ 42 ‖
दीनसाधनसंतुष्टा दीनदर्शनदायिनी |
दीनपुत्रादिदात्री च दीनसंपद्विधायिनी ‖ 43 ‖
दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता |
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ‖ 44 ‖
दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता |
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ‖ 46 ‖
दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता |
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुंबिनी ‖ 46 ‖
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी |
दत्तात्रेयकृतानंदा दत्तात्रेयांशसंभवा ‖ 47 ‖
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी |
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ‖ 48 ‖
दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा |
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ‖ 49 ‖
देवकन्या देवमान्या देवदुःखविनाशिनी |
देवसिद्धा देवपूज्या देवेज्या देववंदिता ‖ 50 ‖
देवमान्या देवधन्या देवविघ्नविनाशिनी |
देवरम्या देवरता देवकौतुकतत्परा ‖ 51 ‖
देवक्रीडा देवव्रीडा देववैरिविनाशिनी |
देवकामा देवरामा देवद्विष्टविनशिनी ‖ 52 ‖
देवदेवप्रिया देवी देवदानववंदिता |
देवदेवरतानंदा देवदेववरॊत्सुका ‖ 53 ‖
देवदेवप्रेमरता देवदेवप्रियंवदा |
देवदेवप्राणतुल्या देवदेवनितंबिनी ‖ 54 ‖
देवदेवरतमना देवदेवसुखावहा |
देवदेवक्रॊडरत देवदेवसुखप्रदा ‖ 55 ‖
देवदेवमहानंदा देवदेवप्रचुंबिता |
देवदेवॊपभुक्ता च देवदेवानुसेविता ‖ 56 ‖
देवदेवगतप्राणा देवदेवगतात्मिका |
देवदेवहर्षदात्री देवदेवसुखप्रदा ‖ 58 ‖
देवदेवमहानंदा देवदेवविलासिनी |
देवदेवधर्मपत्^नी देवदेवमनॊगता ‖ 59 ‖
देवदेववधूर्देवी देवदेवार्चनप्रिया |
देवदेवांगसुखिनी देवदेवांगवासिनी ‖ 6ओ ‖
देवदेवांगभूषा च देवदेवांगभूषणा |
देवदेवप्रियकरी देवदेवाप्रियांतकृत् ‖ 61 ‖
देवदेवप्रियप्राणा देवदेवप्रियात्मिका |
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ‖ 62 ‖
देवदेवार्चकॊत्साहा देवदेवार्चकाश्रया |
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ‖ 63 ‖
देवदेवस्य जननी देवदेवविधायिनी |
देवदेवस्य रमणी देवदेवह्रदाश्रया ‖ 64 ‖
देवदेवेष्टदेवी च देवतापसपालिनी |
देवताभावसंतुष्टा देवताभावतॊषिता ‖ 65 ‖
देवताभाववरदा देवताभावसिद्धिदा |
देवताभावसंसिद्धा देवताभावसंभवा ‖ 66 ‖
देवताभावसुखिनी देवताभाववंदिता |
देवताभावसुप्रीता देवताभावहर्षदा ‖ 67 ‖
देवतविघ्नहंत्री च देवताद्विष्टनाशिनी |
देवतापूजितपदा देवताप्रेमतॊषिता ‖ 68 ‖
देवतागारनिलया देवतासौख्यदायिनी |
देवतानिजभावा च देवताह्रतमानसा ‖ 69 ‖
देवताकृतपादार्चा देवताह्रतभक्तिका |
देवतागर्वमध्यस्ता देवतादेवतातनुः ‖ 7ओ ‖
दुं दुर्गायै नमॊ नाम्नी दुं फण्मंत्रस्वरूपिणी |
दूं नमॊ मंत्ररूपा च दूं नमॊ मूर्तिकात्मिका ‖ 71 ‖
दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता |
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ‖ 72 ‖
दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतॊषिता |
दूरदर्शिकंठसंस्था दूरदर्शिप्रहर्षिता ‖ 73 ‖
दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता |
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ‖ 74 ‖
दुरदर्शिभ्रांतिहरा दूरदर्शिह्रदास्पदा |
