View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta trayodaśoadhyāyaḥ
atha trayodaśoadhyāyaḥ |
śrībhagavānuvācha |
idaṃ śarīraṃ kaunteya kśhetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kśhetraGYa iti tadvidaḥ ‖ 1 ‖
kśhetraGYaṃ chāpi māṃ viddhi sarvakśhetreśhu bhārata |
kśhetrakśhetraGYayorGYānaṃ yattajGYānaṃ mataṃ mama ‖ 2 ‖
tatkśhetraṃ yachcha yādṛkcha yadvikāri yataścha yat |
sa cha yo yatprabhāvaścha tatsamāsena me śṛṇu ‖ 3 ‖
ṛśhibhirbahudhā gītaṃ Chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiśchaiva hetumadbhirviniśchitaiḥ ‖ 4 ‖
mahābhūtānyahaṅkāro buddhiravyaktameva cha |
indriyāṇi daśaikaṃ cha pañcha chendriyagocharāḥ ‖ 5 ‖
ichChā dveśhaḥ sukhaṃ duḥkhaṃ saṅghātaśchetanā dhṛtiḥ |
etatkśhetraṃ samāsena savikāramudāhṛtam ‖ 6 ‖
amānitvamadambhitvamahiṃsā kśhāntirārjavam |
āchāryopāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ‖ 7 ‖
indriyārtheśhu vairāgyamanahaṅkāra eva cha |
janmamṛtyujarāvyādhiduḥkhadośhānudarśanam ‖ 8 ‖
asaktiranabhiśhvaṅgaḥ putradāragṛhādiśhu |
nityaṃ cha samachittatvamiśhṭāniśhṭopapattiśhu ‖ 9 ‖
mayi chānanyayogena bhaktiravyabhichāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi ‖ 10 ‖
adhyātmaGYānanityatvaṃ tattvaGYānārthadarśanam |
etajGYānamiti proktamaGYānaṃ yadatoanyathā ‖ 11 ‖
GYeyaṃ yattatpravakśhyāmi yajGYātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaduchyate ‖ 12 ‖
sarvataḥpāṇipādaṃ tatsarvatoakśhiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiśhṭhati ‖ 13 ‖
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhoktṛ cha ‖ 14 ‖
bahirantaścha bhūtānāmacharaṃ charameva cha |
sūkśhmatvāttadaviGYeyaṃ dūrasthaṃ chāntike cha tat ‖ 15 ‖
avibhaktaṃ cha bhūteśhu vibhaktamiva cha sthitam |
bhūtabhartṛ cha tajGYeyaṃ grasiśhṇu prabhaviśhṇu cha ‖ 16 ‖
jyotiśhāmapi tajjyotistamasaḥ paramuchyate |
GYānaṃ GYeyaṃ GYānagamyaṃ hṛdi sarvasya viśhṭhitam ‖ 17 ‖
iti kśhetraṃ tathā GYānaṃ GYeyaṃ choktaṃ samāsataḥ |
madbhakta etadviGYāya madbhāvāyopapadyate ‖ 18 ‖
prakṛtiṃ puruśhaṃ chaiva viddhyanādi ubhāvapi |
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ‖ 19 ‖
kāryakāraṇakartṛtve hetuḥ prakṛtiruchyate |
puruśhaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate ‖ 20 ‖
puruśhaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgoasya sadasadyonijanmasu ‖ 21 ‖
upadraśhṭānumantā cha bhartā bhoktā maheśvaraḥ |
paramātmeti chāpyukto deheasminpuruśhaḥ paraḥ ‖ 22 ‖
ya evaṃ vetti puruśhaṃ prakṛtiṃ cha guṇaiḥ saha |
sarvathā vartamānoapi na sa bhūyoabhijāyate ‖ 23 ‖
dhyānenātmani paśyanti kechidātmānamātmanā |
anye sāṅkhyena yogena karmayogena chāpare ‖ 24 ‖
anye tvevamajānantaḥ śrutvānyebhya upāsate |
teapi chātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ‖ 25 ‖
yāvatsañjāyate kiñchitsattvaṃ sthāvarajaṅgamam |
kśhetrakśhetraGYasaṃyogāttadviddhi bharatarśhabha ‖ 26 ‖
samaṃ sarveśhu bhūteśhu tiśhṭhantaṃ parameśvaram |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ‖ 27 ‖
samaṃ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ‖ 28 ‖
prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ‖ 29 ‖
yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva cha vistāraṃ brahma sampadyate tadā ‖ 30 ‖
anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrasthoapi kaunteya na karoti na lipyate ‖ 31 ‖
yathā sarvagataṃ saukśhmyādākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate ‖ 32 ‖
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kśhetraṃ kśhetrī tathā kṛtsnaṃ prakāśayati bhārata ‖ 33 ‖
kśhetrakśhetraGYayorevamantaraṃ GYānachakśhuśhā |
bhūtaprakṛtimokśhaṃ cha ye viduryānti te param ‖ 34 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
kśhetrakśhetraGYavibhāgayogo nāma trayodaśoadhyāyaḥ ‖13 ‖