View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta trayodaśoadhyāyaḥ

atha trayodaśoadhyāyaḥ |


śrībhagavānuvācha |
idaṃ śarīraṃ kaunteya kśhetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kśhetraGYa iti tadvidaḥ ‖ 1 ‖

kśhetraGYaṃ chāpi māṃ viddhi sarvakśhetreśhu bhārata |
kśhetrakśhetraGYayorGYānaṃ yattajGYānaṃ mataṃ mama ‖ 2 ‖

tatkśhetraṃ yachcha yādṛkcha yadvikāri yataścha yat |
sa cha yo yatprabhāvaścha tatsamāsena me śṛṇu ‖ 3 ‖

ṛśhibhirbahudhā gītaṃ Chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiśchaiva hetumadbhirviniśchitaiḥ ‖ 4 ‖

mahābhūtānyahaṅkāro buddhiravyaktameva cha |
indriyāṇi daśaikaṃ cha pañcha chendriyagocharāḥ ‖ 5 ‖

ichChā dveśhaḥ sukhaṃ duḥkhaṃ saṅghātaśchetanā dhṛtiḥ |
etatkśhetraṃ samāsena savikāramudāhṛtam ‖ 6 ‖

amānitvamadambhitvamahiṃsā kśhāntirārjavam |
āchāryopāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ‖ 7 ‖

indriyārtheśhu vairāgyamanahaṅkāra eva cha |
janmamṛtyujarāvyādhiduḥkhadośhānudarśanam ‖ 8 ‖

asaktiranabhiśhvaṅgaḥ putradāragṛhādiśhu |
nityaṃ cha samachittatvamiśhṭāniśhṭopapattiśhu ‖ 9 ‖

mayi chānanyayogena bhaktiravyabhichāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi ‖ 10 ‖

adhyātmaGYānanityatvaṃ tattvaGYānārthadarśanam |
etajGYānamiti proktamaGYānaṃ yadatoanyathā ‖ 11 ‖

GYeyaṃ yattatpravakśhyāmi yajGYātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaduchyate ‖ 12 ‖

sarvataḥpāṇipādaṃ tatsarvatoakśhiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiśhṭhati ‖ 13 ‖

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhoktṛ cha ‖ 14 ‖

bahirantaścha bhūtānāmacharaṃ charameva cha |
sūkśhmatvāttadaviGYeyaṃ dūrasthaṃ chāntike cha tat ‖ 15 ‖

avibhaktaṃ cha bhūteśhu vibhaktamiva cha sthitam |
bhūtabhartṛ cha tajGYeyaṃ grasiśhṇu prabhaviśhṇu cha ‖ 16 ‖

jyotiśhāmapi tajjyotistamasaḥ paramuchyate |
GYānaṃ GYeyaṃ GYānagamyaṃ hṛdi sarvasya viśhṭhitam ‖ 17 ‖

iti kśhetraṃ tathā GYānaṃ GYeyaṃ choktaṃ samāsataḥ |
madbhakta etadviGYāya madbhāvāyopapadyate ‖ 18 ‖

prakṛtiṃ puruśhaṃ chaiva viddhyanādi ubhāvapi |
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ‖ 19 ‖

kāryakāraṇakartṛtve hetuḥ prakṛtiruchyate |
puruśhaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate ‖ 20 ‖

puruśhaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgoasya sadasadyonijanmasu ‖ 21 ‖

upadraśhṭānumantā cha bhartā bhoktā maheśvaraḥ |
paramātmeti chāpyukto deheasminpuruśhaḥ paraḥ ‖ 22 ‖

ya evaṃ vetti puruśhaṃ prakṛtiṃ cha guṇaiḥ saha |
sarvathā vartamānoapi na sa bhūyoabhijāyate ‖ 23 ‖

dhyānenātmani paśyanti kechidātmānamātmanā |
anye sāṅkhyena yogena karmayogena chāpare ‖ 24 ‖

anye tvevamajānantaḥ śrutvānyebhya upāsate |
teapi chātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ‖ 25 ‖

yāvatsañjāyate kiñchitsattvaṃ sthāvarajaṅgamam |
kśhetrakśhetraGYasaṃyogāttadviddhi bharatarśhabha ‖ 26 ‖

samaṃ sarveśhu bhūteśhu tiśhṭhantaṃ parameśvaram |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ‖ 27 ‖

samaṃ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ‖ 28 ‖

prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ‖ 29 ‖

yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva cha vistāraṃ brahma sampadyate tadā ‖ 30 ‖

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrasthoapi kaunteya na karoti na lipyate ‖ 31 ‖

yathā sarvagataṃ saukśhmyādākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate ‖ 32 ‖

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kśhetraṃ kśhetrī tathā kṛtsnaṃ prakāśayati bhārata ‖ 33 ‖

kśhetrakśhetraGYayorevamantaraṃ GYānachakśhuśhā |
bhūtaprakṛtimokśhaṃ cha ye viduryānti te param ‖ 34 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

kśhetrakśhetraGYavibhāgayogo nāma trayodaśoadhyāyaḥ ‖13 ‖