View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

sūrya kavacham

śrībhairava uvāca

yo devadevo bhagavān bhāskaro mahasāṃ nidhiḥ |
gayatrīnāyako bhāsvān saviteti pragīyate ‖ 1 ‖

tasyāhaṃ kavacaṃ divyaṃ vajrapañjarakābhidham |
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ‖ 2 ‖

sarvapāpāpahaṃ devi duḥkhadāridryanāśanam |
mahākuśhṭhaharaṃ puṇyaṃ sarvaroganivarhaṇam ‖ 3 ‖

sarvaśatrusamūhaghnaṃ samgrāme vijayapradam |
sarvatejomayaṃ sarvadevadānavapūjitam ‖ 4 ‖

raṇe rājabhaye ghore sarvopadravanāśanam |
mātṛkāveśhṭitaṃ varma bhairavānananirgatam ‖ 5 ‖

grahapīḍāharaṃ devi sarvasaṅkaṭanāśanam |
dhāraṇādasya deveśi brahmā lokapitāmahaḥ ‖ 6 ‖

viśhṇurnārāyaṇo devi raṇe daityāñjiśhyati |
śaṅkaraḥ sarvalokeśo vāsavoapi divaspatiḥ ‖ 7 ‖

ośhadhīśaḥ śaśī devi śivoahaṃ bhairaveśvaraḥ |
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ‖ 8 ‖

yo dhārayed bhuje mūrdhni ravivāre maheśvari |
sa rājavallabho loke tejasvī vairimardanaḥ ‖ 9 ‖

bahunoktena kiṃ devi kavacasyāsya dhāraṇāt |
iha lakśhmīdhanārogya-vṛddhirbhavati nānyathā ‖ 10 ‖

paratra paramā muktirdevānāmapi durlabhā |
kavacasyāsya deveśi mūlavidyāmayasya ca ‖ 11 ‖

vajrapañjarakākhyasya munirbrahmā samīritaḥ |
gāyatryaṃ Chanda ityuktaṃ devatā savitā smṛtaḥ ‖ 12 ‖

māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari |
sarvārthasādhane devi viniyogaḥ prakīrtitaḥ ‖ 13 ‖

atha sūrya kavacaṃ

oṃ aṃ āṃ iṃ īṃ śiraḥ pātu oṃ sūryo mantravigrahaḥ |
uṃ ūṃ ṛṃ RRīṃ lalāṭaṃ me hrāṃ raviḥ pātu cinmayaḥ ‖ 14 ‖

~ḻuṃ ~ḻūṃ eṃ aiṃ pātu netre hrīṃ mamāruṇasārathiḥ |
oṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ‖ 15 ‖

kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ |
caṃ Chaṃ jaṃ jhaṃ ca nāsāṃ me pātu yārṃ aryamā prabhuḥ ‖ 16 ‖

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yogīśvarapūjitaḥ |
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ ‖ 17 ‖

paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ |
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ ‖ 18 ‖

śaṃ śhaṃ saṃ haṃ pātu vakśho mūlamantramayo dhruvaḥ |
ḻaṃ kśhaḥ kukśhsiṃ sadā pātu grahātho dineśvaraḥ ‖ 19 ‖

ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu pṛśhṭhaṃ divasanāyakaḥ |
aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ RRīṃ nābhiṃ pātu tamopahaḥ ‖ 20 ‖

~ḻuṃ ~ḻūṃ eṃ aiṃ oṃ auṃ aṃ aḥ liṅgaṃ meavyād graheśvaraḥ |
kaṃ khaṃ gaṃ ghaṃ caṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu ‖ 21 ‖

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu |
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghe meavyād vibhākaraḥ ‖ 22 ‖

śaṃ śhaṃ saṃ haṃ ḻaṃ kśhaḥ pātu mūlaṃ pādau trayitanuḥ |
ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu savitā sakalaṃ vapuḥ ‖ 23 ‖

somaḥ pūrve ca māṃ pātu bhaumoagnau māṃ sadāvatu |
budho māṃ dakśhiṇe pātu naiṛtyā gurareva mām ‖ 24 ‖

paścime māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścaraḥ |
uttare māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā ‖ 25 ‖

