View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

dakārādi śrī durgā sahasra nāma stotram


śrīgaṇeśāya namaḥ |
śrīdevyuvāca |

mama nāmasahasraṃ ca śivapūrvavinirmitam |
tatpaṭhyatāṃ vidhānena tadā sarvaṃ bhaviśhyati ‖ 1 ‖

ityuktvā pārvatī devī śrāvayāmāsa taccatān |
tadeva nāma sāhasraṃ dakārādi varānane ‖ 2 ‖

rogadāridrya daurbhāgyaśokaduḥkhavināśakam |
sarvāsāṃ pūjitaṃ nāma śrīdurgādevatā matā ‖ 3 ‖

nijabījaṃ bhaved bījaṃ mantraṃ kīlakamucyate |
sarvāśāpūraṇe devi viniyogaḥ prakīrttitaḥ ‖ 4 ‖

oṃ asya śrīdakārādidurgāsahasranāmastotrasya |
śiva ṛśhiḥ, anuśhṭup Chandaḥ,
śrīdurgādevatā, duṃ bījaṃ, duṃ kīlakaṃ,
duḥkhadāridryarogaśokanivṛttipūrvakaṃ
caturvargaphalaprāptyarthe pāṭhe viniyogaḥ |

dhyānam
oṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖

duṃ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī ‖ 1 ‖

durgamārgapraviśhṭā ca durgamārgapraveśinī |
durgamārgakṛtāvāsā durgamārgajayapriyā ‖ 2 ‖

durgamārgagṛhītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmṛtiparā ‖ 3 ‖

drugamārgasadāsthālī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī ‖ 4 ‖

durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī na durgāsuraniśhūdinī‖ 5 ‖

durgāsarahara dūtī durgāsuravināśinī |
durgāsuravadhonmattā durgāsuravadhotsukā ‖ 6 ‖

durgāsuravadhotsāhā durgāsuravadhodyatā |
durgāsuravadhaprepsurdugāsuramakhāntakṛt ‖ 7 ‖

durgāsuradhvaṃsatośhā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā ‖ 8 ‖

durgavikśhobhaṇakarī durgaśīrśhanikṛntinī |
durgavidhvaṃsanakari durgadaityanikṛntinī ‖ 9 ‖

durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātrī durgadaityāsṛgunmadā ‖ 1o ‖

durgadaityāśanakarī durgacarmāmbarāvṛtā |
durgayuddhotsavakarī durgayuddhaviśāradā ‖ 11 ‖

durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī ‖ 12 ‖

durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhotsavotsāhā durgadeśaniśheviṇī ‖ 13 ‖

durgadeśavāsaratā durgadeśavilāsinī |
durgadeśārcanaratā durgadeśajanapriyā ‖ 14 ‖

durgamasthānasaṃsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī ‖ 15 ‖

durgamāgamasandhānā durgamāgamasaṃstutā |
durgamāgamadurGYeyā durgamaśrutisammatā ‖ 16 ‖

durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharśhadā ‖ 17 ‖

durgamaśrutisaṃsthānā durgamaśrutimānitā |
durgamācārasantuśhṭā durgamācāratośhitā ‖ 18 ‖

durgamācāranirvṛttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī ‖ 19 ‖

durgamapremaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī ‖ 2o ‖

durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujāsthitā ‖ 21 ‖

durganāḍīgatāyātā durganāḍīkṛtāspadā |
durganāḍīrataratā durganāḍīśasaṃstutā ‖ 22 ‖

durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakroḍasthā durganāḍyutthitotsukā ‖ 23 ‖

durganāḍyārohaṇā ca durganāḍīniśhevitā |
daristhānā daristhānavāsinī danujāntakṛt ‖ 24 ‖

darīkṛtatapasyā ca darīkṛtaharārcanā |
darījāpitadiśhṭā ca darīkṛtaratikriyā ‖ 25 ‖

darīkṛtaharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīropitavṛścikā ‖ 26 ‖

darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī ‖ 27 ‖

danujadhvaṃsinī dūnā danujendravināśinī |
dānavadhvaṃsinī devī dānavānāṃ bhayaṅkarī ‖ 28 ‖

