View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
dakārādi śrī durgā sahasra nāma stotram
śrīgaṇeśāya namaḥ |
śrīdevyuvāca |
mama nāmasahasraṃ ca śivapūrvavinirmitam |
tatpaṭhyatāṃ vidhānena tadā sarvaṃ bhaviśhyati ‖ 1 ‖
ityuktvā pārvatī devī śrāvayāmāsa taccatān |
tadeva nāma sāhasraṃ dakārādi varānane ‖ 2 ‖
rogadāridrya daurbhāgyaśokaduḥkhavināśakam |
sarvāsāṃ pūjitaṃ nāma śrīdurgādevatā matā ‖ 3 ‖
nijabījaṃ bhaved bījaṃ mantraṃ kīlakamucyate |
sarvāśāpūraṇe devi viniyogaḥ prakīrttitaḥ ‖ 4 ‖
oṃ asya śrīdakārādidurgāsahasranāmastotrasya |
śiva ṛśhiḥ, anuśhṭup Chandaḥ,
śrīdurgādevatā, duṃ bījaṃ, duṃ kīlakaṃ,
duḥkhadāridryarogaśokanivṛttipūrvakaṃ
caturvargaphalaprāptyarthe pāṭhe viniyogaḥ |
dhyānam
oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖
duṃ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī ‖ 1 ‖
durgamārgapraviśhṭā ca durgamārgapraveśinī |
durgamārgakṛtāvāsā durgamārgajayapriyā ‖ 2 ‖
durgamārgagṛhītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmṛtiparā ‖ 3 ‖
drugamārgasadāsthālī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī ‖ 4 ‖
durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī na durgāsuraniśhūdinī‖ 5 ‖
durgāsarahara dūtī durgāsuravināśinī |
durgāsuravadhonmattā durgāsuravadhotsukā ‖ 6 ‖
durgāsuravadhotsāhā durgāsuravadhodyatā |
durgāsuravadhaprepsurdugāsuramakhāntakṛt ‖ 7 ‖
durgāsuradhvaṃsatośhā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā ‖ 8 ‖
durgavikśhobhaṇakarī durgaśīrśhanikṛntinī |
durgavidhvaṃsanakari durgadaityanikṛntinī ‖ 9 ‖
durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātrī durgadaityāsṛgunmadā ‖ 1o ‖
durgadaityāśanakarī durgacarmāmbarāvṛtā |
durgayuddhotsavakarī durgayuddhaviśāradā ‖ 11 ‖
durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ‖ 12 ‖
durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhotsavotsāhā durgadeśaniśheviṇī ‖ 13 ‖
durgadeśavāsaratā durgadeśavilāsinī |
durgadeśārcanaratā durgadeśajanapriyā ‖ 14 ‖
durgamasthānasaṃsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī ‖ 15 ‖
durgamāgamasandhānā durgamāgamasaṃstutā |
durgamāgamadurGYeyā durgamaśrutisammatā ‖ 16 ‖
durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharśhadā ‖ 17 ‖
durgamaśrutisaṃsthānā durgamaśrutimānitā |
durgamācārasantuśhṭā durgamācāratośhitā ‖ 18 ‖
durgamācāranirvṛttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī ‖ 19 ‖
durgamapremaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī ‖ 2o ‖
durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujāsthitā ‖ 21 ‖
durganāḍīgatāyātā durganāḍīkṛtāspadā |
durganāḍīrataratā durganāḍīśasaṃstutā ‖ 22 ‖
durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakroḍasthā durganāḍyutthitotsukā ‖ 23 ‖
