View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
विष्णु षट्पदि
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् |
भूतदयां विस्तारय तारय संसारसागरतः ‖ 1 ‖
दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे |
श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ‖ 2 ‖
सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं |
सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ‖ 3 ‖
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे |
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ‖ 4 ‖
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां |
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं ‖ 5 ‖
दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद |
भवजलधिमथनमंदर परमं दरमपनय त्वं मे ‖ 6 ‖
नारायण करुणामय शरणं करवाणि तावकौ चरणौ |
इति षट्पदी मदीये वदनसरोजे सदा वसतु ‖