View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
subrahmaṇya pañcha ratna stotram
śhaḍānanaṃ candanalepitāṅgaṃ mahorasaṃ divyamayūravāhanam |
rudrasyasūnuṃ suralokanāthaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 1 ‖
jājvalyamānaṃ suravṛndavandyaṃ kumāra dhārātaṭa mandirastham |
kandarparūpaṃ kamanīyagātraṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 2 ‖
dviśhaḍbhujaṃ dvādaśadivyanetraṃ trayītanuṃ śūlamasī dadhānam |
śeśhāvatāraṃ kamanīyarūpaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 3 ‖
surārighorāhavaśobhamānaṃ surottamaṃ śaktidharaṃ kumāram |
sudhāra śaktyāyudha śobhihastaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 4 ‖
iśhṭārthasiddhipradamīśaputraṃ iśhṭānnadaṃ bhūsurakāmadhenum |
gaṅgodbhavaṃ sarvajanānukūlaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 5 ‖
yaḥ ślokapañcamidaṃ paṭhatīha bhaktyā
brahmaṇyadeva viniveśita mānasaḥ san |
prāpnoti bhogamakhilaṃ bhuvi yadyadiśhṭam
ante sa gacChati mudā guhasāmyameva ‖