View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

विष्णु षट्पदि

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् |
भूतदयां विस्तारय तारय संसारसागरतः ‖ 1 ‖

दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे |
श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ‖ 2 ‖

सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं |
सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ‖ 3 ‖

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे |
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ‖ 4 ‖

मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां |
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ‖ 5 ‖

दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद |
भवजलधिमथनमंदर परमं दरमपनय त्वं मे ‖ 6 ‖

नारायण करुणामय शरणं करवाणि तावकौ चरणौ |
इति षट्पदी मदीये वदनसरोजे सदा वसतु ‖