View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta pañchamoadhyāyaḥ

atha pañchamoadhyāyaḥ |


arjuna uvācha |
saṃnyāsaṃ karmaṇāṃ kṛśhṇa punaryogaṃ cha śaṃsasi |
yachChreya etayorekaṃ tanme brūhi suniśchitam ‖ 1 ‖


śrībhagavānuvācha |
saṃnyāsaḥ karmayogaścha niḥśreyasakarāvubhau |
tayostu karmasaṃnyāsātkarmayogo viśiśhyate ‖ 2 ‖

GYeyaḥ sa nityasaṃnyāsī yo na dveśhṭi na kāṅkśhati |
nirdvandvo hi mahābāho sukhaṃ bandhātpramuchyate ‖ 3 ‖

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekamapyāsthitaḥ samyagubhayorvindate phalam ‖ 4 ‖

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |
ekaṃ sāṅkhyaṃ cha yogaṃ cha yaḥ paśyati sa paśyati ‖ 5 ‖

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nachireṇādhigachChati ‖ 6 ‖

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate ‖ 7 ‖

naiva kiñchitkaromīti yukto manyeta tattvavit |
paśyañśṛṇvanspṛśañjighrannaśnangachChansvapañśvasan ‖ 8 ‖

pralapanvisṛjangṛhṇannunmiśhannimiśhannapi |
indriyāṇīndriyārtheśhu vartanta iti dhārayan ‖ 9 ‖

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatramivāmbhasā ‖ 10 ‖

kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ‖ 11 ‖

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiśhṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ‖ 12 ‖

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan ‖ 13 ‖

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ‖ 14 ‖

nādatte kasyachitpāpaṃ na chaiva sukṛtaṃ vibhuḥ |
aGYānenāvṛtaṃ GYānaṃ tena muhyanti jantavaḥ ‖ 15 ‖

GYānena tu tadaGYānaṃ yeśhāṃ nāśitamātmanaḥ |
teśhāmādityavajGYānaṃ prakāśayati tatparam ‖ 16 ‖

tadbuddhayastadātmānastanniśhṭhāstatparāyaṇāḥ |
gachChantyapunarāvṛttiṃ GYānanirdhūtakalmaśhāḥ ‖ 17 ‖

vidyāvinayasampanne brāhmaṇe gavi hastini |
śuni chaiva śvapāke cha paṇḍitāḥ samadarśinaḥ ‖ 18 ‖

ihaiva tairjitaḥ sargo yeśhāṃ sāmye sthitaṃ manaḥ |
nirdośhaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ‖ 19 ‖

na prahṛśhyetpriyaṃ prāpya nodvijetprāpya chāpriyam |
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ ‖ 20 ‖

bāhyasparśeśhvasaktātmā vindatyātmani yatsukham |
sa brahmayogayuktātmā sukhamakśhayamaśnute ‖ 21 ‖

ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teśhu ramate budhaḥ ‖ 22 ‖

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokśhaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ‖ 23 ‖

yoantaḥsukhoantarārāmastathāntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūtoadhigachChati ‖ 24 ‖

labhante brahmanirvāṇamṛśhayaḥ kśhīṇakalmaśhāḥ |
Chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ‖ 25 ‖

kāmakrodhaviyuktānāṃ yatīnāṃ yatachetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ‖ 26 ‖

sparśānkṛtvā bahirbāhyāṃśchakśhuśchaivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantarachāriṇau ‖ 27 ‖

yatendriyamanobuddhirmunirmokśhaparāyaṇaḥ |
vigatechChābhayakrodho yaḥ sadā mukta eva saḥ ‖ 28 ‖

bhoktāraṃ yaGYatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ GYātvā māṃ śāntimṛchChati ‖ 29 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

karmasaṃnyāsayogo nāma pañchamoadhyāyaḥ ‖5 ‖