View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
umā maheśvara stotram
namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliśhṭavapurdharābhyāṃ |
nagendrakanyāvṛśhaketanābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 1 ‖
namaḥ śivābhyāṃ sarasotsavābhyāṃ
namaskṛtābhīśhṭavarapradābhyāṃ |
nārāyaṇenārchitapādukābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 2 ‖
namaḥ śivābhyāṃ vṛśhavāhanābhyāṃ
viriñchiviśhṇvindrasupūjitābhyāṃ |
vibhūtipāṭīravilepanābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 3 ‖
namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyāṃ |
jambhārimukhyairabhivanditābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 4 ‖
namaḥ śivābhyāṃ paramauśhadhābhyāṃ
pañchākśharīpañjararañjitābhyāṃ |
prapañchasṛśhṭisthitisaṃhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 5 ‖
namaḥ śivābhyāmatisundarābhyāṃ
atyantamāsaktahṛdambujābhyāṃ |
aśeśhalokaikahitaṅkarābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 6 ‖
namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkāḻakalyāṇavapurdharābhyāṃ |
kailāsaśailasthitadevatābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 7 ‖
namaḥ śivābhyāmaśubhāpahābhyāṃ
aśeśhalokaikaviśeśhitābhyāṃ |
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 8 ‖
namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralochanābhyāṃ |
rākāśaśāṅkābhamukhāmbujābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 9 ‖
namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ cha vivarjitābhyāṃ |
janārdanābjodbhavapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 10 ‖
namaḥ śivābhyāṃ viśhamekśhaṇābhyāṃ
bilvachChadāmallikadāmabhṛdbhyāṃ |
śobhāvatīśāntavatīśvarābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 11 ‖
namaḥ śivābhyāṃ paśupālakābhyāṃ
jagatrayīrakśhaṇabaddhahṛdbhyāṃ |
samastadevāsurapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyāṃ ‖ 12 ‖
stotraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭheddvādaśakaṃ naro yaḥ |
sa sarvasaubhāgyaphalāni
bhuṅkte śatāyurānte śivalokameti ‖ 13 ‖