View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
annamayya kīrtana chāladā brahmamidi
chāladā brahmamidi saṅkīrtanaṃ mīku |
jālella naḍagiñchu saṅkīrtanaṃ ‖
santośha karamaina saṅkīrtanaṃ |
santāpa maṇagiñchu saṅkīrtanaṃ |
jantuvula rakśhiñchu saṅkīrtanaṃ |
santatamu dalachuḍī saṅkīrtanaṃ ‖
sāmajamu gāñchinadi saṅkīrtanaṃ |
sāmamuna kekkuḍī saṅkīrtanaṃ |
sāmīpya mindariki saṅkīrtanaṃ |
sāmānyamā viśhṇu saṅkīrtanaṃ ‖
jamubāri viḍipiñchu saṅkīrtanaṃ |
sama buddhi voḍamiñchu saṅkīrtanaṃ |
jamaḻi saukhyamulichchu saṅkīrtanaṃ |
śamadamādula jeyu saṅkīrtanaṃ ‖
jalajāsanuni nori saṅkīrtanaṃ |
chaligoṇḍa sutadalachu saṅkīrtanaṃ |
chaluva gaḍu nālukaku saṅkīrtanaṃ |
chalapaṭṭi talachuḍī saṅkīrtanaṃ ‖
saravi sampadalichchu saṅkīrtanaṃ |
sarileni didiyapo saṅkīrtanaṃ |
sarusa veṅkaṭa vibhuni saṅkīrtanaṃ |
sarugananu dalachuḍī saṅkīrtanaṃ ‖