View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

अन्नमय्य कीर्तन किं करिष्यामि

किं करिष्यामि किं करोमि बहुल-
शङ्कासमाधानजाड्यं वहामि ‖

नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनं |
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचञ्चलत्वेन ‖

तिरुवेङ्कटाचलाधीश्वरं करिराज- |
वरदं शरणागतवत्सलं |
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि‖