dānavī dānavārādhyā dānavendravarapradā |
dānavendranihantrī ca dānavadveśhiṇī satī ‖ 29 ‖

dānavāripremaratā dānavāriprapūjitā |
dānavarikṛtārcā ca dānavārivibhūtidā ‖ 3o ‖

dānavārimahānandā dānavāriratipriyā |
dānavāridānaratā dānavārikṛtāspadā ‖ 31 ‖

dānavāristutiratā dānavārismṛtipriyā |
dānavāryāhāraratā dānavāriprabodhinī ‖ 32 ‖

dānavāridhṛtapremā duḥkhaśokavimocinī |
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī ‖ 33 ‖

duḥkhanirmūlanakarī duḥkhadāryarināśinī |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā ‖ 34 ‖

duḥkhahīnā duḥkhadhārā draviṇācāradāyinī |
draviṇotsargasantuśhṭā draviṇatyāgatośhikā ‖ 35 ‖

draviṇasparśasantuśhṭā draviṇasparśamānadā |
draviṇasparśaharśhāḍhyā draviṇasparśatuśhṭidā ‖ 36 ‖

draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanotsāhā draviṇasparśasādhikā ‖ 37 ‖

draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakśhiṇī draviṇastomadāyinī ‖ 38 ‖

draviṇakarśhaṇakarī draviṇaughavisarjinī |
draviṇācaladānāḍhyā draviṇācalavāsinī ‖ 39 ‖

dīnamātā dinabandhurdīnavighnavināśinī |
dīnasevyā dīnasiddhā dīnasādhyā digambarī ‖ 4o ‖

dīnagehakṛtānandā dīnagehavilāsinī |
dīnabhāvapremaratā dīnabhāvavinodinī ‖ 41 ‖

dīnamānavacetaḥsthā dīnamānavaharśhadā |
dīnadainyavighātecChurdīnadraviṇadāyinī ‖ 42 ‖

dīnasādhanasantuśhṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasampadvidhāyinī ‖ 43 ‖

dattātreyadhyānaratā dattātreyaprapūjitā |
dattātreyarśhisaṃsiddhā dattātreyavibhāvitā ‖ 44 ‖

dattātreyakṛtārhā ca dattātreyaprasādhitā |
dattātreyastutā caiva dattātreyanutā sadā ‖ 46 ‖

dattātreyapremaratā dattātreyānumānitā |
dattātreyasamudgītā dattātreyakuṭumbinī ‖ 46 ‖

dattātreyaprāṇatulyā dattātreyaśarīriṇī |
dattātreyakṛtānandā dattātreyāṃśasambhavā ‖ 47 ‖

dattātreyavibhūtisthā dattātreyānusāriṇī |
dattātreyagītiratā dattātreyadhanapradā ‖ 48 ‖

dattātreyaduḥkhaharā dattātreyavarapradā |
dattātreyaGYānadānī dattātreyabhayāpahā ‖ 49 ‖

devakanyā devamānyā devaduḥkhavināśinī |
devasiddhā devapūjyā devejyā devavanditā ‖ 50 ‖

devamānyā devadhanyā devavighnavināśinī |
devaramyā devaratā devakautukatatparā ‖ 51 ‖

devakrīḍā devavrīḍā devavairivināśinī |
devakāmā devarāmā devadviśhṭavinaśinī ‖ 52 ‖

devadevapriyā devī devadānavavanditā |
devadevaratānandā devadevavarotsukā ‖ 53 ‖

devadevapremaratā devadevapriyaṃvadā |
devadevaprāṇatulyā devadevanitambinī ‖ 54 ‖

devadevaratamanā devadevasukhāvahā |
devadevakroḍarata devadevasukhapradā ‖ 55 ‖

devadevamahānandā devadevapracumbitā |
devadevopabhuktā ca devadevānusevitā ‖ 56 ‖

devadevagataprāṇā devadevagatātmikā |
devadevaharśhadātrī devadevasukhapradā ‖ 58 ‖

devadevamahānandā devadevavilāsinī |
devadevadharmapat^nī devadevamanogatā ‖ 59 ‖

devadevavadhūrdevī devadevārcanapriyā |
devadevāṅgasukhinī devadevāṅgavāsinī ‖ 6o ‖

