View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

soorya kavacham

shreebhairava uvaaca

यो देवदेवो भगवान् भास्करो महसां निधिः ।
gayatreenaayako bhaasvaan saviteti prageeyate ‖ 1 ‖

तस्याहं कवचं दिव्यं वज्रपन्जरकाभिधम् ।
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ‖ 2 ‖

सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् ।
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ‖ 3 ‖

सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् ।
सर्वतेजोमयं सर्वदेवदानवपूजितम् ‖ 4 ‖

रणे राजभये घोरे सर्वोपद्रवनाशनम् ।
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ‖ 5 ‖

ग्रहपीडाहरं देवि सर्वसन्कटनाशनम् ।
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ‖ 6 ‖

विष्णुर्नारायणो देवि रणे दैत्यान्जिष्यति ।
शन्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ‖ 7 ‖

ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः ।
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ‖ 8 ‖

yo dhaarayed bhuje moordhni ravivaare maheshvari |
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ‖ 9 ‖

बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ।
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ‖ 10 ‖

paratra paramaa muktirdevaanaamapi durlabhaa |
kavacasyaasya deveshi moolavidyaamayasya ca ‖ 11 ‖

वज्रपन्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः ।
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ‖ 12 ‖

माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि ।
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ‖ 13 ‖

अथ सूर्य कवचं

ओं अं आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः ।
उं ऊं ऋं RReeM ललाटं मे ह्रां रविः पातु चिन्मयः ‖ 14 ‖

~ळुं ~ळूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः ।
ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ‖ 15 ‖

कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः ।
चं छं जं झं च नासां मे पातु यार्ं अर्यमा प्रभुः ‖ 16 ‖

टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः ।
तं थं दं धं गलं पातु नं नारायणवल्लभः ‖ 17 ‖

पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः ।
यं रं लं वं भुजौ पातु मूलं सकनायकः ‖ 18 ‖

शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः ।
ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ‖ 19 ‖

नं नं णं नं मं मे पातु पृष्ठं दिवसनायकः ।
अं आं इं ईं उं ऊं ऋं RReeM नाभिं पातु तमोपहः ‖ 20 ‖

~ळुं ~ळूं एं ऐं ओं औं अं अः लिन्गं मेऽव्याद् ग्रहेश्वरः ।
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ‖ 21 ‖

टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु ।
पं फं बं भं यं रं लं वं जन्घे मेऽव्याद् विभाकरः ‖ 22 ‖

शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः ।
नं नं णं नं मं मे पातु सविता सकलं वपुः ‖ 23 ‖

सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु ।
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ‖ 24 ‖

पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः ।
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ‖ 25 ‖

ऊर्ध्वं मां पातु मिहिरो मामधस्तान्जगत्पतिः ।
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ‖ 26 ‖

सायं वेदप्रियः पातु निशीथे विस्फुरापतिः ।
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ‖ 27 ‖

रणे राजकुले द्यूते विदादे शत्रुसन्कटे ।
सन्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ‖ 28 ‖

ओं ओं ओं उत ओंउअउम् ह स म यः सूरोऽवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः ।
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात्
पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ‖ 29 ‖

द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ।
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ‖ 30‖

अथ फलशृतिः

इति श्रीकवचं दिव्यं वज्रपन्जरकाभिधम् ।
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ‖ 31 ‖

महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् ।
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ‖ 32 ‖

likhitvaa ravivaare tu tishhye vaa janmabhe priye |
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ‖ 33 ‖

अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि ।
कनकीकाष्ठलेखन्या कवचं भास्करोदये ‖ 34 ‖

श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् ।
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ‖ 35 ‖

रणे रिपून्जयेद् देवि वादे सदसि जेष्यति ।
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ‖ 36 ‖

कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी ।
शिरःस्था गुटिका दिव्या राकलोकवशन्करी ‖ 37 ‖

भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च यान्गना ‖ 38 ‖

कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये ।
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ‖ 39 ‖

महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति ।
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ‖ 40 ‖

त्रिकालं यः पठेन्नित्यं कवचं वज्रपन्जरम् ।
tasya sadyo mahaadevi savitaa varado bhavet ‖ 41 ‖

अग्न्यात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् ।
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ‖ 42 ‖

शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे ।
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ‖ 43 ‖

निरोगो यः पठेद्वर्म दरिद्रो वज्रपन्जरम् ।
लक्ष्मीवान्जायते देवि सद्यः सूर्यप्रसादतः ‖ 44 ‖

भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये ।
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ‖ 45 ‖

iti shreerudrayaamale tantre shreedevirahasye
वज्रपन्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ‖