View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī veṅkaṭeśvara prapatti

īśānāṃ jagatoasya veṅkaṭapate rviśhṇoḥ parāṃ preyasīṃ
tadvakśhaḥsthala nityavāsarasikāṃ tat-kśhānti saṃvardhinīm |
padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ
vātsalyādi guṇojjvalāṃ bhagavatīṃ vande jaganmātaram ‖

śrīman kṛpājalanidhe kṛtasarvaloka
sarvaGYa śakta natavatsala sarvaśeśhin |
svāmin suśīla sula bhāśrita pārijāta
śrīveṅkaṭeśacharaṇau śaraṇaṃ prapadye ‖ 2 ‖

ānūpurārchita sujāta sugandhi puśhpa
saurabhya saurabhakarau samasanniveśau |
saumyau sadānubhaneapi navānubhāvyau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 3 ‖

sadyovikāsi samudittvara sāndrarāga
saurabhyanirbhara saroruha sāmyavārtām |
samyakśhu sāhasapadeśhu vilekhayantau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 4 ‖

rekhāmaya dhvaja sudhākalaśātapatra
vajrāṅkuśāmburuha kalpaka śaṅkhachakraiḥ |
bhavyairalaṅkṛtatalau paratattva chihnaiḥ
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 5 ‖

tāmrodaradyuti parājita padmarāgau
bāhyair-mahobhi rabhibhūta mahendranīlau |
udya nnakhāṃśubhi rudasta śaśāṅka bhāsau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 6 ‖

sa premabhīti kamalākara pallavābhyāṃ
saṃvāhaneapi sapadi klama mādhadhānau |
kāntā navāṅmānasa gochara saukumāryau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 7 ‖

lakśhmī mahī tadanurūpa nijānubhāva
nīkādi divya mahiśhī karapallavānām |
āruṇya saṅkramaṇataḥ kila sāndrarāgau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 8 ‖

nityānamadvidhi śivādi kirīṭakoṭi
pratyupta dīpta navaratnamahaḥ prarohaiḥ |
nīrājanāvidhi mudāra mupādadhānau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 9 ‖

"viśhṇoḥ pade parama" ityudita praśaṃsau
yau "madhva utsa" iti bhogya tayā'pyupāttau |
bhūyastatheti tava pāṇitala pradiśhṭau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 10 ‖

pārthāya tat-sadṛśa sāradhinā tvayaiva
yau darśitau svacharaṇau śaraṇaṃ vrajeti |
bhūyoapi mahya miha tau karadarśitau te
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 11 ‖

manmūrthni kāḻiyaphane vikaṭāṭavīśhu
śrīveṅkaṭādri śikhare śirasi śrutīnām |
chitteapyananya manasāṃ samamāhitau te
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 12 ‖

amlāna hṛśhya davanītala kīrṇapuśhpau
śrīveṅkaṭādri śikharābharaṇāya-mānau |
ānanditākhila mano nayanau tavai tau
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 13 ‖

prāyaḥ prapanna janatā prathamāvagāhyau
mātuḥ stanāviva śiśo ramṛtāyamāṇau |
prāptau paraspara tulā matulāntarau te
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 14 ‖

sattvottaraiḥ satata sevyapadāmbujena
saṃsāra tāraka dayārdra dṛgañchalena |
saumyopayantṛ muninā mama darśitau te
śrīveṅkaṭeśa charaṇau śaraṇaṃ prapadye ‖ 15 ‖

śrīśa śriyā ghaṭikayā tvadupāya bhāve
prāpyetvayi svayamupeya tayā sphurantyā |
nityāśritāya niravadya guṇāya tubhyaṃ
syāṃ kiṅkaro vṛśhagirīśa na jātu mahyam ‖ 16 ‖

iti śrīveṅkaṭeśa prapattiḥ