devadevāṅgabhūśhā ca devadevāṅgabhūśhaṇā |
devadevapriyakarī devadevāpriyāntakṛt ‖ 61 ‖

devadevapriyaprāṇā devadevapriyātmikā |
devadevārcakaprāṇā devadevārcakapriyā ‖ 62 ‖

devadevārcakotsāhā devadevārcakāśrayā |
devadevārcakāvighnā devadevaprasūrapi ‖ 63 ‖

devadevasya jananī devadevavidhāyinī |
devadevasya ramaṇī devadevahradāśrayā ‖ 64 ‖

devadeveśhṭadevī ca devatāpasapālinī |
devatābhāvasantuśhṭā devatābhāvatośhitā ‖ 65 ‖

devatābhāvavaradā devatābhāvasiddhidā |
devatābhāvasaṃsiddhā devatābhāvasambhavā ‖ 66 ‖

devatābhāvasukhinī devatābhāvavanditā |
devatābhāvasuprītā devatābhāvaharśhadā ‖ 67 ‖

devatavighnahantrī ca devatādviśhṭanāśinī |
devatāpūjitapadā devatāprematośhitā ‖ 68 ‖

devatāgāranilayā devatāsaukhyadāyinī |
devatānijabhāvā ca devatāhratamānasā ‖ 69 ‖

devatākṛtapādārcā devatāhratabhaktikā |
devatāgarvamadhyastā devatādevatātanuḥ ‖ 7o ‖

duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī |
dūṃ namo mantrarūpā ca dūṃ namo mūrtikātmikā ‖ 71 ‖

dūradarśipriyāduśhṭā duśhṭabhūtaniśhevitā |
dūradarśipremaratā dūradarśipriyaṃvadā ‖ 72 ‖

dūradarśaisiddhidātrī dūradarśipratośhitā |
dūradarśikaṇṭhasaṃsthā dūradarśipraharśhitā ‖ 73 ‖

dūradarśigṛhītārcā duradarhipratarśhitā |
dūradarśiprāṇatulyā duradarśisukhapradā ‖ 74 ‖

duradarśibhrāntiharā dūradarśihradāspadā |
dūradarśyarividbhāvā dīrghadarśipramodinī ‖ 75 ‖

dīrghadarśiprāṇatulyā duradarśivarapradā |
dīrghadarśiharśhadātrī dīrghadarśipraharśhitā ‖ 76 ‖

dīrghadarśimahānandā dīrghadarśigṛhālayā |
dīrghadarśigṛhītārcā dīrghadarśihratārhaṇā ‖ 77 ‖

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā ‖ 78 ‖

dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī ‖ 79 ‖

dayāvadvatsalā devī dayā dānaratā sadā |
dayāvadbhaktisukhinī dayāvatparitośhitā ‖ 8o ‖

dayāvatsnehaniratā dayāvatpratipādikā|
dayāvatprāṇakartrī ca dayāvanmuktidāyinī ‖ 81 ‖

dayāvadbhāvasantuśhṭā dayāvatparitośhitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī ‖ 82 ‖

dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvadehanilayā dayābandhurdayāśrayā ‖ 83 ‖

dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāśaktā dayāludehamandirā ‖ 84 ‖

dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayālupremavarśhiṇī ‖ 85 ‖

dayāluvaśagā dīrghā dirghāṅgī dīrghalocanā |
dīrghanetrā dīrghacakśhurdīrghabāhulatātmikā ‖ 86 ‖

dīrghakeśī dīrghamukhī dīrghaghoṇā ca dāruṇā |
dāruṇāsurahantrī ca dārūṇāsuradāriṇī ‖ 87 ‖

dāruṇāhavakartrī ca dāruṇāhavaharśhitā |
dāruṇāhavahomāḍhyā dāruṇācalanāśinī ‖ 88 ‖

dāruṇācāraniratā dāruṇotsavaharśhitā |
dāruṇodyatarūpā ca dāruṇārinivāriṇī ‖ 89 ‖

dāruṇekśhaṇasaṃyuktā doścatuśhkavirājitā |
daśadośhkā daśabhujā daśabāhuvirājitā ‖ 9o ‖