durganāḍyārohaṇā ca durganāḍīniśhevitā |
daristhānā daristhānavāsinī danujāntakṛt ‖ 24 ‖
darīkṛtatapasyā ca darīkṛtaharārcanā |
darījāpitadiśhṭā ca darīkṛtaratikriyā ‖ 25 ‖
darīkṛtaharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīropitavṛścikā ‖ 26 ‖
darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī ‖ 27 ‖
danujadhvaṃsinī dūnā danujendravināśinī |
dānavadhvaṃsinī devī dānavānāṃ bhayaṅkarī ‖ 28 ‖
dānavī dānavārādhyā dānavendravarapradā |
dānavendranihantrī ca dānavadveśhiṇī satī ‖ 29 ‖
dānavāripremaratā dānavāriprapūjitā |
dānavarikṛtārcā ca dānavārivibhūtidā ‖ 3o ‖
dānavārimahānandā dānavāriratipriyā |
dānavāridānaratā dānavārikṛtāspadā ‖ 31 ‖
dānavāristutiratā dānavārismṛtipriyā |
dānavāryāhāraratā dānavāriprabodhinī ‖ 32 ‖
dānavāridhṛtapremā duḥkhaśokavimocinī |
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī ‖ 33 ‖
duḥkhanirmūlanakarī duḥkhadāryarināśinī |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ‖ 34 ‖
duḥkhahīnā duḥkhadhārā draviṇācāradāyinī |
draviṇotsargasantuśhṭā draviṇatyāgatośhikā ‖ 35 ‖
draviṇasparśasantuśhṭā draviṇasparśamānadā |
draviṇasparśaharśhāḍhyā draviṇasparśatuśhṭidā ‖ 36 ‖
draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanotsāhā draviṇasparśasādhikā ‖ 37 ‖
draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakśhiṇī draviṇastomadāyinī ‖ 38 ‖
draviṇakarśhaṇakarī draviṇaughavisarjinī |
draviṇācaladānāḍhyā draviṇācalavāsinī ‖ 39 ‖
dīnamātā dinabandhurdīnavighnavināśinī |
dīnasevyā dīnasiddhā dīnasādhyā digambarī ‖ 4o ‖
dīnagehakṛtānandā dīnagehavilāsinī |
dīnabhāvapremaratā dīnabhāvavinodinī ‖ 41 ‖
dīnamānavacetaḥsthā dīnamānavaharśhadā |
dīnadainyavighātecChurdīnadraviṇadāyinī ‖ 42 ‖
dīnasādhanasantuśhṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasampadvidhāyinī ‖ 43 ‖
dattātreyadhyānaratā dattātreyaprapūjitā |
dattātreyarśhisaṃsiddhā dattātreyavibhāvitā ‖ 44 ‖
dattātreyakṛtārhā ca dattātreyaprasādhitā |
dattātreyastutā caiva dattātreyanutā sadā ‖ 46 ‖
dattātreyapremaratā dattātreyānumānitā |
dattātreyasamudgītā dattātreyakuṭumbinī ‖ 46 ‖
dattātreyaprāṇatulyā dattātreyaśarīriṇī |
dattātreyakṛtānandā dattātreyāṃśasambhavā ‖ 47 ‖
dattātreyavibhūtisthā dattātreyānusāriṇī |
dattātreyagītiratā dattātreyadhanapradā ‖ 48 ‖
dattātreyaduḥkhaharā dattātreyavarapradā |
dattātreyaGYānadānī dattātreyabhayāpahā ‖ 49 ‖
devakanyā devamānyā devaduḥkhavināśinī |
devasiddhā devapūjyā devejyā devavanditā ‖ 50 ‖
devamānyā devadhanyā devavighnavināśinī |
devaramyā devaratā devakautukatatparā ‖ 51 ‖
devakrīḍā devavrīḍā devavairivināśinī |
devakāmā devarāmā devadviśhṭavinaśinī ‖ 52 ‖
devadevapriyā devī devadānavavanditā |
devadevaratānandā devadevavarotsukā ‖ 53 ‖
