View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
viśhṇu sūktam
oṃ viśhṇornuka'ṃ vīryā'ṇi pravo'chaṃ yaḥ pārthi'vāni vimame rājāgṃ'si yo aska'bhāyadutta'ragṃ sadhastha'ṃ vichakramāṇastredhoru'gāyo viśhṇo'rarāṭa'masi viśhṇo''ḥ pṛśhṭhama'si viśhṇoḥ śnaptre''stho viśhṇossyūra'si viśhṇo''rdhruvama'si vaiśhṇavama'si viśhṇa've tvā ‖
tada'sya priyamabhipātho' aśyām | naro yatra' devayavo mada'nti | urukramasya sa hi bandhu'ritthā | viśhṇo'' pade pa'rame madhva uthsa'ḥ | pratadviśhṇu'sstavate vīryā'ya | mṛgo na bhīmaḥ ku'charo gi'riśhṭhāḥ | yasyoruśhu' triśhu vikrama'ṇeśhu | adhi'kśhayanti bhuva'nāni viśvā'' | paro mātra'yā tanuvā' vṛdhāna | na te' mahitvamanva'śnuvanti ‖
ubhe te' vidmā raja'sī pṛthivyā viśhṇo' devatvam | paramasya' vithse | vicha'krame pṛthivīmeśha etām | kśhetrā'ya viśhṇurmanu'śhe daśasyan | dhruvāso' asya kīrayo janā'saḥ | ūrukśhitigṃ sujani'māchakāra | trirdevaḥ pṛ'thivīmeśha etām | vicha'krame śatarcha'saṃ mahitvā | praviśhṇu'rastu tavasastavī'yān | tveśhagg hya'sya sthavi'rasya nāma' ‖
ato' devā a'vantu no yato viśhṇu'rvichakrame | pṛthivyāḥ saptadhāma'bhiḥ | idaṃ viśhṇurvicha'krame tredhā nida'dhe padam | samū'ḍhamasya pāgṃ sure ‖ trīṇi' padā vicha'krame viśhṇu'rgopā adā''bhyaḥ | tato dharmā'ṇi dhārayan' | viśhṇoḥ karmā'ṇi paśyata yato'' vratāni' paspṛśe | indra'sya yujyaḥ sakhā'' ‖
tadviśhṇo''ḥ paramaṃ padagṃ sadā' paśyanti sūraya'ḥ | divīva chakśhurāta'tam | tadviprā'so vipanyavo' jāgṛvāgṃ sassami'ndhate | viśhṇoryatpa'ramaṃ padam | paryā''ptyā ana'ntarāyāya sarva'stomoati rātra u'ttama maha'rbhavati sarvasyāptyai sarva'sya jittyai sarva'meva tenā''pnoti sarvaṃ' jayati ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