daśāstradhāriṇī devī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā ‖ 91 ‖

dāśarathiprematuśhṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṃvadā ‖ 92 ‖

dāśarathīśhṭasandātrī dāśarathīśhṭadevatā |
dāśarathidveśhināśā dāśarathyānukūlyadā ‖ 93 ‖

dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridevatā ‖ 94 ‖

daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisevitā ‖ 95 ‖

daśānanārisukhadā daśānanārivairihrat^^ |
daśānanāriśhṭadevī daśagrīvārivanditā ‖ 96 ‖

daśagrīvārijananī daśagrīvāribhāvinī
daśagrīvārisahitā daśagrīvasabhājitā ‖ 97 ‖

daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā ‖ 98 ‖

daśagrīvapurasthā ca daśagrīvavadhotsukā |
daśagrīvaprītidātrī daśagrīvavināśinī ‖ 99 ‖

daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyā vandyā daśagrīvahratā tathā ‖ 1oo ‖

daśagrīvāhitakarī daśagrīveśvarapriyā |
daśagrīveśvaraprāṇā daśagrīvavarapradā ‖ 1o1 ‖

daśagrīveśvararatā daśavarśhīyakanyakā |
daśavarśhīyabālā ca daśavarśhīyavāsinī ‖ 1o2 ‖

daśapāpaharā damyā daśahastavibhūśhitā |
daśaśastralasaddośhkā daśadikpālavanditā ‖ 1o3 ‖

daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyābhinnadevī daśaprāṇasvarūpiṇī ‖ 1o4 ‖

daśavidyāsvarūpā ca daśavidyāmayī tathā |
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī ‖ 1o5 ‖

digantarā digantaḥsthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā ‖ 1o6 ‖

digambarasahacarī digambarakṛtāspadā |
digambarahratācittā digambarakathāpriyā ‖ 1o7 ‖

digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirodhāryā digambarahratāśrayā ‖ 1o8 ‖

digambarapremaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā ‖ 1o9 ‖

digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇeśvarā ‖ 11o ‖

digambaragaṇasparśamadirāpānavihvalā |
digambarīkoṭivṛtā digambarīgaṇāvṛtā ‖ 111 ‖

durantā duśhkṛtiharā durdhyeyā duratikramā |
durantadānavadveśhṭrī durantadanujāntakṛt^^ ‖ 112 ‖

durantapāpahantrī ca dastranistārakāriṇī |
dastramānasasaṃsthānā dastraGYānavivardhinī ‖ 113 ‖

dastrasambhogajananī dastrasambhogadāyinī |
dastrasambhogabhavanā dastravidyāvidhāyinī‖ 114 ‖

dastrodvegaharā dastrajananī dastrasundarī |
dstrabhaktividhāGYānā dastradviśhṭavināśinī ‖ 115 ‖

dastrāpakāradamanī dastrasiddhividhāyinī |
dastratārārādhikā ca dastramātṛprapūjitā ‖ 116 ‖

dastradainyaharā caiva dastratātaniśhevitā |
dastrapitṛśatajyotirdastrakauśaladāyinī ‖ 117 ‖

daśaśīrśhārisahitā daśaśīrśhārikāminī |
daśaśīrśhapurī devī daśaśīrśhasabhājitā ‖ 118 ‖

daśaśīrśhārisuprītā daśaśīrśhavadhupriyā |
daśaśīrśhaśiraś^Chetrī daśaśīrśhanitambinī ‖ 119 ‖

daśaśīrśhaharaprāṇā daśaśirśhaharātmikā |
daśaśirśhaharārādhyā daśaśīrśhārivanditā ‖ 12o ‖

daśaśīrśhārisukhadā daśaśīrśhakapālinī |
daśaśīrśhaGYānadātrī daśaśīrśhārigehinī ‖ 121 ‖

daśaśīrśhavadhopāttaśrīrāmacandrarūpatā |
daśaśīrśharāśhṭradevī daśaśīrśhārisāriṇī ‖ 122 ‖

daśaśīrśhabhrātṛtuśhṭā daśaśīrśhavadhūpriyā |
daśaśīrśhavadhūprāṇā daśaśīrśhavadhūratā ‖ 123 ‖

daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadeśhṭrī ca daityaguruniśhevitā ‖ 124 ‖

daityagurumataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanī tamī ‖ 125 ‖

durantaśokaśamanī durantaroganāśinī |
durantavairidamanī durantadaityanāśinī ‖ 126 ‖

durantakaluśhaghnī ca duśhkṛtistomanāśinī |
durāśayā durādhārā durjayā duśhṭakāminī ‖ 127 ‖

darśanīyā ca dṛśyā cā'dṛśyā ca dṛśhṭigocarā |
dūtīyāgapriyā dutī dūtīyāgakarapriyā ‖ 128 ‖

dutīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dutīyāgapramodinī ‖ 129 ‖

durvāsaḥpūjitā caiva durvāsomunibhāvitā |
durvāsoarcitapādā ca durvāsomaunabhāvitā ‖ 13o ‖

durvāsomunivandyā ca durvāsomunidevatā |
durvāsomunimātā ca durvāsomunisiddhidā ‖ 131 ‖

durvāsomunibhāvasthā durvāsomunisevitā |
durvāsomunicittasthā durvāsomunimaṇḍitā ‖ 132 ‖

durvāsomunisañcārā durvāsohradayaṅgamā |
durvāsohradayārādhyā durvāsohratsarojagā ‖ 133 ‖

durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpaseśvarī ‖ 134 ‖

durvāsomunikanyā ca durvāsoadbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā ‖ 135 ‖

daraghnī darahantrī ca darayuktā darāśrayā |
darasmerā darapāṅgī dayādātrī dayāśrayā ‖ 136 ‖

dastrapūjyā dastramātā dastradevī daronmadā |
dastrasiddhā dastrasaṃsthā dastratāpavimocinī ‖ 137 ‖

dastrakśhobhaharā nityā dastralokagatātmikā |
daityagurvaṅganāvandyā daityagurvaṅganāpriyā ‖ 138 ‖

daityagurvaṅganāvandyā daityagurvaṅganotsukā |
daityagurupriyatamā devaguruniśhevitā ‖ 139 ‖

devaguruprasūrūpā devagurukṛtārhaṇā |
devagurupremayutā devagurvanumānitā ‖ 14o ‖

devaguruprabhāvaGYā devagurusukhapradā |
devaguruGYānadātrī devagurūpramodinī ‖ 141 ‖

daityastrīgaṇasampūjyā daityastrīgaṇapūjitā |
daityastrīgaṇarūpā ca daityastrīcittahāriṇī ‖ 142 ‖

devastrīgaṇapūjyā ca devastrīgaṇavanditā |
devastrīgaṇacittasthā devastrīgaṇabhūśhitā ‖ 143 ‖

devastrīgaṇasaṃsiddhā devastrīgaṇatośhitā |
devastrīgaṇahastasthacārucāmaravījitā ‖ 144 ‖

devastrīgaṇahastasthacārugandhavilepitā |
devāṅganādhṛtādarśadṛśhṭyarthamukhacandramā ‖ 145 ‖

devāṅganotsṛśhṭanāgavallīdalakṛtotsukā |
devastrīgaṇahastasthadipamālāvilokanā ‖ 146 ‖

devastrīgaṇahastasthadhūpaghrāṇavinodinī |
devanārīkaragatavāsakāsavapāyinī ‖ 147 ‖

devanārīkaṅkatikākṛtakeśanimārjanā |
devanārīsevyagātrā devanārīkṛtotsukā ‖ 148 ‖

devanāriviracitapuśhpamālāvirājitā |
devanārīvicitraṅgī devastrīdattabhojanā |

devastrīgaṇagītā ca devastrīgītasotsukā |
devastrīnṛtyasukhinī devastrīnṛtyadarśinī ‖ 15o ‖

devastrīyojitalasadratnapādapadāmbujā |
devastrīgaṇavistīrṇacārutalpaniśheduśhī ‖ 151 ‖

devanārīcārukarākalitāṅghryādidehikā |
devanārīkaravyagratālavṛndamarutsukā ‖ 152 ‖

devanārīveṇuvīṇānādasotkaṇṭhamānasā |
devakoṭistutinutā devakoṭikṛtārhaṇā ‖ 153 ‖