devadevapremaratā devadevapriyaṃvadā |
devadevaprāṇatulyā devadevanitambinī ‖ 54 ‖
devadevaratamanā devadevasukhāvahā |
devadevakroḍarata devadevasukhapradā ‖ 55 ‖
devadevamahānandā devadevapracumbitā |
devadevopabhuktā ca devadevānusevitā ‖ 56 ‖
devadevagataprāṇā devadevagatātmikā |
devadevaharśhadātrī devadevasukhapradā ‖ 58 ‖
devadevamahānandā devadevavilāsinī |
devadevadharmapat^nī devadevamanogatā ‖ 59 ‖
devadevavadhūrdevī devadevārcanapriyā |
devadevāṅgasukhinī devadevāṅgavāsinī ‖ 6o ‖
devadevāṅgabhūśhā ca devadevāṅgabhūśhaṇā |
devadevapriyakarī devadevāpriyāntakṛt ‖ 61 ‖
devadevapriyaprāṇā devadevapriyātmikā |
devadevārcakaprāṇā devadevārcakapriyā ‖ 62 ‖
devadevārcakotsāhā devadevārcakāśrayā |
devadevārcakāvighnā devadevaprasūrapi ‖ 63 ‖
devadevasya jananī devadevavidhāyinī |
devadevasya ramaṇī devadevahradāśrayā ‖ 64 ‖
devadeveśhṭadevī ca devatāpasapālinī |
devatābhāvasantuśhṭā devatābhāvatośhitā ‖ 65 ‖
devatābhāvavaradā devatābhāvasiddhidā |
devatābhāvasaṃsiddhā devatābhāvasambhavā ‖ 66 ‖
devatābhāvasukhinī devatābhāvavanditā |
devatābhāvasuprītā devatābhāvaharśhadā ‖ 67 ‖
devatavighnahantrī ca devatādviśhṭanāśinī |
devatāpūjitapadā devatāprematośhitā ‖ 68 ‖
devatāgāranilayā devatāsaukhyadāyinī |
devatānijabhāvā ca devatāhratamānasā ‖ 69 ‖
devatākṛtapādārcā devatāhratabhaktikā |
devatāgarvamadhyastā devatādevatātanuḥ ‖ 7o ‖
duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī |
dūṃ namo mantrarūpā ca dūṃ namo mūrtikātmikā ‖ 71 ‖
dūradarśipriyāduśhṭā duśhṭabhūtaniśhevitā |
dūradarśipremaratā dūradarśipriyaṃvadā ‖ 72 ‖
dūradarśaisiddhidātrī dūradarśipratośhitā |
dūradarśikaṇṭhasaṃsthā dūradarśipraharśhitā ‖ 73 ‖
dūradarśigṛhītārcā duradarhipratarśhitā |
dūradarśiprāṇatulyā duradarśisukhapradā ‖ 74 ‖
duradarśibhrāntiharā dūradarśihradāspadā |
dūradarśyarividbhāvā dīrghadarśipramodinī ‖ 75 ‖
dīrghadarśiprāṇatulyā duradarśivarapradā |
dīrghadarśiharśhadātrī dīrghadarśipraharśhitā ‖ 76 ‖
dīrghadarśimahānandā dīrghadarśigṛhālayā |
dīrghadarśigṛhītārcā dīrghadarśihratārhaṇā ‖ 77 ‖
dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā ‖ 78 ‖
dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī ‖ 79 ‖
dayāvadvatsalā devī dayā dānaratā sadā |
dayāvadbhaktisukhinī dayāvatparitośhitā ‖ 8o ‖
dayāvatsnehaniratā dayāvatpratipādikā|
dayāvatprāṇakartrī ca dayāvanmuktidāyinī ‖ 81 ‖
dayāvadbhāvasantuśhṭā dayāvatparitośhitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī ‖ 82 ‖
dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvadehanilayā dayābandhurdayāśrayā ‖ 83 ‖
dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāśaktā dayāludehamandirā ‖ 84 ‖
dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayālupremavarśhiṇī ‖ 85 ‖
