View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

annamayya kīrtana satulāla chūḍare

satulāla cūḍare śrāvaṇabahuḻāśhṭami
sakalāya naḍureyi galige śrīkṛśhuḍu |

puṭṭeyapuḍe caturbhujālu śaṅkhucakrālu
yeṭṭu dhariyiñcene yī kṛśhṇuḍu |
aṭṭe kirīṭamu nābharaṇālu dhariñci
yeṭṭa neduṭa nunnāḍu yī kṛśhṇuḍu ‖

vacci brahmayu rudruḍu vākiṭa nutiñcagānu
yiccagiñci vinucunnā(ḍīkṛśhṇuḍu |
muccaṭāḍī devakito muñci vasudevunito
heccinamahimalato yī kṛśhṇuḍu ‖

koda dīra mari nandagopunaku yaśodaku
idigo tā biḍḍāḍāye nīkṛśhṇuḍu |
adana śrī veṅkaṭeśuḍai yalamelmaṅga(gūḍi
yeduṭane nilucunnā ḍīkṛśhṇuḍu ‖