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमॊदिनी ‖ 75 ‖
दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा |
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ‖ 76 ‖
दीर्घदर्शिमहानंदा दीर्घदर्शिगृहालया |
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ‖ 77 ‖
दया दानवती दात्री दयालुर्दीनवत्सला |
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ‖ 78 ‖
दयांबुधिर्दयासारा दयासागरपारगा |
दयासिंधुर्दयाभारा दयावत्करुणाकरी ‖ 79 ‖
दयावद्वत्सला देवी दया दानरता सदा |
दयावद्भक्तिसुखिनी दयावत्परितॊषिता ‖ 8ओ ‖
दयावत्स्नेहनिरता दयावत्प्रतिपादिका|
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ‖ 81 ‖
दयावद्भावसंतुष्टा दयावत्परितॊषिता |
दयावत्तारणपरा दयावत्सिद्धिदायिनी ‖ 82 ‖
दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी |
दयावदेहनिलया दयाबंधुर्दयाश्रया ‖ 83 ‖
दयालुवात्सल्यकरी दयालुसिद्धिदायिनी |
दयालुशरणाशक्ता दयालुदेहमंदिरा ‖ 84 ‖
दयालुभक्तिभावस्था दयालुप्राणरूपिणी |
दयालुसुखदा दंभा दयालुप्रेमवर्षिणी ‖ 85 ‖
दयालुवशगा दीर्घा दिर्घांगी दीर्घलॊचना |
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ‖ 86 ‖
दीर्घकेशी दीर्घमुखी दीर्घघॊणा च दारुणा |
दारुणासुरहंत्री च दारूणासुरदारिणी ‖ 87 ‖
दारुणाहवकर्त्री च दारुणाहवहर्षिता |
दारुणाहवहॊमाढ्या दारुणाचलनाशिनी ‖ 88 ‖
दारुणाचारनिरता दारुणॊत्सवहर्षिता |
दारुणॊद्यतरूपा च दारुणारिनिवारिणी ‖ 89 ‖
दारुणेक्षणसंयुक्ता दॊश्चतुष्कविराजिता |
दशदॊष्का दशभुजा दशबाहुविराजिता ‖ 9ओ ‖
दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा |
दशरथार्चितपदा दाशरथिप्रिया सदा ‖ 91 ‖
दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया |
दाशरथिप्रियकरी दाशरथिप्रियंवदा ‖ 92 ‖
दाशरथीष्टसंदात्री दाशरथीष्टदेवता |
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ‖ 93 ‖
दाशरथिप्रियतमा दाशरथिप्रपूजिता |
दशाननारिसंपूज्या दशाननारिदेवता ‖ 94 ‖
दशाननारिप्रमदा दशाननारिजन्मभूः |
दशाननारिरतिदा दशाननारिसेविता ‖ 95 ‖
दशाननारिसुखदा दशाननारिवैरिह्रत्^^ |
दशाननारिष्टदेवी दशग्रीवारिवंदिता ‖ 96 ‖
दशग्रीवारिजननी दशग्रीवारिभाविनी
दशग्रीवारिसहिता दशग्रीवसभाजिता ‖ 97 ‖
दशग्रीवारिरमणी दशग्रीववधूरपि |
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ‖ 98 ‖
दशग्रीवपुरस्था च दशग्रीववधॊत्सुका |
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ‖ 99 ‖
दशग्रीवाहवकरी दशग्रीवानपायिनी |
दशग्रीवप्रिया वंद्या दशग्रीवह्रता तथा ‖ 1ओओ ‖
दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया |
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ‖ 1ओ1 ‖
दशग्रीवेश्वररता दशवर्षीयकन्यका |
दशवर्षीयबाला च दशवर्षीयवासिनी ‖ 1ओ2 ‖
दशपापहरा दम्या दशहस्तविभूषिता |
दशशस्त्रलसद्दॊष्का दशदिक्पालवंदिता ‖ 1ओ3 ‖
दशावताररूपा च दशावताररूपिणी |
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ‖ 1ओ4 ‖
दशविद्यास्वरूपा च दशविद्यामयी तथा |
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ‖ 1ओ5 ‖
दिगंतरा दिगंतःस्था दिगंबरविलासिनी |
दिगंबरसमाजस्था दिगंबरप्रपूजिता ‖ 1ओ6 ‖
दिगंबरसहचरी दिगंबरकृतास्पदा |