devakoṭigītaguṇā devakoṭikṛtastutiḥ |
dantadaśhṭyodvegaphalā devakolāhalākulā ‖ 154 ‖

dveśharāgaparityaktā dveśharāgavivarjitā |
dāmapūjyā dāmabhūśhā dāmodaravilāsinī ‖ 155 ‖

dāmodarapremaratā dāmodarabhaginyapi |
dāmodaraprasūrdāmodarapat^nīpativratā ‖ 156 ‖

dāmodarā'bhinnadehā dāmodararatipriyā |
dāmodarā'bhinnatanurdāmodarakṛtāspadā ‖ 157 ‖

dāmodarakṛtaprāṇā dāmodaragatātmikā |
dāmodarakautukāḍhyā dāmodarakalākalā ‖ 158 ‖

dāmodarāliṅgitāṅgī dāmodarakutuhalā |
dāmodarakṛtāhlādā dāmodarasucumbitā ‖ 159 ‖

dāmodarasutākṛśhṭā dāmodarasukhapradā |
dāmodarasahāḍhyā ca dāmodarasahāyinī ‖ 16o ‖

dāmodaraguṇaGYā ca dāmodaravarapradā |
dāmodarānukūlā ca dāmodaranitambinī ‖ 161 ‖

dāmodarabalakrīḍākuśalā darśanapriyā |
dāmodarajalakrīḍātyaktasvajanasauhradā ‖ 162 ‖

damodaralasadrāsakelikautukinī tathā |
dāmodarabhrātṛkā ca dāmodaraparāyaṇā ‖ 163 ‖

dāmodaradharā dāmodaravairavināśinī |
dāmodaropajāyā ca dāmodaranimantritā ‖ 164 ‖

dāmodaraparābhūtā dāmodaraparājitā |
dāmodarasamākrāntā dāmodarahatāśubhā ‖ 165 ‖

dāmodarotsavaratā dāmodarotsavāvahā |
dāmodarastanyadātrī dāmodaragaveśhitā ‖ 166 ‖

damayantīsiddhidātrī damayantīprasādhitā |
dayamantīśhṭadevī ca damayantīsvarūpiṇī ‖ 167 ‖

damayantīkṛtārcā ca damanarśhivibhāvitā |
damanarśhiprāṇatulyā damanarśhisvarūpiṇī ‖ 168 ‖

damanarśhisvarūpā ca dambhapūritavigrahā |
dambhahantrī dambhadhātrī dambhalokavimohinī ‖ 169 ‖

dambhaśīlā dambhaharā dambhavatparimardinī |
dambharūpā dambhakarī dambhasantānadāriṇī ‖ 17o ‖

dattamokśhā dattadhanā dattārogyā ca dāmbhikā |
dattaputrā dattadārā dattahārā ca dārikā ‖ 171 ‖

dattabhogā dattaśokā dattahastyādivāhanā |
dattamatirdattabhāryā dattaśāstrāvabodhikā ‖ 172 ‖

dattapānā dattadānā dattadāridryanāśinī |
dattasaudhāvanīvāsā dattasvargā ca dāsadā ‖ 173 ‖

dāsyatuśhṭa dāsyaharā dāsadāsīśatapradā |
dārarūpā dāravāsa dāravāsihradāspadā ‖ 174 ‖

dāravāsijanārādhyā dāravāsijanapriyā |
dāravāsivinirnītā dāravāsisamarcitā ‖ 175 ‖

dāravāsyāhrataprāṇā dāravāsyarināśinī |
dāravāsivighnaharā dāravāsivimuktidā ‖ 176 ‖

dārāgnirūpiṇī dārā dārakāryarināśinī |
dampatī dampatīśhṭā ca dampatīprāṇarūpikā ‖ 177 ‖

dampatīsnehaniratā dāmpatyasādhanapriyā |
dāmpatyasukhasenā ca dāmpatyasukhadāyinī ‖ 178 ‖

dampatyācāraniratā dampatyāmodamoditā |
dampatyāmodasukhinī dāmpatyāhladakāriṇī ‖ 179 ‖

dampatīśhṭapādapadmā dāmpatyapremarūpiṇī |
dāmpatyabhogabhavanā dāḍimīphalabhojinī ‖ 18o ‖

