View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
sūryāśhṭakam
ādideva namastubhyaṃ prasīda mabhāskara
divākara namastubhyaṃ prabhākara namostute
saptāśva radha mārūḍhaṃ pracaṇḍaṃ kaśyapātmajaṃ
śveta padmadharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
lohitaṃ radhamārūḍhaṃ sarva loka pitāmahaṃ
mahāpāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
traiguṇyaṃ ca mahāśūraṃ brahma viśhṇu maheśvaraṃ
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
bṛṃhitaṃ tejasāṃ puñjaṃ vāyu mākāśa mevaca
prabhuñca sarva lokānāṃ taṃ sūryaṃ praṇamāmyahaṃ
bandhūka puśhpa saṅkāśaṃ hāra kuṇḍala bhūśhitaṃ
eka cakradharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
viśveśaṃ viśva kartāraṃ mahā tejaḥ pradīpanaṃ
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mokśhadaṃ
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ
sūryāśhṭakaṃ paṭhennityaṃ grahapīḍā praṇāśanaṃ
aputro labhate putraṃ daridro dhanavān bhavet
āmiśhaṃ madhupānaṃ ca yaḥ karoti raverdhine
sapta janma bhavedrogī janma karma daridratā
strī taila madhu māṃsāni hastyajettu raverdhine
na vyādhi śoka dāridryaṃ sūrya lokaṃ sa gacChati
iti śrī śivaproktaṃ śrī sūryāśhṭakaṃ sampūrṇaṃ