View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्रीमद् भगवद् गीत पन्चदशोऽध्यायः

अथ पन्चदशोऽध्यायः ।


श्रीभगवानुवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ‖ 1 ‖

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ‖ 2 ‖

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूलमसन्गशस्त्रेण दृढेन छित्त्वा ‖ 3 ‖

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ‖ 4 ‖

निर्मानमोहा जितसन्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंग्न्यैर्गच्छन्त्यमूढाः पदमव्ययं तत् ‖ 5 ‖

न तद्भासयते सूर्यो न शशान्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ‖ 6 ‖

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ‖ 7 ‖

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ‖ 8 ‖

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ‖ 9 ‖

उत्क्रामन्तं स्थितं वापि भुन्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ग्न्यानचक्षुषः ‖ 10 ‖

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ‖ 11 ‖

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
yachchandramasi yachchaagnau tattejo viddhi maamakam ‖ 12 ‖

gaamaavishya cha bhootaani dhaarayaamyahamojasaa |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ‖ 13 ‖

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ‖ 14 ‖

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ग्न्यानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ‖ 15 ‖

dvaavimau purushhau loke kshharashchaakshhara eva cha |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ‖ 16 ‖

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ‖ 17 ‖

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ‖ 18 ‖

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ‖ 19 ‖

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ‖ 20 ‖


ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

पुरुषोत्तमयोगो नाम पन्चदशोऽध्यायः ‖15 ‖