dayāluvaśagā dīrghā dirghāṅgī dīrghalocanā |
dīrghanetrā dīrghacakśhurdīrghabāhulatātmikā ‖ 86 ‖
dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā |
dāruṇāsurahantrī ca dārūṇāsuradāriṇī ‖ 87 ‖
dāruṇāhavakartrī ca dāruṇāhavaharśhitā |
dāruṇāhavahomāḍhyā dāruṇācalanāśinī ‖ 88 ‖
dāruṇācāraniratā dāruṇotsavaharśhitā |
dāruṇodyatarūpā ca dāruṇārinivāriṇī ‖ 89 ‖
dāruṇekśhaṇasaṃyuktā doścatuśhkavirājitā |
daśadośhkā daśabhujā daśabāhuvirājitā ‖ 9o ‖
daśāstradhāriṇī devī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā ‖ 91 ‖
dāśarathiprematuśhṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṃvadā ‖ 92 ‖
dāśarathīśhṭasandātrī dāśarathīśhṭadevatā |
dāśarathidveśhināśā dāśarathyānukūlyadā ‖ 93 ‖
dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridevatā ‖ 94 ‖
daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisevitā ‖ 95 ‖
daśānanārisukhadā daśānanārivairihrat^^ |
daśānanāriśhṭadevī daśagrīvārivanditā ‖ 96 ‖
daśagrīvārijananī daśagrīvāribhāvinī
daśagrīvārisahitā daśagrīvasabhājitā ‖ 97 ‖
daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā ‖ 98 ‖
daśagrīvapurasthā ca daśagrīvavadhotsukā |
daśagrīvaprītidātrī daśagrīvavināśinī ‖ 99 ‖
daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyā vandyā daśagrīvahratā tathā ‖ 1oo ‖
daśagrīvāhitakarī daśagrīveśvarapriyā |
daśagrīveśvaraprāṇā daśagrīvavarapradā ‖ 1o1 ‖
daśagrīveśvararatā daśavarśhīyakanyakā |
daśavarśhīyabālā ca daśavarśhīyavāsinī ‖ 1o2 ‖
daśapāpaharā damyā daśahastavibhūśhitā |
daśaśastralasaddośhkā daśadikpālavanditā ‖ 1o3 ‖
daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyābhinnadevī daśaprāṇasvarūpiṇī ‖ 1o4 ‖
daśavidyāsvarūpā ca daśavidyāmayī tathā |
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ‖ 1o5 ‖
digantarā digantaḥsthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā ‖ 1o6 ‖
digambarasahacarī digambarakṛtāspadā |
digambarahratācittā digambarakathāpriyā ‖ 1o7 ‖
digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirodhāryā digambarahratāśrayā ‖ 1o8 ‖
digambarapremaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā ‖ 1o9 ‖
digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇeśvarā ‖ 11o ‖
digambaragaṇasparśamadirāpānavihvalā |
digambarīkoṭivṛtā digambarīgaṇāvṛtā ‖ 111 ‖
durantā duśhkṛtiharā durdhyeyā duratikramā |
durantadānavadveśhṭrī durantadanujāntakṛt^^ ‖ 112 ‖
durantapāpahantrī ca dastranistārakāriṇī |
dastramānasasaṃsthānā dastraGYānavivardhinī ‖ 113 ‖
dastrasambhogajananī dastrasambhogadāyinī |
dastrasambhogabhavanā dastravidyāvidhāyinī‖ 114 ‖
dastrodvegaharā dastrajananī dastrasundarī |
dstrabhaktividhāGYānā dastradviśhṭavināśinī ‖ 115 ‖
dastrāpakāradamanī dastrasiddhividhāyinī |
