View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
annamayya kīrtana dāchuko nī pādālaku
rāgaṃ: ārabhi
dāchuko nīpādālakudaga ne jesinapūja livi |
pūchi nīkīrītirūpapuśhpamu livi yayyā ‖
vokka saṅkīrtane chālu voddikai mammu rakśhiñchaga |
takkinavi bhāṇḍārāna dāchi vuṇḍanī |
vekkasamagunī nāmamu vela sulabhamu phala madhikamu |
dikkai nanneliti vika navi tīrani nā dhanamayyā ‖
nānālikapainuṇḍi nānāsaṅkīrtanalu |
pūni nāche ninnu bogaḍiñchitivi |
venāmāla vennuḍā vinutiñcha nentavāḍa |
kānimmani nā kīpuṇyamu gaṭṭiti vinteyayyā ‖
yīmāṭa garvamu gādu nī mahime koniyāḍitigāni |
chemuñchi nāsvātantryamu cheppinavāḍagānu |
nemāna bāḍevāḍanu neramu leñchakumī |
śrīmādhavā ne nīdāsuḍa śrīveṅkaṭeśuḍavayyā ‖