View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्रीमद् भगवद् गीत त्रयोदशोऽध्यायः

अथ त्रयोदशोऽध्यायः ।


श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रग्न्य इति तद्विदः ‖ 1 ‖

क्षेत्रग्न्यं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रग्न्ययोर्ग्न्यानं यत्तज्ग्न्यानं मतं मम ‖ 2 ‖

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ‖ 3 ‖

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ‖ 4 ‖

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पन्च चेन्द्रियगोचराः ‖ 5 ‖

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ‖ 6 ‖

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ‖ 7 ‖

इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ‖ 8 ‖

असक्तिरनभिष्वन्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ‖ 9 ‖

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ‖ 10 ‖

अध्यात्मग्न्याननित्यत्वं तत्त्वग्न्यानार्थदर्शनम् ।
एतज्ग्न्यानमिति प्रोक्तमग्न्यानं यदतोऽन्यथा ‖ 11 ‖

ग्न्येयं यत्तत्प्रवक्ष्यामि यज्ग्न्यात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ‖ 12 ‖

सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ‖ 13 ‖

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ‖ 14 ‖

बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविग्न्येयं दूरस्थं चान्तिके च तत् ‖ 15 ‖

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ग्न्येयं ग्रसिष्णु प्रभविष्णु च ‖ 16 ‖

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ग्न्यानं ग्न्येयं ग्न्यानगम्यं हृदि सर्वस्य विष्ठितम् ‖ 17 ‖

इति क्षेत्रं तथा ग्न्यानं ग्न्येयं चोक्तं समासतः ।
मद्भक्त एतद्विग्न्याय मद्भावायोपपद्यते ‖ 18 ‖

प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ‖ 19 ‖

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ‖ 20 ‖

पुरुषः प्रकृतिस्थो हि भुन्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसन्गोऽस्य सदसद्योनिजन्मसु ‖ 21 ‖

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ‖ 22 ‖

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ‖ 23 ‖

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ‖ 24 ‖

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ‖ 25 ‖

यावत्संजायते किंचित्सत्त्वं स्थावरजन्गमम् ।
क्षेत्रक्षेत्रग्न्यसंयोगात्तद्विद्धि भरतर्षभ ‖ 26 ‖

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ‖ 27 ‖

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ‖ 28 ‖

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ‖ 29 ‖

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ‖ 30 ‖

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ‖ 31 ‖

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
sarvatraavasthito dehe tathaatmaa nopalipyate ‖ 32 ‖

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ‖ 33 ‖

क्षेत्रक्षेत्रग्न्ययोरेवमन्तरं ग्न्यानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ‖ 34 ‖


ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

क्षेत्रक्षेत्रग्न्यविभागयोगो नाम त्रयोदशोऽध्यायः ‖13 ‖