दिगंबरह्रताचित्ता दिगंबरकथाप्रिया ‖ 1ओ7 ‖
दिगंबरगुणरता दिगंबरस्वरूपिणी |
दिगंबरशिरॊधार्या दिगंबरह्रताश्रया ‖ 1ओ8 ‖
दिगंबरप्रेमरता दिगंबररतातुरा |
दिगंबरीस्वरूपा च दिगंबरीगणार्चिता ‖ 1ओ9 ‖
दिगंबरीगणप्राणा दिगंबरीगणप्रिया |
दिगंबरीगणाराध्या दिगंबरगणेश्वरा ‖ 11ओ ‖
दिगंबरगणस्पर्शमदिरापानविह्वला |
दिगंबरीकॊटिवृता दिगंबरीगणावृता ‖ 111 ‖
दुरंता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा |
दुरंतदानवद्वेष्ट्री दुरंतदनुजांतकृत्^^ ‖ 112 ‖
दुरंतपापहंत्री च दस्त्रनिस्तारकारिणी |
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ‖ 113 ‖
दस्त्रसंभॊगजननी दस्त्रसंभॊगदायिनी |
दस्त्रसंभॊगभवना दस्त्रविद्याविधायिनी‖ 114 ‖
दस्त्रॊद्वेगहरा दस्त्रजननी दस्त्रसुंदरी |
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ‖ 115 ‖
दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी |
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ‖ 116 ‖
दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता |
दस्त्रपितृशतज्यॊतिर्दस्त्रकौशलदायिनी ‖ 117 ‖
दशशीर्षारिसहिता दशशीर्षारिकामिनी |
दशशीर्षपुरी देवी दशशीर्षसभाजिता ‖ 118 ‖
दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया |
दशशीर्षशिरश्^छेत्री दशशीर्षनितंबिनी ‖ 119 ‖
दशशीर्षहरप्राणा दशशिर्षहरात्मिका |
दशशिर्षहराराध्या दशशीर्षारिवंदिता ‖ 12ओ ‖
दशशीर्षारिसुखदा दशशीर्षकपालिनी |
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ‖ 121 ‖
दशशीर्षवधॊपात्तश्रीरामचंद्ररूपता |
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ‖ 122 ‖
दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया |
दशशीर्षवधूप्राणा दशशीर्षवधूरता ‖ 123 ‖
दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता |
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ‖ 124 ‖
दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी |
दुरंतदुःखशमनी दुरंतदमनी तमी ‖ 125 ‖
दुरंतशॊकशमनी दुरंतरॊगनाशिनी |
दुरंतवैरिदमनी दुरंतदैत्यनाशिनी ‖ 126 ‖
दुरंतकलुषघ्नी च दुष्कृतिस्तॊमनाशिनी |
दुराशया दुराधारा दुर्जया दुष्टकामिनी ‖ 127 ‖
दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगॊचरा |
दूतीयागप्रिया दुती दूतीयागकरप्रिया ‖ 128 ‖
दुतीयागकरानंदा दूतीयागसुखप्रदा |
दूतीयागकरायाता दुतीयागप्रमॊदिनी ‖ 129 ‖
दुर्वासःपूजिता चैव दुर्वासॊमुनिभाविता |
दुर्वासॊऽर्चितपादा च दुर्वासॊमौनभाविता ‖ 13ओ ‖
दुर्वासॊमुनिवंद्या च दुर्वासॊमुनिदेवता |
दुर्वासॊमुनिमाता च दुर्वासॊमुनिसिद्धिदा ‖ 131 ‖
दुर्वासॊमुनिभावस्था दुर्वासॊमुनिसेविता |
दुर्वासॊमुनिचित्तस्था दुर्वासॊमुनिमंडिता ‖ 132 ‖
दुर्वासॊमुनिसंचारा दुर्वासॊह्रदयंगमा |
दुर्वासॊह्रदयाराध्या दुर्वासॊह्रत्सरॊजगा ‖ 133 ‖
दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया |
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ‖ 134 ‖
दुर्वासॊमुनिकन्या च दुर्वासॊऽद्भुतसिद्धिदा |
दररात्री दरहरा दरयुक्ता दरापहा ‖ 135 ‖
दरघ्नी दरहंत्री च दरयुक्ता दराश्रया |
दरस्मेरा दरपांगी दयादात्री दयाश्रया ‖ 136 ‖
दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरॊन्मदा |
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमॊचिनी ‖ 137 ‖
