View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
सूर्य कवचम्
श्रीभैरव उवाच
यो देवदेवो भगवान् भास्करो महसां निधिः |
गयत्रीनायको भास्वान् सवितेति प्रगीयते ‖ 1 ‖
तस्याहं कवचं दिव्यं वज्रपंजरकाभिधम् |
सर्वमंत्रमयं गुह्यं मूलविद्यारहस्यकम् ‖ 2 ‖
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् |
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ‖ 3 ‖
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् |
सर्वतेजोमयं सर्वदेवदानवपूजितम् ‖ 4 ‖
रणे राजभये घोरे सर्वोपद्रवनाशनम् |
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ‖ 5 ‖
ग्रहपीडाहरं देवि सर्वसंकटनाशनम् |
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ‖ 6 ‖
विष्णुर्नारायणो देवि रणे दैत्यांजिष्यति |
शंकरः सर्वलोकेशो वासवोऽपि दिवस्पतिः ‖ 7 ‖
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः |
मंत्रात्मकं परं वर्म सवितुः सारमुत्तमम् ‖ 8 ‖
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि |
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ‖ 9 ‖
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् |
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ‖ 10 ‖
परत्र परमा मुक्तिर्देवानामपि दुर्लभा |
कवचस्यास्य देवेशि मूलविद्यामयस्य च ‖ 11 ‖
वज्रपंजरकाख्यस्य मुनिर्ब्रह्मा समीरितः |
गायत्र्यं छंद इत्युक्तं देवता सविता स्मृतः ‖ 12 ‖
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि |
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ‖ 13 ‖
अथ सूर्य कवचं
ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मंत्रविग्रहः |
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ‖ 14 ‖
~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः |
ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ‖ 15 ‖
कं खं गं घं पातु गंडौ सूं सूरः सुरपूजितः |
चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः ‖ 16 ‖
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः |
तं थं दं धं गलं पातु नं नारायणवल्लभः ‖ 17 ‖
पं फं बं भं मम स्कंधौ पातु मं महसां निधिः |
यं रं लं वं भुजौ पातु मूलं सकनायकः ‖ 18 ‖
शं षं सं हं पातु वक्षो मूलमंत्रमयो ध्रुवः |
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ‖ 19 ‖
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः |
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ‖ 20 ‖
~लुं ~लूं एं ऐं ॐ औं अं अः लिंगं मेऽव्याद् ग्रहेश्वरः |
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ‖ 21 ‖
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु |
पं फं बं भं यं रं लं वं जंघे मेऽव्याद् विभाकरः ‖ 22 ‖
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः |
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ‖ 23 ‖
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु |
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ‖ 24 ‖
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः |
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ‖ 25 ‖
ऊर्ध्वं मां पातु मिहिरो मामधस्तांजगत्पतिः |
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ‖ 26 ‖
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः |
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ‖ 27 ‖
रणे राजकुले द्यूते विदादे शत्रुसंकटे |
संगामे च ज्वरे रोगे पातु मां सविता प्रभुः ‖ 28 ‖
ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोऽवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः |
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात्
पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा ‖ 29 ‖
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् |
अं अं आं विविवीं महामयभयं मां पातु मार्तंडको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ‖ 30‖
अथ फलशृतिः
इति श्रीकवचं दिव्यं वज्रपंजरकाभिधम् |
सर्वदेवरहस्यं च मातृकामंत्रवेष्टितम् ‖ 31 ‖
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् |
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ‖ 32 ‖
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये |
अष्टगंधेन दिव्येन सुधाक्षीरेण पार्वति ‖ 33 ‖
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि |
कनकीकाष्ठलेखन्या कवचं भास्करोदये ‖ 34 ‖
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् |
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ‖ 35 ‖
रणे रिपूंजयेद् देवि वादे सदसि जेष्यति |
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ‖ 36 ‖
कंठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी |
शिरःस्था गुटिका दिव्या राकलोकवशंकरी ‖ 37 ‖
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी |
वंध्या वा काकवंध्या वा मृतवत्सा च यांगना ‖ 38 ‖
कंठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये |
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ‖ 39 ‖
महास्त्राणींद्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति |
तद्देहं प्राप्य व्यर्थानि भविष्यंति न संशयः ‖ 40 ‖
त्रिकालं यः पठेन्नित्यं कवचं वज्रपंजरम् |
तस्य सद्यो महादेवि सविता वरदो भवेत् ‖ 41 ‖
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् |
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ‖ 42 ‖
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे |
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ‖ 43 ‖
निरोगो यः पठेद्वर्म दरिद्रो वज्रपंजरम् |
लक्ष्मीवांजायते देवि सद्यः सूर्यप्रसादतः ‖ 44 ‖
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये |
इह लोके श्रियं भुक्त्वा देहांते मुक्तिमाप्नुयात् ‖ 45 ‖
इति श्रीरुद्रयामले तंत्रे श्रीदेविरहस्ये
वज्रपंजराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ‖