dastratārārādhikā ca dastramātṛprapūjitā ‖ 116 ‖
dastradainyaharā caiva dastratātaniśhevitā |
dastrapitṛśatajyotirdastrakauśaladāyinī ‖ 117 ‖
daśaśīrśhārisahitā daśaśīrśhārikāminī |
daśaśīrśhapurī devī daśaśīrśhasabhājitā ‖ 118 ‖
daśaśīrśhārisuprītā daśaśīrśhavadhupriyā |
daśaśīrśhaśiraś^Chetrī daśaśīrśhanitambinī ‖ 119 ‖
daśaśīrśhaharaprāṇā daśaśirśhaharātmikā |
daśaśirśhaharārādhyā daśaśīrśhārivanditā ‖ 12o ‖
daśaśīrśhārisukhadā daśaśīrśhakapālinī |
daśaśīrśhaGYānadātrī daśaśīrśhārigehinī ‖ 121 ‖
daśaśīrśhavadhopāttaśrīrāmacandrarūpatā |
daśaśīrśharāśhṭradevī daśaśīrśhārisāriṇī ‖ 122 ‖
daśaśīrśhabhrātṛtuśhṭā daśaśīrśhavadhūpriyā |
daśaśīrśhavadhūprāṇā daśaśīrśhavadhūratā ‖ 123 ‖
daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadeśhṭrī ca daityaguruniśhevitā ‖ 124 ‖
daityagurumataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanī tamī ‖ 125 ‖
durantaśokaśamanī durantaroganāśinī |
durantavairidamanī durantadaityanāśinī ‖ 126 ‖
durantakaluśhaghnī ca duśhkṛtistomanāśinī |
durāśayā durādhārā durjayā duśhṭakāminī ‖ 127 ‖
darśanīyā ca dṛśyā cā'dṛśyā ca dṛśhṭigocarā |
dūtīyāgapriyā dutī dūtīyāgakarapriyā ‖ 128 ‖
dutīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dutīyāgapramodinī ‖ 129 ‖
durvāsaḥpūjitā caiva durvāsomunibhāvitā |
durvāsoarcitapādā ca durvāsomaunabhāvitā ‖ 13o ‖
durvāsomunivandyā ca durvāsomunidevatā |
durvāsomunimātā ca durvāsomunisiddhidā ‖ 131 ‖
durvāsomunibhāvasthā durvāsomunisevitā |
durvāsomunicittasthā durvāsomunimaṇḍitā ‖ 132 ‖
durvāsomunisañcārā durvāsohradayaṅgamā |
durvāsohradayārādhyā durvāsohratsarojagā ‖ 133 ‖
durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpaseśvarī ‖ 134 ‖
durvāsomunikanyā ca durvāsoadbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā ‖ 135 ‖
daraghnī darahantrī ca darayuktā darāśrayā |
darasmerā darapāṅgī dayādātrī dayāśrayā ‖ 136 ‖
dastrapūjyā dastramātā dastradevī daronmadā |
dastrasiddhā dastrasaṃsthā dastratāpavimocinī ‖ 137 ‖
dastrakśhobhaharā nityā dastralokagatātmikā |
daityagurvaṅganāvandyā daityagurvaṅganāpriyā ‖ 138 ‖
daityagurvaṅganāvandyā daityagurvaṅganotsukā |
daityagurupriyatamā devaguruniśhevitā ‖ 139 ‖
devaguruprasūrūpā devagurukṛtārhaṇā |
devagurupremayutā devagurvanumānitā ‖ 14o ‖
devaguruprabhāvaGYā devagurusukhapradā |
devaguruGYānadātrī devagurūpramodinī ‖ 141 ‖
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā |
daityastrīgaṇarūpā ca daityastrīcittahāriṇī ‖ 142 ‖
devastrīgaṇapūjyā ca devastrīgaṇavanditā |
devastrīgaṇacittasthā devastrīgaṇabhūśhitā ‖ 143 ‖
devastrīgaṇasaṃsiddhā devastrīgaṇatośhitā |
devastrīgaṇahastasthacārucāmaravījitā ‖ 144 ‖
devastrīgaṇahastasthacārugandhavilepitā |