dāḍimīphalasantuśhṭā dāḍimīphalamānasā |
dāḍimīvṛkśhasaṃsthānā dāḍimīvṛkśhavāsinī ‖ 181 ‖

dāḍimīvṛkśharūpā ca dāḍimīvanavāsinī |
dāḍimīphalasāmyorupayodharasamanvitā ‖ 182 ‖

dakśhiṇā dakśhiṇārūpā dakśhiṇārūpadhāriṇī |
dakśhakanyā dakśhaputrī dakśhamātā ca dakśhasūḥ ‖ 183 ‖

dakśhagotrā dakśhasutā dakśhayaGYavināśinī |
dakśhayaGYanāśakartrī dakśhayaGYāntakāriṇī ‖ 184 ‖

dakśhaprasūtirdakśhejyā dakśhavaṃśaikapāvanī |
dakśhātmaja dakśhasūnūrdakśhajā dakśhajātikā ‖ 185 ‖

dakśhajanmā dakśhajanurdakśhadehasamudbhavā |
dakśhajanirdakśhayāgadhvaṃsinī dakśhakanyakā ‖ 186 ‖

dakśhiṇācāraniratā dakśhiṇācāratuśhṭidā |
dakśhiṇācārasaṃsiddhā dakśhiṇācārabhāvitā ‖ 187 ‖

dakśhiṇācārasukhinī dakśhiṇācārasādhitā |
dakśhiṇācāramokśhāptirdakśhiṇācāravanditā ‖ 188 ‖

dakśhiṇācāraśaraṇā dakśhiṇācāraharśhitā |
dvārapālapriyā dvāravāsinī dvārasaṃsthitā ‖ 189 ‖

dvārarūpā dvārasaṃsthā dvāradeśanivāsinī |
dvārakarī dvāradhātrī dośhamātravivarjitā ‖ 19o ‖

dośhākarā dośhaharā dośharāśivināśinī |
dośhākaravibhūśhāḍhyā dośhākarakapalinī ‖ 191 ‖

dośhākarasahastrābhā dośhākarasamānanā |
dośhākaramukhī divyā dośhākarakarāgrajā ‖ 192 ‖

dośhākarasamajyotirdośhākarasuśītalā |
dośhākaraśreṇī dośhasadṛśāpāṅgavīkśhaṇā ‖ 193 ‖

dośhākareśhṭadevī ca dośhākaraniśhevitā |
dośhākaraprāṇarūpā dośhākaramarīcikā ‖ 194 ‖

dośhākarollasadbhālā dośhākarasuharśhiṇī |
dośhakaraśirobhūśhā dośhakaravadhūpriyā ‖ 195 ‖

dośhākaravadhūprāṇā dośhākaravadhūmatā |
dośhākaravadhūprītā dośhākaravadhūrapi ‖ 196 ‖

dośhāpūjyā tathā dośhāpūjitā dośhahāriṇī |
dośhājāpamahānandā dośhājapaparāyaṇā ‖ 197 ‖

dośhāpuraścāraratā dośhāpūjakaputriṇī |
dośhāpūjakavātsalyakariṇī jagadambikā ‖ 198 ‖

dośhāpūjakavairighnī dośhāpūjakavighnahrat |
dośhāpūjakasantuśhṭā dośhāpūjakamuktidā ‖ 199 ‖

damaprasūnasampūjyā damapuśhpapriyā sadā |
duryodhanaprapūjyā ca duḥśasanasamarcitā ‖ 2oo ‖

daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ |
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā ‖ 2o1 ‖

daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā |
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā ‖ 2o2 ‖

daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā |
daṇḍapāṇiparāmṛśhṭā daṇḍapāṇipraharśhitā ‖ 2o3 ‖

daṇḍapāṇivighnaharā daṇḍapāṇiśirodhṛtā |
daṇḍapāṇiprāptacaryā daṇḍapāṇyunmukhi sadā ‖ 2o4 ‖

daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī |
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt ‖ 2o5 ‖

daṇḍadośhkā daṇḍakarā daṇḍacittakṛtāspadā |
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī ‖ 2o6 ‖

