View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī veṅkaṭeśvara stotram
kamalākucha chūchuka kuṅkamato
niyatāruṇi tātula nīlatano |
kamalāyata lochana lokapate
vijayībhava veṅkaṭa śailapate ‖
sachaturmukha śhaṇmukha pañchamukhe
pramukhā khiladaivata mauḻimaṇe |
śaraṇāgata vatsala sāranidhe
paripālaya māṃ vṛśha śailapate ‖
ativelatayā tava durviśhahai
ranu velakṛtai raparādhaśataiḥ |
bharitaṃ tvaritaṃ vṛśha śailapate
parayā kṛpayā paripāhi hare ‖
adhi veṅkaṭa śaila mudāramate-
rjanatābhi matādhika dānaratāt |
paradevatayā gaditānigamaiḥ
kamalādayitānna paraṅkalaye ‖
kala veṇura vāvaśa gopavadhū
śata koṭi vṛtātsmara koṭi samāt |
prati pallavikābhi matāt-sukhadāt
vasudeva sutānna paraṅkalaye ‖
abhirāma guṇākara dāśaradhe
jagadeka dhanurthara dhīramate |
raghunāyaka rāma rameśa vibho
varado bhava deva dayā jaladhe ‖
avanī tanayā kamanīya karaṃ
rajanīkara chāru mukhāmburuham |
rajanīchara rājata momi hiraṃ
mahanīya mahaṃ raghurāmamaye ‖
sumukhaṃ suhṛdaṃ sulabhaṃ sukhadaṃ
svanujaṃ cha sukāyama moghaśaram |
apahāya raghūdvaya manyamahaṃ
na kathañchana kañchana jātubhaje ‖
vinā veṅkaṭeśaṃ na nātho na nāthaḥ
sadā veṅkaṭeśaṃ smarāmi smarāmi |
hare veṅkaṭeśa prasīda prasīda
priyaṃ veṅkaṭeśa prayacCha prayacCha ‖
ahaṃ dūradaste padāṃ bhojayugma
praṇāmecChayā gatya sevāṃ karomi |
sakṛtsevayā nitya sevāphalaṃ tvaṃ
prayacCha payacCha prabho veṅkaṭeśa ‖
aGYāninā mayā dośhā na śeśhānvihitān hare |
kśhamasva tvaṃ kśhamasva tvaṃ śeśhaśaila śikhāmaṇe ‖