View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
विष्णु सूक्तम्
ॐ विष्णोर्नुकं' वीर्या'णि प्रवो'चं यः पार्थि'वानि विममे राजाग्^म्'सि यो अस्क'भायदुत्त'रग्^म् सधस्थं' विचक्रमाणस्त्रेधोरु'गायो विष्णो'रराट'मसि विष्णो''ः पृष्ठम'सि विष्णोः श्नप्त्रे''स्थो विष्णोस्स्यूर'सि विष्णो''र्ध्रुवम'सि वैष्णवम'सि विष्ण'वे त्वा ‖
तद'स्य प्रियमभिपाथो' अश्याम् | नरो यत्र' देवयवो मद'ंति | उरुक्रमस्य स हि बंधु'रित्था | विष्णो'' पदे प'रमे मध्व उथ्सः' | प्रतद्विष्णु'स्स्तवते वीर्या'य | मृगो न भीमः कु'चरो गि'रिष्ठाः | यस्योरुषु' त्रिषु विक्रम'णेषु | अधि'क्षयंति भुव'नानि विश्वा'' | परो मात्र'या तनुवा' वृधान | न ते' महित्वमन्व'श्नुवंति ‖
उभे ते' विद्मा रज'सी पृथिव्या विष्णो' देवत्वम् | परमस्य' विथ्से | विच'क्रमे पृथिवीमेष एताम् | क्षेत्रा'य विष्णुर्मनु'षे दशस्यन् | ध्रुवासो' अस्य कीरयो जना'सः | ऊरुक्षितिग्^म् सुजनि'माचकार | त्रिर्देवः पृ'थिवीमेष एताम् | विच'क्रमे शतर्च'सं महित्वा | प्रविष्णु'रस्तु तवसस्तवी'यान् | त्वेषग्ग् ह्य'स्य स्थवि'रस्य नाम' ‖
अतो' देवा अ'वंतु नो यतो विष्णु'र्विचक्रमे | पृथिव्याः सप्तधाम'भिः | इदं विष्णुर्विच'क्रमे त्रेधा निद'धे पदम् | समू'ढमस्य पाग्^म् सुरे ‖ त्रीणि' पदा विच'क्रमे विष्णु'र्गोपा अदा''भ्यः | ततो धर्मा'णि धारयन्' | विष्णोः कर्मा'णि पश्यत यतो'' व्रतानि' पस्पृशे | इंद्र'स्य युज्यः सखा'' ‖
तद्विष्णो''ः परमं पदग्^म् सदा' पश्यंति सूरयः' | दिवीव चक्षुरात'तम् | तद्विप्रा'सो विपन्यवो' जागृवाग्^म् सस्समि'ंधते | विष्णोर्यत्प'रमं पदम् | पर्या''प्त्या अन'ंतरायाय सर्व'स्तोमोऽति रात्र उ'त्तम मह'र्भवति सर्वस्याप्त्यै सर्व'स्य जित्त्यै सर्व'मेव तेना''प्नोति सर्वं' जयति ‖
ॐ शांतिः शांतिः शांतिः' ‖