View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta ekādaśoadhyāyaḥ
atha ekādaśoadhyāyaḥ |
arjuna uvācha |
madanugrahāya paramaṃ guhyamadhyātmasaṃGYitam |
yattvayoktaṃ vachastena mohoayaṃ vigato mama ‖ 1 ‖
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākśha māhātmyamapi chāvyayam ‖ 2 ‖
evametadyathāttha tvamātmānaṃ parameśvara |
draśhṭumichChāmi te rūpamaiśvaraṃ puruśhottama ‖ 3 ‖
manyase yadi tachChakyaṃ mayā draśhṭumiti prabho |
yogeśvara tato me tvaṃ darśayātmānamavyayam ‖ 4 ‖
śrībhagavānuvācha |
paśya me pārtha rūpāṇi śataśoatha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni cha ‖ 5 ‖
paśyādityānvasūnrudrānaśvinau marutastathā |
bahūnyadṛśhṭapūrvāṇi paśyāścharyāṇi bhārata ‖ 6 ‖
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacharācharam |
mama dehe guḍākeśa yachchānyaddraśhṭumichChasi ‖ 7 ‖
na tu māṃ śakyase draśhṭumanenaiva svachakśhuśhā |
divyaṃ dadāmi te chakśhuḥ paśya me yogamaiśvaram ‖ 8 ‖
sañjaya uvācha |
evamuktvā tato rājanmahāyogeśvaro hariḥ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ‖ 9 ‖
anekavaktranayanamanekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham ‖ 10 ‖
divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścharyamayaṃ devamanantaṃ viśvatomukham ‖ 11 ‖
divi sūryasahasrasya bhavedyugapadutthitā |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ‖ 12 ‖
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā |
apaśyaddevadevasya śarīre pāṇḍavastadā ‖ 13 ‖
tataḥ sa vismayāviśhṭo hṛśhṭaromā dhanañjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalirabhāśhata ‖ 14 ‖
arjuna uvācha |
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeśhasaṅghān|
brahmāṇamīśaṃ kamalāsanasthamṛśhīṃścha sarvānuragāṃścha divyān ‖ 15 ‖
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvatoanantarūpam|
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ‖ 16 ‖
kirīṭinaṃ gadinaṃ chakriṇaṃ cha tejorāśiṃ sarvato dīptimantam|
paśyāmi tvāṃ durnirīkśhyaṃ samantāddīptānalārkadyutimaprameyam ‖ 17 ‖
tvamakśharaṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam|
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruśho mato me ‖ 18 ‖
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram|
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ‖ 19 ‖
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaścha sarvāḥ|
dṛśhṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ‖ 20 ‖
amī hi tvāṃ surasaṅghā viśanti kechidbhītāḥ prāñjalayo gṛṇanti|
svastītyuktvā maharśhisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puśhkalābhiḥ ‖ 21 ‖
rudrādityā vasavo ye cha sādhyā viśveaśvinau marutaśchośhmapāścha|
gandharvayakśhāsurasiddhasaṅghā vīkśhante tvāṃ vismitāśchaiva sarve ‖ 22 ‖
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam|
bahūdaraṃ bahudaṃśhṭrākarālaṃ dṛśhṭvā lokāḥ pravyathitāstathāham ‖ 23 ‖
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram|
dṛśhṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viśhṇo ‖ 24 ‖
daṃśhṭrākarālāni cha te mukhāni dṛśhṭvaiva kālānalasaṃnibhāni|
diśo na jāne na labhe cha śarma prasīda deveśa jagannivāsa ‖ 25 ‖
amī cha tvāṃ dhṛtarāśhṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ|
bhīśhmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ‖ 26 ‖
vaktrāṇi te tvaramāṇā viśanti daṃśhṭrākarālāni bhayānakāni|
kechidvilagnā daśanāntareśhu sandṛśyante chūrṇitairuttamāṅgaiḥ ‖ 27 ‖
yathā nadīnāṃ bahavoambuvegāḥ samudramevābhimukhā dravanti|
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ‖ 28 ‖
yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ|
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ‖ 29 ‖