ūrdhvaṃ māṃ pātu mihiro māmadhastāñjagatpatiḥ |
prabhāte bhāskaraḥ pātu madhyāhne māṃ dineśvaraḥ ‖ 26 ‖

sāyaṃ vedapriyaḥ pātu niśīthe visphurāpatiḥ |
sarvatra sarvadā sūryaḥ pātu māṃ cakranāyakaḥ ‖ 27 ‖

raṇe rājakule dyūte vidāde śatrusaṅkaṭe |
saṅgāme ca jvare roge pātu māṃ savitā prabhuḥ ‖ 28 ‖

oṃ oṃ oṃ uta oṃuaum ha sa ma yaḥ sūroavatānmāṃ bhayād
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsoavatāt sarvataḥ |
saḥ saḥ saḥ sasasā nṛpādvanacarāccaurādraṇāt saṅkaṭāt
pāyānmāṃ kulanāyakoapi savitā oṃ hrīṃ ha sauḥ sarvadā ‖ 29 ‖

drāṃ drīṃ drūṃ dadhanaṃ tathā ca taraṇirbhāmbhairbhayād bhāskaro
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuśhṭhācca śūlāmayāt |
aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍako
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān ‖ 30‖

atha phalaśṛtiḥ

iti śrīkavacaṃ divyaṃ vajrapañjarakābhidham |
sarvadevarahasyaṃ ca mātṛkāmantraveśhṭitam ‖ 31 ‖

mahārogabhayaghnaṃ ca pāpaghnaṃ manmukhoditam |
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśreyaskaraṃ śive ‖ 32 ‖

likhitvā ravivāre tu tiśhye vā janmabhe priye |
aśhṭagandhena divyena sudhākśhīreṇa pārvati ‖ 33 ‖

arkakśhīreṇa puṇyena bhūrjatvaci maheśvari |
kanakīkāśhṭhalekhanyā kavacaṃ bhāskarodaye ‖ 34 ‖

śvetasūtreṇa raktena śyāmenāveśhṭayed guṭīm |
sauvarṇenātha saṃveśhṭhya dhārayenmūrdhni vā bhuje ‖ 35 ‖

raṇe ripūñjayed devi vāde sadasi jeśhyati |
rājamānyo bhavennityaṃ sarvatejomayo bhavet ‖ 36 ‖

kaṇṭhasthā putradā devi kukśhisthā roganāśinī |
śiraḥsthā guṭikā divyā rākalokavaśaṅkarī ‖ 37 ‖

bhujasthā dhanadā nityaṃ tejobuddhivivardhinī |
vandhyā vā kākavandhyā vā mṛtavatsā ca yāṅganā ‖ 38 ‖

kaṇṭhe sā dhārayennityaṃ bahuputrā prajāyaye |
yasya dehe bhavennityaṃ guṭikaiśhā maheśvari ‖ 39 ‖

mahāstrāṇīndramuktāni brahmāstrādīni pārvati |
taddehaṃ prāpya vyarthāni bhaviśhyanti na saṃśayaḥ ‖ 40 ‖

trikālaṃ yaḥ paṭhennityaṃ kavacaṃ vajrapañjaram |
tasya sadyo mahādevi savitā varado bhavet ‖ 41 ‖

aGYātvā kavacaṃ devi pūjayed yastrayītanum |
tasya pūjārjitaṃ puṇyaṃ janmakoṭiśhu niśhphalam ‖ 42 ‖

śatāvartaṃ paṭhedvarma saptamyāṃ ravivāsare |
mahākuśhṭhārdito devi mucyate nātra saṃśayaḥ ‖ 43 ‖

nirogo yaḥ paṭhedvarma daridro vajrapañjaram |
lakśhmīvāñjāyate devi sadyaḥ sūryaprasādataḥ ‖ 44 ‖

bhaktyā yaḥ prapaṭhed devi kavacaṃ pratyahaṃ priye |
iha loke śriyaṃ bhuktvā dehānte muktimāpnuyāt ‖ 45 ‖

iti śrīrudrayāmale tantre śrīdevirahasye
vajrapañjarākhyasūryakavacanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ‖