View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

annamayya kīrtana chāladā brahmamidi

chāladā brahmamidi saṅkīrtanaṃ mīku |
jālella naḍagiñchu saṅkīrtanaṃ ‖

santośha karamaina saṅkīrtanaṃ |
santāpa maṇagiñchu saṅkīrtanaṃ |
jantuvula rakśhiñchu saṅkīrtanaṃ |
santatamu dalachuḍī saṅkīrtanaṃ ‖

sāmajamu gāñchinadi saṅkīrtanaṃ |
sāmamuna kekkuḍī saṅkīrtanaṃ |
sāmīpya mindariki saṅkīrtanaṃ |
sāmānyamā viśhṇu saṅkīrtanaṃ ‖

jamubāri viḍipiñchu saṅkīrtanaṃ |
sama buddhi voḍamiñchu saṅkīrtanaṃ |
jamaḻi saukhyamulichchu saṅkīrtanaṃ |
śamadamādula jeyu saṅkīrtanaṃ ‖

jalajāsanuni nori saṅkīrtanaṃ |
chaligoṇḍa sutadalachu saṅkīrtanaṃ |
chaluva gaḍu nālukaku saṅkīrtanaṃ |
chalapaṭṭi talachuḍī saṅkīrtanaṃ ‖

saravi sampadalichchu saṅkīrtanaṃ |
sarileni didiyapo saṅkīrtanaṃ |
sarusa veṅkaṭa vibhuni saṅkīrtanaṃ |
sarugananu dalachuḍī saṅkīrtanaṃ ‖