View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

viśhṇu śhaṭpadi

avinayamapanaya viśhṇo damaya manaḥ śamaya viśhayamṛgatṛśhṇām |
bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ ‖ 1 ‖

divyadhunīmakarande parimaḻaparibhogasaccidānande |
śrīpatipadāravinde bhavabhayakhedacChide vande ‖ 2 ‖

satyapi bhedāpagame nātha tavā'haṃ na māmakīnastvaṃ |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ ‖ 3 ‖

uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛśhṭe |
dṛśhṭe bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ ‖ 4 ‖

matsyādibhiravatārairavatāravatā'vatā sadā vasudhāṃ |
parameśvara paripālyo bhavatā bhavatāpabhītoahaṃ ‖ 5 ‖

dāmodara guṇamandira sundaravadanāravinda govinda |
bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me ‖ 6 ‖

nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau caraṇau |
iti śhaṭpadī madīye vadanasaroje sadā vasatu ‖