View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
annamayya kīrtana satulāla chūḍare
satulāla cūḍare śrāvaṇabahuḻāśhṭami
sakalāya naḍureyi galige śrīkṛśhuḍu |
puṭṭeyapuḍe caturbhujālu śaṅkhucakrālu
yeṭṭu dhariyiñcene yī kṛśhṇuḍu |
aṭṭe kirīṭamu nābharaṇālu dhariñci
yeṭṭa neduṭa nunnāḍu yī kṛśhṇuḍu ‖
vacci brahmayu rudruḍu vākiṭa nutiñcagānu
yiccagiñci vinucunnā(ḍīkṛśhṇuḍu |
muccaṭāḍī devakito muñci vasudevunito
heccinamahimalato yī kṛśhṇuḍu ‖
koda dīra mari nandagopunaku yaśodaku
idigo tā biḍḍāḍāye nīkṛśhṇuḍu |
adana śrī veṅkaṭeśuḍai yalamelmaṅga(gūḍi
yeduṭane nilucunnā ḍīkṛśhṇuḍu ‖