दस्त्रक्षॊभहरा नित्या दस्त्रलॊकगतात्मिका |
दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनाप्रिया ‖ 138 ‖
दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनॊत्सुका |
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ‖ 139 ‖
देवगुरुप्रसूरूपा देवगुरुकृतार्हणा |
देवगुरुप्रेमयुता देवगुर्वनुमानिता ‖ 14ओ ‖
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा |
देवगुरुज्ञानदात्री देवगुरूप्रमॊदिनी ‖ 141 ‖
दैत्यस्त्रीगणसंपूज्या दैत्यस्त्रीगणपूजिता |
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ‖ 142 ‖
देवस्त्रीगणपूज्या च देवस्त्रीगणवंदिता |
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ‖ 143 ‖
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतॊषिता |
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ‖ 144 ‖
देवस्त्रीगणहस्तस्थचारुगंधविलेपिता |
देवांगनाधृतादर्शदृष्ट्यर्थमुखचंद्रमा ‖ 145 ‖
देवांगनॊत्सृष्टनागवल्लीदलकृतॊत्सुका |
देवस्त्रीगणहस्तस्थदिपमालाविलॊकना ‖ 146 ‖
देवस्त्रीगणहस्तस्थधूपघ्राणविनॊदिनी |
देवनारीकरगतवासकासवपायिनी ‖ 147 ‖
देवनारीकंकतिकाकृतकेशनिमार्जना |
देवनारीसेव्यगात्रा देवनारीकृतॊत्सुका ‖ 148 ‖
देवनारिविरचितपुष्पमालाविराजिता |
देवनारीविचित्रंगी देवस्त्रीदत्तभॊजना |
देवस्त्रीगणगीता च देवस्त्रीगीतसॊत्सुका |
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ‖ 15ओ ‖
देवस्त्रीयॊजितलसद्रत्नपादपदांबुजा |
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ‖ 151 ‖
देवनारीचारुकराकलितांघ्र्यादिदेहिका |
देवनारीकरव्यग्रतालवृंदमरुत्सुका ‖ 152 ‖
देवनारीवेणुवीणानादसॊत्कंठमानसा |
देवकॊटिस्तुतिनुता देवकॊटिकृतार्हणा ‖ 153 ‖
देवकॊटिगीतगुणा देवकॊटिकृतस्तुतिः |
दंतदष्ट्यॊद्वेगफला देवकॊलाहलाकुला ‖ 154 ‖
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता |
दामपूज्या दामभूषा दामॊदरविलासिनी ‖ 155 ‖
दामॊदरप्रेमरता दामॊदरभगिन्यपि |
दामॊदरप्रसूर्दामॊदरपत्^नीपतिव्रता ‖ 156 ‖
दामॊदराऽभिन्नदेहा दामॊदररतिप्रिया |
दामॊदराऽभिन्नतनुर्दामॊदरकृतास्पदा ‖ 157 ‖
दामॊदरकृतप्राणा दामॊदरगतात्मिका |
दामॊदरकौतुकाढ्या दामॊदरकलाकला ‖ 158 ‖
दामॊदरालिंगितांगी दामॊदरकुतुहला |
दामॊदरकृताह्लादा दामॊदरसुचुंबिता ‖ 159 ‖
दामॊदरसुताकृष्टा दामॊदरसुखप्रदा |
दामॊदरसहाढ्या च दामॊदरसहायिनी ‖ 16ओ ‖
दामॊदरगुणज्ञा च दामॊदरवरप्रदा |
दामॊदरानुकूला च दामॊदरनितंबिनी ‖ 161 ‖
दामॊदरबलक्रीडाकुशला दर्शनप्रिया |
दामॊदरजलक्रीडात्यक्तस्वजनसौह्रदा ‖ 162 ‖
दमॊदरलसद्रासकेलिकौतुकिनी तथा |
दामॊदरभ्रातृका च दामॊदरपरायणा ‖ 163 ‖
दामॊदरधरा दामॊदरवैरविनाशिनी |
दामॊदरॊपजाया च दामॊदरनिमंत्रिता ‖ 164 ‖
दामॊदरपराभूता दामॊदरपराजिता |
दामॊदरसमाक्रांता दामॊदरहताशुभा ‖ 165 ‖
दामॊदरॊत्सवरता दामॊदरॊत्सवावहा |
दामॊदरस्तन्यदात्री दामॊदरगवेषिता ‖ 166 ‖
दमयंतीसिद्धिदात्री दमयंतीप्रसाधिता |
दयमंतीष्टदेवी च दमयंतीस्वरूपिणी ‖ 167 ‖
दमयंतीकृतार्चा च दमनर्षिविभाविता |
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ‖ 168 ‖
दमनर्षिस्वरूपा च दंभपूरितविग्रहा |
दंभहंत्री दंभधात्री दंभलॊकविमॊहिनी ‖ 169 ‖
दंभशीला दंभहरा दंभवत्परिमर्दिनी |