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ|
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viśhṇo ‖ 30 ‖
ākhyāhi me ko bhavānugrarūpo namoastu te devavara prasīda|
viGYātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ‖ 31 ‖
śrībhagavānuvācha |
kāloasmi lokakśhayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ|
ṛteapi tvāṃ na bhaviśhyanti sarve yeavasthitāḥ pratyanīkeśhu yodhāḥ ‖ 32 ‖
tasmāttvamuttiśhṭha yaśo labhasva jitvā śatrūnbhuṅkśhva rājyaṃ samṛddham|
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasāchin ‖ 33 ‖
droṇaṃ cha bhīśhmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yodhavīrān|
mayā hatāṃstvaṃ jahi mā vyathiśhṭhā yudhyasva jetāsi raṇe sapatnān ‖ 34 ‖
sañjaya uvācha |
etachChrutvā vachanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī|
namaskṛtvā bhūya evāha kṛśhṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ‖ 35 ‖
arjuna uvācha |
sthāne hṛśhīkeśa tava prakīrtyā jagatprahṛśhyatyanurajyate cha|
rakśhāṃsi bhītāni diśo dravanti sarve namasyanti cha siddhasaṅghāḥ ‖ 36 ‖
kasmāchcha te na nameranmahātmangarīyase brahmaṇoapyādikartre|
ananta deveśa jagannivāsa tvamakśharaṃ sadasattatparaṃ yat ‖ 37 ‖
tvamādidevaḥ puruśhaḥ purāṇastvamasya viśvasya paraṃ nidhānam|
vettāsi vedyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ‖ 38 ‖
vāyuryamoagnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha|
namo namasteastu sahasrakṛtvaḥ punaścha bhūyoapi namo namaste ‖ 39 ‖
namaḥ purastādatha pṛśhṭhataste namoastu te sarvata eva sarva|
anantavīryāmitavikramastvaṃ sarvaṃ samāpnośhi tatoasi sarvaḥ ‖ 40 ‖
sakheti matvā prasabhaṃ yaduktaṃ he kṛśhṇa he yādava he sakheti|
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ‖ 41 ‖
yachchāvahāsārthamasatkṛtoasi vihāraśayyāsanabhojaneśhu|
ekoathavāpyachyuta tatsamakśhaṃ tatkśhāmaye tvāmahamaprameyam ‖ 42 ‖
pitāsi lokasya charācharasya tvamasya pūjyaścha gururgarīyān|
na tvatsamoastyabhyadhikaḥ kutoanyo lokatrayeapyapratimaprabhāva ‖ 43 ‖
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam|
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‖ 44 ‖
adṛśhṭapūrvaṃ hṛśhitoasmi dṛśhṭvā bhayena cha pravyathitaṃ mano me|
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa ‖ 45 ‖
kirīṭinaṃ gadinaṃ chakrahastamichChāmi tvāṃ draśhṭumahaṃ tathaiva|
tenaiva rūpeṇa chaturbhujena sahasrabāho bhava viśvamūrte ‖ 46 ‖
śrībhagavānuvācha |
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt|
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛśhṭapūrvam ‖ 47 ‖
na vedayaGYādhyayanairna dānairna cha kriyābhirna tapobhirugraiḥ|
evaṃrūpaḥ śakya ahaṃ nṛloke draśhṭuṃ tvadanyena kurupravīra ‖ 48 ‖
mā te vyathā mā cha vimūḍhabhāvo dṛśhṭvā rūpaṃ ghoramīdṛṅmamedam|
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ‖ 49 ‖
sañjaya uvācha |
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ|
āśvāsayāmāsa cha bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ‖ 50 ‖
arjuna uvācha |
dṛśhṭvedaṃ mānuśhaṃ rūpaṃ tava saumyaṃ janārdana |
idānīmasmi saṃvṛttaḥ sachetāḥ prakṛtiṃ gataḥ ‖ 51 ‖
śrībhagavānuvācha |
sudurdarśamidaṃ rūpaṃ dṛśhṭavānasi yanmama |
devā apyasya rūpasya nityaṃ darśanakāṅkśhiṇaḥ ‖ 52 ‖
nāhaṃ vedairna tapasā na dānena na chejyayā |
śakya evaṃvidho draśhṭuṃ dṛśhṭavānasi māṃ yathā ‖ 53 ‖
bhaktyā tvananyayā śakya ahamevaṃvidhoarjuna |
GYātuṃ draśhṭuṃ cha tattvena praveśhṭuṃ cha parantapa ‖ 54 ‖
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteśhu yaḥ sa māmeti pāṇḍava ‖ 55 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
viśvarūpadarśanayogo nāmaikādaśoadhyāyaḥ ‖11 ‖