View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

subrahmaṇya aśhṭakam karāvalamba stotram

he svāminātha karuṇākara dīnabandho,
śrīpārvatīśamukhapaṅkaja padmabandho |
śrīśādidevagaṇapūjitapādapadma,
vallīsanātha mama dehi karāvalambam ‖ 1 ‖

devādidevanuta devagaṇādhinātha,
devendravandya mṛdupaṅkajamañjupāda |
devarśhināradamunīndrasugītakīrte,
vallīsanātha mama dehi karāvalambam ‖ 2 ‖

nityānnadāna niratākhila rogahārin,
tasmātpradāna paripūritabhaktakāma |
śṛtyāgamapraṇavavācyanijasvarūpa,
vallīsanātha mama dehi karāvalambam ‖ 3 ‖

krauñcāsurendra parikhaṇḍana śaktiśūla,
pāśādiśastraparimaṇḍitadivyapāṇe |
śrīkuṇḍalīśa dhṛtatuṇḍa śikhīndravāha,
vallīsanātha mama dehi karāvalambam ‖ 4 ‖

devādideva rathamaṇḍala madhya vedya,
devendra pīṭhanagaraṃ dṛḍhacāpahastam |
śūraṃ nihatya surakoṭibhirīḍyamāna,
vallīsanātha mama dehi karāvalambam ‖ 5 ‖

hārādiratnamaṇiyuktakirīṭahāra,
keyūrakuṇḍalalasatkavacābhirāma |
he vīra tāraka jayāzmarabṛndavandya,
vallīsanātha mama dehi karāvalambam ‖ 6 ‖

pañcākśharādimanumantrita gāṅgatoyaiḥ,
pañcāmṛtaiḥ pramuditendramukhairmunīndraiḥ |
paṭṭābhiśhikta hariyukta parāsanātha,
vallīsanātha mama dehi karāvalambam ‖ 7 ‖

śrīkārtikeya karuṇāmṛtapūrṇadṛśhṭyā,
kāmādirogakaluśhīkṛtaduśhṭacittam |
bhaktvā tu māmavakaḻādhara kāntikāntyā,
vallīsanātha mama dehi karāvalambam ‖ 8 ‖

subrahmaṇya karāvalambaṃ puṇyaṃ ye paṭhanti dvijottamāḥ |
te sarve mukti māyānti subrahmaṇya prasādataḥ |
subrahmaṇya karāvalambamidaṃ prātarutthāya yaḥ paṭhet |
koṭijanmakṛtaṃ pāpaṃ tat^kśhaṇādeva naśyati ‖