View this in:
vishhNu sooktam
oM vishhNornuka'M veeryaa'Ni pravo'chaM yaH paarthi'vaani vimame raajaagM'si yo aska'bhaayadutta'ragM sadhastha'M vichakramaaNastredhoru'gaayo vishhNo'raraaTa'masi vishhNo''H pRRishhThama'si vishhNoH shnaptre''stho vishhNossyoora'si vishhNo''rdhruvama'si vaishhNavama'si vishhNa've tvaa ‖
tada'sya priyamabhipaatho' ashyaam | naro yatra' devayavo mada'nti | urukramasya sa hi bandhu'ritthaa | vishhNo'' pade pa'rame madhva uthsa'H | pratadvishhNu'sstavate veeryaa'ya | mRRigo na bheemaH ku'charo gi'rishhThaaH | yasyorushhu' trishhu vikrama'Neshhu | adhi'kshhayanti bhuva'naani vishvaa'' | paro maatra'yaa tanuvaa' vRRidhaana | na te' mahitvamanva'shnuvanti ‖
ubhe te' vidmaa raja'see pRRithivyaa vishhNo' devatvam | paramasya' vithse | vicha'krame pRRithiveemeshha etaam | kshhetraa'ya vishhNurmanu'shhe dashasyan | dhruvaaso' asya keerayo janaa'saH | oorukshhitigM sujani'maachakaara | trirdevaH pRRi'thiveemeshha etaam | vicha'krame shatarcha'saM mahitvaa | pravishhNu'rastu tavasastavee'yaan | tveshhagg hya'sya sthavi'rasya naama' ‖
ato' devaa a'vaMtu no yato vishhNu'rvichakrame | pRRithivyaaH saptadhaama'bhiH | idaM vishhNurvicha'krame tredhaa nida'dhe padam | samoo'Dhamasya paagM sure ‖ treeNi' padaa vicha'krame vishhNu'rgopaa adaa''bhyaH | tato dharmaa'Ni dhaarayan' | vishhNoH karmaa'Ni pashyata yato'' vrataani' paspRRishe | indra'sya yujyaH sakhaa'' ‖
tadvishhNo''H paramaM padagM sadaa' pashyanti sooraya'H | diveeva chakshhuraata'tam | tadvipraa'so vipanyavo' jaagRRivaagM sassami'ndhate | vishhNoryatpa'ramaM padam | paryaa''ptyaa ana'ntaraayaaya sarva'stomo.ati raatra u'ttama maha'rbhavati sarvasyaaptyai sarva'sya jittyai sarva'meva tenaa''pnoti sarvaM' jayati ‖
oM shaaMtiH shaaMtiH shaaMti'H ‖