View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्रीमद् भगवद् गीत पंचमोऽध्यायः

अथ पन्चमोऽध्यायः ।


अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ‖ 1 ‖


श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ‖ 2 ‖

ग्न्येयः स नित्यसंन्यासी यो न द्वेष्टि न कान्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ‖ 3 ‖

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ‖ 4 ‖

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ‖ 5 ‖

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ‖ 6 ‖

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
sarvabhootaatmabhootaatmaa kurvannapi na lipyate ‖ 7 ‖

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ‖ 8 ‖

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ‖ 9 ‖

ब्रह्मण्याधाय कर्माणि सन्गं त्यक्त्वा करोति यः ।
lipyate na sa paapena padmapatramivaambhasaa ‖ 10 ‖

kaayena manasaa buddhyaa kevalairindriyairapi |
योगिनः कर्म कुर्वन्ति सन्गं त्यक्त्वात्मशुद्धये ‖ 11 ‖

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ‖ 12 ‖

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
navadvaare pure dehee naiva kurvanna kaarayan ‖ 13 ‖

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ‖ 14 ‖

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अग्न्यानेनावृतं ग्न्यानं तेन मुह्यन्ति जन्तवः ‖ 15 ‖

ग्न्यानेन तु तदग्न्यानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ग्न्यानं प्रकाशयति तत्परम् ‖ 16 ‖

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ग्न्याननिर्धूतकल्मषाः ‖ 17 ‖

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ‖ 18 ‖

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ‖ 19 ‖

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ‖ 20 ‖

baahyasparsheshhvasaktaatmaa vindatyaatmani yatsukham |
sa brahmayogayuktaatmaa sukhamakshhayamashnute ‖ 21 ‖

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ‖ 22 ‖

शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ‖ 23 ‖

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ‖ 24 ‖

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ‖ 25 ‖

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ‖ 26 ‖

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ‖ 27 ‖

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ‖ 28 ‖

भोक्तारं यग्न्यतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ग्न्यात्वा मां शान्तिमृच्छति ‖ 29 ‖


ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

कर्मसंन्यासयोगो नाम पन्चमोऽध्यायः ‖5 ‖