View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
अन्नमय्य कीर्तन किं करिष्यामि
किं करिष्यामि किं करोमि बहुल-
शंकासमाधानजाड्यं वहामि ‖
नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनं |
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचंचलत्वेन ‖
तिरुवेंकटाचलाधीश्वरं करिराज- |
वरदं शरणागतवत्सलं |
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि‖