View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

annamayya kīrtana dāchuko nī pādālaku

rāgaṃ: ārabhi

dāchuko nīpādālakudaga ne jesinapūja livi |
pūchi nīkīrītirūpapuśhpamu livi yayyā ‖

vokka saṅkīrtane chālu voddikai mammu rakśhiñchaga |
takkinavi bhāṇḍārāna dāchi vuṇḍanī |
vekkasamagunī nāmamu vela sulabhamu phala madhikamu |
dikkai nanneliti vika navi tīrani nā dhanamayyā ‖

nānālikapainuṇḍi nānāsaṅkīrtanalu |
pūni nāche ninnu bogaḍiñchitivi |
venāmāla vennuḍā vinutiñcha nentavāḍa |
kānimmani nā kīpuṇyamu gaṭṭiti vinteyayyā ‖

yīmāṭa garvamu gādu nī mahime koniyāḍitigāni |
chemuñchi nāsvātantryamu cheppinavāḍagānu |
nemāna bāḍevāḍanu neramu leñchakumī |
śrīmādhavā ne nīdāsuḍa śrīveṅkaṭeśuḍavayyā ‖