View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

विष्णु षट्पदि

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ‖ 1 ‖

दिव्यधुनीमकरंदे परिमळपरिभोगसच्चिदानंदे ।
श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ‖ 2 ‖

सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं ।
सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ‖ 3 ‖

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ‖ 4 ‖

मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां ।
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ‖ 5 ‖

दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद ।
भवजलधिमथनमंदर परमं दरमपनय त्वं मे ‖ 6 ‖

नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ‖