दंभरूपा दंभकरी दंभसंतानदारिणी ‖ 17ओ ‖
दत्तमॊक्षा दत्तधना दत्तारॊग्या च दांभिका |
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ‖ 171 ‖
दत्तभॊगा दत्तशॊका दत्तहस्त्यादिवाहना |
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबॊधिका ‖ 172 ‖
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी |
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ‖ 173 ‖
दास्यतुष्ट दास्यहरा दासदासीशतप्रदा |
दाररूपा दारवास दारवासिह्रदास्पदा ‖ 174 ‖
दारवासिजनाराध्या दारवासिजनप्रिया |
दारवासिविनिर्नीता दारवासिसमर्चिता ‖ 175 ‖
दारवास्याह्रतप्राणा दारवास्यरिनाशिनी |
दारवासिविघ्नहरा दारवासिविमुक्तिदा ‖ 176 ‖
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी |
दंपती दंपतीष्टा च दंपतीप्राणरूपिका ‖ 177 ‖
दंपतीस्नेहनिरता दांपत्यसाधनप्रिया |
दांपत्यसुखसेना च दांपत्यसुखदायिनी ‖ 178 ‖
दंपत्याचारनिरता दंपत्यामॊदमॊदिता |
दंपत्यामॊदसुखिनी दांपत्याह्लदकारिणी ‖ 179 ‖
दंपतीष्टपादपद्मा दांपत्यप्रेमरूपिणी |
दांपत्यभॊगभवना दाडिमीफलभॊजिनी ‖ 18ओ ‖
दाडिमीफलसंतुष्टा दाडिमीफलमानसा |
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ‖ 181 ‖
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी |
दाडिमीफलसाम्यॊरुपयॊधरसमन्विता ‖ 182 ‖
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी |
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ‖ 183 ‖
दक्षगॊत्रा दक्षसुता दक्षयज्ञविनाशिनी |
दक्षयज्ञनाशकर्त्री दक्षयज्ञांतकारिणी ‖ 184 ‖
दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी |
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ‖ 185 ‖
दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा |
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ‖ 186 ‖
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा |
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ‖ 187 ‖
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता |
दक्षिणाचारमॊक्षाप्तिर्दक्षिणाचारवंदिता ‖ 188 ‖
दक्षिणाचारशरणा दक्षिणाचारहर्षिता |
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ‖ 189 ‖
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी |
द्वारकरी द्वारधात्री दॊषमात्रविवर्जिता ‖ 19ओ ‖
दॊषाकरा दॊषहरा दॊषराशिविनाशिनी |
दॊषाकरविभूषाढ्या दॊषाकरकपलिनी ‖ 191 ‖
दॊषाकरसहस्त्राभा दॊषाकरसमानना |
दॊषाकरमुखी दिव्या दॊषाकरकराग्रजा ‖ 192 ‖
दॊषाकरसमज्यॊतिर्दॊषाकरसुशीतला |
दॊषाकरश्रेणी दॊषसदृशापांगवीक्षणा ‖ 193 ‖
दॊषाकरेष्टदेवी च दॊषाकरनिषेविता |
दॊषाकरप्राणरूपा दॊषाकरमरीचिका ‖ 194 ‖
दॊषाकरॊल्लसद्भाला दॊषाकरसुहर्षिणी |
दॊषकरशिरॊभूषा दॊषकरवधूप्रिया ‖ 195 ‖
दॊषाकरवधूप्राणा दॊषाकरवधूमता |
दॊषाकरवधूप्रीता दॊषाकरवधूरपि ‖ 196 ‖
दॊषापूज्या तथा दॊषापूजिता दॊषहारिणी |
दॊषाजापमहानंदा दॊषाजपपरायणा ‖ 197 ‖
दॊषापुरश्चाररता दॊषापूजकपुत्रिणी |
दॊषापूजकवात्सल्यकरिणी जगदंबिका ‖ 198 ‖
दॊषापूजकवैरिघ्नी दॊषापूजकविघ्नह्रत् |
दॊषापूजकसंतुष्टा दॊषापूजकमुक्तिदा ‖ 199 ‖
दमप्रसूनसंपूज्या दमपुष्पप्रिया सदा |
दुर्यॊधनप्रपूज्या च दुःशसनसमर्चिता ‖ 2ओओ ‖
दंडपाणिप्रिया दंडपाणिमाता दयानिधिः |
