View this in:
श्रीमद् भगवद् गीत सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः ।
श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युन्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ग्न्यास्यसि तच्छृणु ‖ 1 ‖
ग्न्यानं तेऽहं सविग्न्यानमिदं वक्ष्याम्यशेषतः ।
यज्ग्न्यात्वा नेह भूयोऽन्यज्ग्न्यातव्यमवशिष्यते ‖ 2 ‖
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ‖ 3 ‖
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ‖ 4 ‖
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ‖ 5 ‖
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ‖ 6 ‖
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ‖ 7 ‖
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ‖ 8 ‖
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ‖ 9 ‖
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ‖ 10 ‖
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ‖ 11 ‖
ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ‖ 12 ‖
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ‖ 13 ‖
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ‖ 14 ‖
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतग्न्याना आसुरं भावमाश्रिताः ‖ 15 ‖
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
aarto jignyaasurarthaarthee gnyaanee cha bharatarshhabha ‖ 16 ‖
तेषां ग्न्यानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ग्न्यानिनोऽत्यर्थमहं स च मम प्रियः ‖ 17 ‖
उदाराः सर्व एवैते ग्न्यानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ‖ 18 ‖
बहूनां जन्मनामन्ते ग्न्यानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ‖ 19 ‖
कामैस्तैस्तैर्हृतग्न्यानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ‖ 20 ‖
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ‖ 21 ‖
sa tayaa shraddhayaa yuktastasyaaraadhanameehate |
लभते च ततः कामान्मयैव विहितान्हि तान् ‖ 22 ‖
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
devaandevayajo yaanti madbhaktaa yaanti maamapi ‖ 23 ‖
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ‖ 24 ‖
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ‖ 25 ‖
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ‖ 26 ‖
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ‖ 27 ‖
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ‖ 28 ‖
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ‖ 29 ‖
साधिभूताधिदैवं मां साधियग्न्यं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ‖ 30 ‖
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ग्न्यानविग्न्यानयोगो नाम सप्तमोऽध्यायः ‖7 ‖