View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

subrahmaṇya pañcha ratna stotram

śhaḍānanaṃ candanalepitāṅgaṃ mahorasaṃ divyamayūravāhanam |
rudrasyasūnuṃ suralokanāthaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 1 ‖

jājvalyamānaṃ suravṛndavandyaṃ kumāra dhārātaṭa mandirastham |
kandarparūpaṃ kamanīyagātraṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 2 ‖

dviśhaḍbhujaṃ dvādaśadivyanetraṃ trayītanuṃ śūlamasī dadhānam |
śeśhāvatāraṃ kamanīyarūpaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 3 ‖

surārighorāhavaśobhamānaṃ surottamaṃ śaktidharaṃ kumāram |
sudhāra śaktyāyudha śobhihastaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 4 ‖

iśhṭārthasiddhipradamīśaputraṃ iśhṭānnadaṃ bhūsurakāmadhenum |
gaṅgodbhavaṃ sarvajanānukūlaṃ brahmaṇyadevaṃ śaraṇaṃ prapadye ‖ 5 ‖

yaḥ ślokapañcamidaṃ paṭhatīha bhaktyā
brahmaṇyadeva viniveśita mānasaḥ san |
prāpnoti bhogamakhilaṃ bhuvi yadyadiśhṭam
ante sa gacChati mudā guhasāmyameva ‖