दंडपाणिसमाराध्या दंडपाणिप्रपूजिता ‖ 2ओ1 ‖
दंडपाणिगृहासक्ता दंडपाणिप्रियंवदा |
दंडपाणिप्रियतमा दंडपाणिमनॊहरा ‖ 2ओ2 ‖
दंडपाणिह्रतप्राणा दंडपाणिसुसिद्धिदा |
दंडपाणिपरामृष्टा दंडपाणिप्रहर्षिता ‖ 2ओ3 ‖
दंडपाणिविघ्नहरा दंडपाणिशिरॊधृता |
दंडपाणिप्राप्तचर्या दंडपाण्युन्मुखि सदा ‖ 2ओ4 ‖
दंडपाणिप्राप्तपदा दंडपाणिवरॊन्मुखी |
दंडहस्ता दंडपाणिर्दंडबाहुर्दरांतकृत् ‖ 2ओ5 ‖
दंडदॊष्का दंडकरा दंडचित्तकृतास्पदा |
दंडिविद्या दंडिमाता दंडिखंडकनाशिनी ‖ 2ओ6 ‖
दंडिप्रिया दंडिपूज्या दंडिसंतॊषदायिनी |
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ‖ 2ओ7 ‖
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी |
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ‖ 2ओ8 ‖
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा |
दुष्टदंडकरी दुष्टवर्गविद्राविणी तथा ‖ 2ओ9 ‖
दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी |
दूषकॊत्तापजननी दूषकारिष्टकारिणी ‖ 21ओ ‖
दूषकद्वेषणकरी दाहिका दहनात्मिका |
दारुकारिनिहंत्री च दारुकेश्वरपूजिता ‖ 211 ‖
दारुकेश्वरमाता च दारुकेश्वरवंदिता |
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ‖ 212 ‖
दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी |
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ‖ 213 ‖
दर्भानुकूला दांभर्या दर्वीपात्रानुदामिनी |
दमघॊषप्रपूज्या च दमघॊषवरप्रदा ‖ 214 ‖
दमघॊषसमाराध्या दावाग्निरूपिणी तथा |
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ‖ 215 ‖
दंतदंष्ट्रासुरकला दंतचर्चितहस्तिका |
दंतदंष्ट्रस्यंदन च दंतनिर्णाशितासुरा ‖ 216 ‖
दधिपूज्या दधिप्रीता दधीचिवरदायिनी |
दधीचीष्टदेवता च दधीचिमॊक्षदायिनी ‖ 217 ‖
दधीचिदैन्यहंत्री च दधीचिदरदारिणी |
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ‖ 218 ‖
दधीचिज्ञानदात्री च दधीचिगुणदायिनी |
दधीचिकुलसंभूषा दधीचिभुक्तिमुक्तिदा ‖ 219 ‖
दधीचिकुलदेवी च दधीचिकुलदेवता |
दधीचिकुलगम्या च दधीचिकुलपूजिता ‖ 220 ‖
दधीचिसुखदात्री च दधीचिदैन्यहारिणी |
दधीचिदुःखहंत्री च दधीचिकुलसुंदरी ‖ 221 ‖
दधीचिकुलसंभूता दधीचिकुलपालिनी |
दधीचिदानगम्या च दधीचिदानमानिनी ‖ 222 ‖
दधीचिदानसंतुष्टा दधीचिदानदेवता |
दधीचिजयसंप्रीता दधीचिजपमानसा ‖ 223 ‖
दधीचिजपपूजाढ्या दधीचिजपमालिका |
दधीचिजपसंतुष्टा दधीचिजपतॊषिणी ‖ 224 ‖
दधीचितपसाराध्या दधीचिशुभदायिनी |
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ‖ 225 ‖
फलश्रुति
नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् |
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ‖ 226 ‖
प्रातर्मध्याह्नकाले च संध्यायां नियतः शुचिः |
तथाऽर्धरात्रसमये स महेश इवापरः ‖ 227 ‖
शक्तियुक्तॊ महारात्रौ महावीरः प्रपूजयेत् |
महादेवीं मकाराद्यैः पंचभिर्द्रव्यसत्तमैः ‖ 228 ‖
यः संपठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् |
देवालये श्^मशाने च गंगातीरे निजे गृहे ‖ 229 ‖
वारांगनागृहे चैव श्रीगुरॊः संनिधावपि |
पर्वते प्रांतरे घॊरे स्तॊत्रमेतत् सदा पठेत् ‖ 230 ‖
दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा |
शतावर्तनमेतस्य पुरश्चरणमुच्यते ‖ 231 ‖
‖ इति कुलार्णवतंत्रॊक्तं दकारादि श्रीदुर्गासहस्रनामस्तॊत्रं संपूर्णम् ‖