View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

सुब्रह्मण्य अष्टकम् करावलम्ब स्तोत्रम्

हे स्वामिनाथ करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो |
श्रीशादिदेवगणपूजितपादपद्म,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 1 ‖

देवादिदेवनुत देवगणाधिनाथ,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद |
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 2 ‖

नित्यान्नदान निरताखिल रोगहारिन्,
तस्मात्प्रदान परिपूरितभक्तकाम |
शृत्यागमप्रणववाच्यनिजस्वरूप,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 3 ‖

क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल,
पाशादिशस्त्रपरिमण्डितदिव्यपाणे |
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 4 ‖

देवादिदेव रथमण्डल मध्य वेद्य,
देवेन्द्र पीठनगरं दृढचापहस्तम् |
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 5 ‖

हारादिरत्नमणियुक्तकिरीटहार,
केयूरकुण्डललसत्कवचाभिराम |
हे वीर तारक जयाzमरबृन्दवन्द्य,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 6 ‖

पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः |
पट्टाभिषिक्त हरियुक्त परासनाथ,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 7 ‖

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,
कामादिरोगकलुषीकृतदुष्टचित्तम् |
भक्त्वा तु मामवकलाधर कान्तिकान्त्या,
वल्लीसनाथ मम देहि करावलम्बम् ‖ 8 ‖

सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः |
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः |
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् |
कोटिजन्मकृतं पापं तत्^क्षणादेव नश्यति ‖