View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
viśhṇu śhaṭpadi
avinayamapanaya viśhṇo damaya manaḥ śamaya viśhayamṛgatṛśhṇām |
bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ ‖ 1 ‖
divyadhunīmakarande parimaḻaparibhogasaccidānande |
śrīpatipadāravinde bhavabhayakhedacChide vande ‖ 2 ‖
satyapi bhedāpagame nātha tavā'haṃ na māmakīnastvaṃ |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ ‖ 3 ‖
uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛśhṭe |
dṛśhṭe bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ ‖ 4 ‖
matsyādibhiravatārairavatāravatā'vatā sadā vasudhāṃ |
parameśvara paripālyo bhavatā bhavatāpabhītoahaṃ ‖ 5 ‖
dāmodara guṇamandira sundaravadanāravinda govinda |
bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me ‖ 6 ‖
nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau caraṇau |
iti śhaṭpadī madīye vadanasaroje sadā vasatu ‖