View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्रीमद् भगवद् गीत नवमोऽध्यायः

अथ नवमोऽध्यायः ।


श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ग्न्यानं विग्न्यानसहितं यज्ग्न्यात्वा मोक्ष्यसेऽशुभात् ‖ 1 ‖

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ‖ 2 ‖

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ‖ 3 ‖

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ‖ 4 ‖

na cha matsthaani bhootaani pashya me yogamaishvaram |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ‖ 5 ‖

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ‖ 6 ‖

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ‖ 7 ‖

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ‖ 8 ‖

न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ‖ 9 ‖

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ‖ 10 ‖

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ‖ 11 ‖

मोघाशा मोघकर्माणो मोघग्न्याना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ‖ 12 ‖

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ग्न्यात्वा भूतादिमव्ययम् ‖ 13 ‖

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ‖ 14 ‖

gnyaanayagnyena chaapyanye yajanto maamupaasate |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ‖ 15 ‖

अहं क्रतुरहं यग्न्यः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ‖ 16 ‖

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ‖ 17 ‖

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ‖ 18 ‖

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ‖ 19 ‖

त्रैविद्या मां सोमपाः पूतपापा यग्न्यैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ‖ 20 ‖

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ‖ 21 ‖

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ‖ 22‖
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ‖ 23 ‖

अहं हि सर्वयग्न्यानां भोक्ता च प्रभुरेव च ।
na tu maamabhijaananti tattvenaatashchyavanti te ‖ 24 ‖

यान्ति देवव्रता devaanpitRReenyaanti पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ‖ 25 ‖

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ‖ 26 ‖

yatkaroshhi yadashnaasi yajjuhoshhi dadaasi yat |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ‖ 27 ‖

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ‖ 28 ‖

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ‖ 29 ‖

api chetsuduraachaaro bhajate maamananyabhaak |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ‖ 30 ‖

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ‖ 31 ‖

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ‖ 32 ‖

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ‖ 33 ‖

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ‖ 34 ‖


ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ‖9 ‖