devāṅganādhṛtādarśadṛśhṭyarthamukhacandramā ‖ 145 ‖
devāṅganotsṛśhṭanāgavallīdalakṛtotsukā |
devastrīgaṇahastasthadipamālāvilokanā ‖ 146 ‖
devastrīgaṇahastasthadhūpaghrāṇavinodinī |
devanārīkaragatavāsakāsavapāyinī ‖ 147 ‖
devanārīkaṅkatikākṛtakeśanimārjanā |
devanārīsevyagātrā devanārīkṛtotsukā ‖ 148 ‖
devanāriviracitapuśhpamālāvirājitā |
devanārīvicitraṅgī devastrīdattabhojanā |
devastrīgaṇagītā ca devastrīgītasotsukā |
devastrīnṛtyasukhinī devastrīnṛtyadarśinī ‖ 15o ‖
devastrīyojitalasadratnapādapadāmbujā |
devastrīgaṇavistīrṇacārutalpaniśheduśhī ‖ 151 ‖
devanārīcārukarākalitāṅghryādidehikā |
devanārīkaravyagratālavṛndamarutsukā ‖ 152 ‖
devanārīveṇuvīṇānādasotkaṇṭhamānasā |
devakoṭistutinutā devakoṭikṛtārhaṇā ‖ 153 ‖
devakoṭigītaguṇā devakoṭikṛtastutiḥ |
dantadaśhṭyodvegaphalā devakolāhalākulā ‖ 154 ‖
dveśharāgaparityaktā dveśharāgavivarjitā |
dāmapūjyā dāmabhūśhā dāmodaravilāsinī ‖ 155 ‖
dāmodarapremaratā dāmodarabhaginyapi |
dāmodaraprasūrdāmodarapat^nīpativratā ‖ 156 ‖
dāmodarā'bhinnadehā dāmodararatipriyā |
dāmodarā'bhinnatanurdāmodarakṛtāspadā ‖ 157 ‖
dāmodarakṛtaprāṇā dāmodaragatātmikā |
dāmodarakautukāḍhyā dāmodarakalākalā ‖ 158 ‖
dāmodarāliṅgitāṅgī dāmodarakutuhalā |
dāmodarakṛtāhlādā dāmodarasucumbitā ‖ 159 ‖
dāmodarasutākṛśhṭā dāmodarasukhapradā |
dāmodarasahāḍhyā ca dāmodarasahāyinī ‖ 16o ‖
dāmodaraguṇaGYā ca dāmodaravarapradā |
dāmodarānukūlā ca dāmodaranitambinī ‖ 161 ‖
dāmodarabalakrīḍākuśalā darśanapriyā |
dāmodarajalakrīḍātyaktasvajanasauhradā ‖ 162 ‖
damodaralasadrāsakelikautukinī tathā |
dāmodarabhrātṛkā ca dāmodaraparāyaṇā ‖ 163 ‖
dāmodaradharā dāmodaravairavināśinī |
dāmodaropajāyā ca dāmodaranimantritā ‖ 164 ‖
dāmodaraparābhūtā dāmodaraparājitā |
dāmodarasamākrāntā dāmodarahatāśubhā ‖ 165 ‖
dāmodarotsavaratā dāmodarotsavāvahā |
dāmodarastanyadātrī dāmodaragaveśhitā ‖ 166 ‖
damayantīsiddhidātrī damayantīprasādhitā |
dayamantīśhṭadevī ca damayantīsvarūpiṇī ‖ 167 ‖
damayantīkṛtārcā ca damanarśhivibhāvitā |
damanarśhiprāṇatulyā damanarśhisvarūpiṇī ‖ 168 ‖
damanarśhisvarūpā ca dambhapūritavigrahā |
dambhahantrī dambhadhātrī dambhalokavimohinī ‖ 169 ‖
dambhaśīlā dambhaharā dambhavatparimardinī |
dambharūpā dambhakarī dambhasantānadāriṇī ‖ 17o ‖
dattamokśhā dattadhanā dattārogyā ca dāmbhikā |
dattaputrā dattadārā dattahārā ca dārikā ‖ 171 ‖
dattabhogā dattaśokā dattahastyādivāhanā |
dattamatirdattabhāryā dattaśāstrāvabodhikā ‖ 172 ‖
dattapānā dattadānā dattadāridryanāśinī |
dattasaudhāvanīvāsā dattasvargā ca dāsadā ‖ 173 ‖
dāsyatuśhṭa dāsyaharā dāsadāsīśatapradā |
dārarūpā dāravāsa dāravāsihradāspadā ‖ 174 ‖
dāravāsijanārādhyā dāravāsijanapriyā |
dāravāsivinirnītā dāravāsisamarcitā ‖ 175 ‖
dāravāsyāhrataprāṇā dāravāsyarināśinī |
