View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

viśhṇu sūktam

oṃ viśhṇornuka'ṃ ryā'ṇi pravo'chaṃ yaḥ pārthi'vāni vimame rājāgṃ'si yo aska'bhāyadutta'ragṃ sadhastha'ṃ vichakraṇastredhoru'yo viśhṇo'rarāṭa'masi viśhṇo''ḥ pṛśhṭhama'si viśhṇoḥ śnaptre''stho viśhṇossyūra'si viśhṇo''rdhruvama'si vaiśhṇavama'si viśhṇa've tvā ‖

tada'sya priyamabhipātho' aśyām | naro yatra' devayavo mada'nti | urukramasya sa hi bandhu'ritthā | viśhṇo'' pade pa'rame madhva uthsa'ḥ | pratadviśhṇu'sstavate ryā'ya | mṛgo na bhīmaḥ ku'charo gi'riśhṭhāḥ | yasyoruśhu' triśhu vikrama'ṇeśhu | adhi'kśhayanti bhuva'nāni viśvā'' | paro mātra'yā tanuvā' vṛdhāna | na te' mahitvamanva'śnuvanti

u
bhe te' vidmā raja'sī pṛthivyā viśhṇo' devatvam | paramasya' vithse | vicha'krame pṛthimeśha etām | kśhetrā'ya viśhṇurmanu'śhe daśasyan | dhruvāso' asya rayo janā'saḥ | ūrukśhitigṃ sujani'māchakāra | trirdevaḥ pṛ'thimeśha etām | vicha'krame śatarcha'saṃ mahitvā | praviśhṇu'rastu tavasastavī'yān | tveśhagg hya'sya sthavi'rasya nāma' ‖

ato' devā a'vantu no yato viśhṇu'rvichakrame | pṛthivyāḥ saptadhāma'bhiḥ | idaṃ viśhṇurvicha'krame tredhā nida'dhe padam | samū'ḍhamasya pāgṃ sure ‖ trīṇi' padā vicha'krame viśhṇu'rgopā adā''bhyaḥ | tato dharmā'ṇi dhārayan' | viśhṇoḥ karmā'ṇi paśyata yato'' vratāni' paspṛśe | indra'sya yujyaḥ sakhā'' ‖

tadviśhṇo''ḥ paramaṃ padagṃ sadā' paśyanti raya'ḥ | diva chakśhurāta'tam | tadviprā'so vipanyavo' jāgṛvāgṃ sassami'ndhate | viśhṇoryatpa'ramaṃ padam | paryā''ptyā ana'ntarāyāya sarva'stomoati tra u'ttama maha'rbhavati sarvasyāptyai sarva'sya jittyai sarva'meva tenā''pnoti sarvaṃ' jayati ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