daṇḍipriyā daṇḍipūjyā daṇḍisantośhadāyinī |
dasyupūjyā dasyuratā dasyudraviṇadāyinī ‖ 2o7 ‖

dasyuvargakṛtārhā ca dasyuvargavināśinī |
dasyunirṇāśinī dasyukulanirṇāśinī tathā ‖ 2o8 ‖

dasyupriyakarī dasyunṛtyadarśanatatparā |
duśhṭadaṇḍakarī duśhṭavargavidrāviṇī tathā ‖ 2o9 ‖

duśhṭavarganigrahārhā dūśakaprāṇanāśinī |
dūśhakottāpajananī dūśhakāriśhṭakāriṇī ‖ 21o ‖

dūśhakadveśhaṇakarī dāhikā dahanātmikā |
dārukārinihantrī ca dārukeśvarapūjitā ‖ 211 ‖

dārukeśvaramātā ca dārukeśvaravanditā |
darbhahastā darbhayutā darbhakarmavivarjitā ‖ 212 ‖

darbhamayī darbhatanurdarbhasarvasvarūpiṇī |
darbhakarmācāraratā darbhahastakṛtārhaṇā ‖ 213 ‖

darbhānukūlā dāmbharyā darvīpātrānudāminī |
damaghośhaprapūjyā ca damaghośhavarapradā ‖ 214 ‖

damaghośhasamārādhyā dāvāgnirūpiṇī tathā |
dāvāgnirūpā dāvāgninirṇāśitamahābalā ‖ 215 ‖

dantadaṃśhṭrāsurakalā dantacarcitahastikā |
dantadaṃśhṭrasyandana ca dantanirṇāśitāsurā ‖ 216 ‖

dadhipūjyā dadhiprītā dadhīcivaradāyinī |
dadhīcīśhṭadevatā ca dadhīcimokśhadāyinī ‖ 217 ‖

dadhīcidainyahantrī ca dadhīcidaradāriṇī |
dadhīcibhaktisukhinī dadhīcimunisevitā ‖ 218 ‖

dadhīciGYānadātrī ca dadhīciguṇadāyinī |
dadhīcikulasambhūśhā dadhīcibhuktimuktidā ‖ 219 ‖

dadhīcikuladevī ca dadhīcikuladevatā |
dadhīcikulagamyā ca dadhīcikulapūjitā ‖ 220 ‖

dadhīcisukhadātrī ca dadhīcidainyahāriṇī |
dadhīciduḥkhahantrī ca dadhīcikulasundarī ‖ 221 ‖

dadhīcikulasambhūtā dadhīcikulapālinī |
dadhīcidānagamyā ca dadhīcidānamāninī ‖ 222 ‖

dadhīcidānasantuśhṭā dadhīcidānadevatā |
dadhīcijayasamprītā dadhīcijapamānasā ‖ 223 ‖

dadhīcijapapūjāḍhyā dadhīcijapamālikā |
dadhīcijapasantuśhṭā dadhīcijapatośhiṇī ‖ 224 ‖

dadhīcitapasārādhyā dadhīciśubhadāyinī |
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ ‖ 225 ‖

phalaśruti
nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam |
yaḥ paṭhet sādhakādhīśaḥ sarvasiddhirlabhattu saḥ ‖ 226 ‖

prātarmadhyāhnakāle ca sandhyāyāṃ niyataḥ śuciḥ |
tathā'rdharātrasamaye sa maheśa ivāparaḥ ‖ 227 ‖

śaktiyukto mahārātrau mahāvīraḥ prapūjayet |
mahādevīṃ makārādyaiḥ pañcabhirdravyasattamaiḥ ‖ 228 ‖

yaḥ sampaṭhet stutimimāṃ sa ca siddhisvarūpadhṛk |
devālaye ś^maśāne ca gaṅgātīre nije gṛhe ‖ 229 ‖

vārāṅganāgṛhe caiva śrīguroḥ saṃnidhāvapi |
parvate prāntare ghore stotrametat sadā paṭhet ‖ 230 ‖

durgānāmasahastraṃ hi durgāṃ paśyati cakśhuśhā |
śatāvartanametasya puraścaraṇamucyate ‖ 231 ‖

‖ iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ‖