dāravāsivighnaharā dāravāsivimuktidā ‖ 176 ‖
dārāgnirūpiṇī dārā dārakāryarināśinī |
dampatī dampatīśhṭā ca dampatīprāṇarūpikā ‖ 177 ‖
dampatīsnehaniratā dāmpatyasādhanapriyā |
dāmpatyasukhasenā ca dāmpatyasukhadāyinī ‖ 178 ‖
dampatyācāraniratā dampatyāmodamoditā |
dampatyāmodasukhinī dāmpatyāhladakāriṇī ‖ 179 ‖
dampatīśhṭapādapadmā dāmpatyapremarūpiṇī |
dāmpatyabhogabhavanā dāḍimīphalabhojinī ‖ 18o ‖
dāḍimīphalasantuśhṭā dāḍimīphalamānasā |
dāḍimīvṛkśhasaṃsthānā dāḍimīvṛkśhavāsinī ‖ 181 ‖
dāḍimīvṛkśharūpā ca dāḍimīvanavāsinī |
dāḍimīphalasāmyorupayodharasamanvitā ‖ 182 ‖
dakśhiṇā dakśhiṇārūpā dakśhiṇārūpadhāriṇī |
dakśhakanyā dakśhaputrī dakśhamātā ca dakśhasūḥ ‖ 183 ‖
dakśhagotrā dakśhasutā dakśhayaGYavināśinī |
dakśhayaGYanāśakartrī dakśhayaGYāntakāriṇī ‖ 184 ‖
dakśhaprasūtirdakśhejyā dakśhavaṃśaikapāvanī |
dakśhātmaja dakśhasūnūrdakśhajā dakśhajātikā ‖ 185 ‖
dakśhajanmā dakśhajanurdakśhadehasamudbhavā |
dakśhajanirdakśhayāgadhvaṃsinī dakśhakanyakā ‖ 186 ‖
dakśhiṇācāraniratā dakśhiṇācāratuśhṭidā |
dakśhiṇācārasaṃsiddhā dakśhiṇācārabhāvitā ‖ 187 ‖
dakśhiṇācārasukhinī dakśhiṇācārasādhitā |
dakśhiṇācāramokśhāptirdakśhiṇācāravanditā ‖ 188 ‖
dakśhiṇācāraśaraṇā dakśhiṇācāraharśhitā |
dvārapālapriyā dvāravāsinī dvārasaṃsthitā ‖ 189 ‖
dvārarūpā dvārasaṃsthā dvāradeśanivāsinī |
dvārakarī dvāradhātrī dośhamātravivarjitā ‖ 19o ‖
dośhākarā dośhaharā dośharāśivināśinī |
dośhākaravibhūśhāḍhyā dośhākarakapalinī ‖ 191 ‖
dośhākarasahastrābhā dośhākarasamānanā |
dośhākaramukhī divyā dośhākarakarāgrajā ‖ 192 ‖
dośhākarasamajyotirdośhākarasuśītalā |
dośhākaraśreṇī dośhasadṛśāpāṅgavīkśhaṇā ‖ 193 ‖
dośhākareśhṭadevī ca dośhākaraniśhevitā |
dośhākaraprāṇarūpā dośhākaramarīcikā ‖ 194 ‖
dośhākarollasadbhālā dośhākarasuharśhiṇī |
dośhakaraśirobhūśhā dośhakaravadhūpriyā ‖ 195 ‖
dośhākaravadhūprāṇā dośhākaravadhūmatā |
dośhākaravadhūprītā dośhākaravadhūrapi ‖ 196 ‖
dośhāpūjyā tathā dośhāpūjitā dośhahāriṇī |
dośhājāpamahānandā dośhājapaparāyaṇā ‖ 197 ‖
dośhāpuraścāraratā dośhāpūjakaputriṇī |
dośhāpūjakavātsalyakariṇī jagadambikā ‖ 198 ‖
dośhāpūjakavairighnī dośhāpūjakavighnahrat |
dośhāpūjakasantuśhṭā dośhāpūjakamuktidā ‖ 199 ‖
damaprasūnasampūjyā damapuśhpapriyā sadā |
duryodhanaprapūjyā ca duḥśasanasamarcitā ‖ 2oo ‖
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ |
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ‖ 2o1 ‖
daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā |
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā ‖ 2o2 ‖
daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā |
daṇḍapāṇiparāmṛśhṭā daṇḍapāṇipraharśhitā ‖ 2o3 ‖
daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā |
