View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
vande mātaram
vandemātaraṃ
sujalāṃ suphalāṃ malayaja śītalāṃ
sasya śyāmalāṃ mātaraṃ ‖vande‖
śubhrajyotsnā pulakitayāminīṃ
pullakusumita drumadala śobhinīṃ
suhāsinīṃ sumadhura bhāśhiṇīṃ
sukhadāṃ varadāṃ mātaraṃ ‖ vande ‖
koṭikoṭi kaṇṭha kalakala ninādakarāle
koṭi koṭi bhujair dhṛta kara karavāle
abalā keyano mā eto bale
bahubala dhāriṇīṃ namāmi tāriṇīṃ
ripudalavāriṇīṃ mātarāṃ ‖ vande ‖
timi vidyā timi dharma tumi hṛdi tumi marma
tvaṃ hi prāṇāḥ śarīre
bāhute tumi mā śakti hṛdaye tumi mā bhakti
to mārayi pratimā gaḍi mandire mandire ‖ vande ‖
tvaṃ hi durgā daśa praharaṇa dhāriṇī
kamalā kamaladaḻa vihāriṇī
vāṇī vidyādāyinī
namāmi tvāṃ
namāmi kamalāṃ amalāṃ atulāṃ
sujalāṃ suphalāṃ mātaraṃ ‖ vande ‖
śyāmalāṃ saralāṃ susmitāṃ bhūśhitāṃ
dharaṇīṃ bharaṇīṃ mātaraṃ