daṇḍapāṇiprāptacaryā daṇḍapāṇyunmukhi sadā ‖ 2o4 ‖
daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī |
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt ‖ 2o5 ‖
daṇḍadośhkā daṇḍakarā daṇḍacittakṛtāspadā |
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ‖ 2o6 ‖
daṇḍipriyā daṇḍipūjyā daṇḍisantośhadāyinī |
dasyupūjyā dasyuratā dasyudraviṇadāyinī ‖ 2o7 ‖
dasyuvargakṛtārhā ca dasyuvargavināśinī |
dasyunirṇāśinī dasyukulanirṇāśinī tathā ‖ 2o8 ‖
dasyupriyakarī dasyunṛtyadarśanatatparā |
duśhṭadaṇḍakarī duśhṭavargavidrāviṇī tathā ‖ 2o9 ‖
duśhṭavarganigrahārhā dūśakaprāṇanāśinī |
dūśhakottāpajananī dūśhakāriśhṭakāriṇī ‖ 21o ‖
dūśhakadveśhaṇakarī dāhikā dahanātmikā |
dārukārinihantrī ca dārukeśvarapūjitā ‖ 211 ‖
dārukeśvaramātā ca dārukeśvaravanditā |
darbhahastā darbhayutā darbhakarmavivarjitā ‖ 212 ‖
darbhamayī darbhatanurdarbhasarvasvarūpiṇī |
darbhakarmācāraratā darbhahastakṛtārhaṇā ‖ 213 ‖
darbhānukūlā dāmbharyā darvīpātrānudāminī |
damaghośhaprapūjyā ca damaghośhavarapradā ‖ 214 ‖
damaghośhasamārādhyā dāvāgnirūpiṇī tathā |
dāvāgnirūpā dāvāgninirṇāśitamahābalā ‖ 215 ‖
dantadaṃśhṭrāsurakalā dantacarcitahastikā |
dantadaṃśhṭrasyandana ca dantanirṇāśitāsurā ‖ 216 ‖
dadhipūjyā dadhiprītā dadhīcivaradāyinī |
dadhīcīśhṭadevatā ca dadhīcimokśhadāyinī ‖ 217 ‖
dadhīcidainyahantrī ca dadhīcidaradāriṇī |
dadhīcibhaktisukhinī dadhīcimunisevitā ‖ 218 ‖
dadhīciGYānadātrī ca dadhīciguṇadāyinī |
dadhīcikulasambhūśhā dadhīcibhuktimuktidā ‖ 219 ‖
dadhīcikuladevī ca dadhīcikuladevatā |
dadhīcikulagamyā ca dadhīcikulapūjitā ‖ 220 ‖
dadhīcisukhadātrī ca dadhīcidainyahāriṇī |
dadhīciduḥkhahantrī ca dadhīcikulasundarī ‖ 221 ‖
dadhīcikulasambhūtā dadhīcikulapālinī |
dadhīcidānagamyā ca dadhīcidānamāninī ‖ 222 ‖
dadhīcidānasantuśhṭā dadhīcidānadevatā |
dadhīcijayasamprītā dadhīcijapamānasā ‖ 223 ‖
dadhīcijapapūjāḍhyā dadhīcijapamālikā |
dadhīcijapasantuśhṭā dadhīcijapatośhiṇī ‖ 224 ‖
dadhīcitapasārādhyā dadhīciśubhadāyinī |
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ ‖ 225 ‖
phalaśruti
nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam |
yaḥ paṭhet sādhakādhīśaḥ sarvasiddhirlabhattu saḥ ‖ 226 ‖
prātarmadhyāhnakāle ca sandhyāyāṃ niyataḥ śuciḥ |
tathā'rdharātrasamaye sa maheśa ivāparaḥ ‖ 227 ‖
śaktiyukto mahārātrau mahāvīraḥ prapūjayet |
mahādevīṃ makārādyaiḥ pañcabhirdravyasattamaiḥ ‖ 228 ‖
yaḥ sampaṭhet stutimimāṃ sa ca siddhisvarūpadhṛk |
devālaye ś^maśāne ca gaṅgātīre nije gṛhe ‖ 229 ‖
vārāṅganāgṛhe caiva śrīguroḥ saṃnidhāvapi |
parvate prāntare ghore stotrametat sadā paṭhet ‖ 230 ‖
durgānāmasahastraṃ hi durgāṃ paśyati cakśhuśhā |
śatāvartanametasya puraścaraṇamucyate ‖ 231 ‖
‖ iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ‖